Aranya Kanda Sarga 22 – araṇyakāṇḍa dvāviṁśaḥ sargaḥ (22)


|| kharasaṁnāhaḥ ||

ēvamādharṣitaḥ śūraḥ śūrpaṇakhyā kharastadā |
uvāca rakṣasāṁ madhyē kharaḥ kharataraṁ vacaḥ || 1 ||

tavāvamānaprabhavaḥ krōdhō:’yamatulō mama |
na śakyatē dhārayituṁ lavaṇāmbha ivōtthitam || 2 ||

na rāmaṁ gaṇayē vīryānmānuṣaṁ kṣīṇajīvitam |
ātmaduścaritaiḥ prāṇān hatō yō:’dya vimōkṣyati || 3 ||

bāṣpaḥ saṁhriyatāmēṣa sambhramaśca vimucyatām |
ahaṁ rāmaṁ saha bhrātrā nayāmi yamasādanam || 4 ||

paraśvadhahatasyādya mandaprāṇasya samyugē |
rāmasya rudhiraṁ raktamuṣṇaṁ pāsyasi rākṣasi || 5 ||

sā prahr̥ṣṭā vacaḥ śrutvā kharasya vadanāccyutam |
praśaśaṁsa punarmaurkhyādbhrātaraṁ rakṣasāṁ varam || 6 ||

tayā paruṣitaḥ pūrvaṁ punarēva praśaṁsitaḥ |
abravīddūṣaṇaṁ nāma kharaḥ sēnāpatiṁ tadā || 7 ||

caturdaśa sahasrāṇi mama cittānuvartinām |
rakṣasāṁ bhīmavēgānāṁ samarēṣvanivartinām || 8 ||

nīlajīmūtavarṇānāṁ ghōrāṇāṁ krūrakarmaṇām |
lōkahiṁsāvihārāṇāṁ balināmugratējasām || 9 ||

tēṣāṁ śārdūladarpāṇāṁ mahāsyānāṁ mahaujasām |
sarvōdyōgamudīrṇānāṁ rakṣasāṁ saumya kāraya || 10 ||

upasthāpaya mē kṣipraṁ rathaṁ saumya dhanūṁṣi ca |
śarāṁścitrāṁśca khaḍgaśca śaktīśca vividhāḥ śitāḥ || 11 ||

agrē niryātumicchāmi paulastyānāṁ mahātmanām |
vadhārthaṁ durvinītasya rāmasya raṇakōvida || 12 ||

iti tasya bruvāṇasya sūryavarṇaṁ mahāratham |
sadaśvaiḥ śabalairyuktamācacakṣē:’tha dūṣaṇaḥ || 13 ||

taṁ mēruśikharākāraṁ taptakāñcanabhūṣaṇam |
hēmacakramasambādhaṁ vaiḍūryamayakūbaram || 14 ||

matsyaiḥ puṣpairdrumaiḥ śailaiścandrasūryaiśca kāñcanaiḥ |
maṅgalaiḥ pakṣisaṅghaiśca tārābhirabhisaṁvr̥tam || 15 ||

dhvajanistriṁśasampannaṁ kiṅkiṇīkavirājitam |
sadaśvayuktaṁ sōmarṣādārurōha kharō ratham || 16 ||

niśāmya tu rathasthaṁ taṁ rākṣasā bhīmavikramāḥ |
tasthuḥ samparivāryainaṁ dūṣaṇaṁ ca mahābalam || 17 ||

kharastu tānmahēṣvāsān ghōravarmāyudhadhvajān |
niryātētyabravīddr̥ṣṭō rathasthaḥ sarvarākṣasān || 18 ||

tatastadrākṣasaṁ sainyaṁ ghōravarmāyudhadhvajam |
nirjagāma janasthānānmahānādaṁ mahājavam || 19 ||

mudgaraiḥ paṭ-ṭiśaiḥ śūlaiḥ sutīkṣṇaiśca paraśvadhaiḥ |
khaḍgaiścakraiśca hastasthairbhrājamānaiśca tōmaraiḥ || 20 ||

śaktibhiḥ parighairghōrairatimātraiśca kārmukaiḥ |
gadāsimusalairvajrairgr̥hītairbhīmadarśanaiḥ || 21 ||

rākṣasānāṁ sughōrāṇāṁ sahasrāṇi caturdaśa |
niryātāni janasthānātkharacittānuvartinām || 22 ||

tāṁstvabhidravatō dr̥ṣṭvā rākṣasān bhīmavikramān |
kharasyāpi rathaḥ kiñcijjagāma tadanantaram || 23 ||

tatastān śabalānaśvāṁstaptakāñcanabhūṣitān |
kharasya matamājñāya sārathiḥ samacōdayat || 24 ||

sa cōditō rathaḥ śīghraṁ kharasya ripughātinaḥ |
śabdēnāpūrayāmāsa diśaśca pradiśastadā || 25 ||

pravr̥ddhamanyustu kharaḥ kharasvanō
ripōrvadhārthaṁ tvaritō yathā:’ntakaḥ |
acūcudat sārathimunnadan ghanaṁ
mahābalō mēgha ivāśmavarṣavān || 26 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē dvāviṁśaḥ sargaḥ || 22 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed