Aranya Kanda Sarga 21 – araṇyakāṇḍa ēkaviṁśaḥ sargaḥ (21)


|| kharasandhukṣaṇam ||

sa punaḥ patitāṁ dr̥ṣṭvā krōdhācchūrpaṇakhāṁ kharaḥ |
uvāca vyaktayā vācā tāmanarthārthamāgatām || 1 ||

mayā tvidānīṁ śūrāstē rākṣasā rudhirāśanaḥ |
tvatpriyārthaṁ vinirdiṣṭāḥ kimarthaṁ rudyatē punaḥ || 2 ||

bhaktāścaivānuraktāśca hitāśca mama nityaśaḥ |
ghnantō:’pi na nihantavyā na na kuryurvacō mama || 3 ||

kimētacchrōtumicchāmi kāraṇaṁ yatkr̥tē punaḥ |
hā nāthēti vinardantī sarpavalluṭhasi kṣitau || 4 ||

anāthavadvilapasi nāthē tu mayi saṁsthitē |
uttiṣṭhōttiṣṭha mā bhaiṣīrvaiklabyaṁ tyajyatāmiha || 5 ||

ityēvamuktā durdharṣā kharēṇa parisāntvitā |
vimr̥jya nayanē sāsrē kharaṁ bhrātaramabravīt || 6 ||

asmīdānīmahaṁ prāptā hr̥taśravaṇanāsikā |
śōṇitaughapariklinnā tvayā ca parisāntvitā || 7 ||

prēṣitāśca tvayā vīra rākṣasāstē caturdaśa |
nihantuṁ rāghavaṁ krōdhānmatpriyārthaṁ salakṣmaṇam || 8 ||

tē tu rāmēṇa sāmarṣāḥ śūlapaṭ-ṭiśapāṇayaḥ |
samarē nihatāḥ sarvē sāyakairmarmabhēdibhiḥ || 9 ||

tān dr̥ṣṭvā patitānbhūmau kṣaṇēnaiva mahābalān |
rāmasya ca mahatkarma mahāṁstrāsō:’bhavanmama || 10 ||

ahamasmi samudvignā viṣaṇṇā ca niśācara |
śaraṇaṁ tvāṁ punaḥ prāptā sarvatōbhayadarśinī || 11 ||

viṣādanakrādhyuṣitē paritrāsōrmimālini |
kiṁ māṁ na trāyasē magnāṁ vipulē śōkasāgarē || 12 ||

ētē ca nihatā bhūmau rāmēṇa niśitaiḥ śaraiḥ |
yē:’pi mē padavīṁ prāptā rākṣasāḥ piśitāśanāḥ || 13 ||

mayi tē yadyanukrōśō yadi rakṣassu tēṣu ca |
rāmēṇa yadi tē śaktistējō vā:’sti niśācara || 14 ||

daṇḍakāraṇyanilayaṁ jahi rākṣasakaṇṭakam |
yadi rāmaṁ mamāmitraṁ na tvamadya vadhiṣyasi || 15 ||

tava caivāgrataḥ prāṇāṁstyakṣyāmi nirapatrapā |
buddhyā:’hamanupaśyāmi na tvaṁ rāmasya samyugē || 16 ||

sthātuṁ pratimukhē śaktaḥ sabalaśca mahātmanaḥ |
śūramānī na śūrastvaṁ mithyārōpitavikramaḥ || 17 ||

mānuṣau yau na śaknōṣi hantuṁ tau rāmalakṣmaṇau |
rāmēṇa yadi tē śaktistējō vā:’sti niśācara || 18 ||

daṇḍakāraṇyanilayaṁ jahi taṁ kulapāṁsana |
niḥsattvasyālpavīryasya vāsastē kīdr̥śastviha || 19 ||

apayāhi janasthānāttvaritaḥ sahabāndhavaḥ |
rāmatējō:’bhibhūtō hi tvaṁ kṣipraṁ vinaśiṣyasi || 20 ||

sa hi tējaḥ samāyuktō rāmō daśarathātmajaḥ |
bhrātā cāsya mahāvīryō yēna cāsmi virūpitā || 21 ||

ēvaṁ vilapya bahuśō rākṣasī vitatōdarī |
bhrātuḥ samīpē duḥkhārtā naṣṭasañjñā babhūva ha |
karābhyāmudaraṁ hatvā rurōda bhr̥śaduḥkhitā || 22 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ēkaviṁśaḥ sargaḥ || 21 ||


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed