Aranya Kanda Sarga 20 – araṇyakāṇḍa viṁśaḥ sargaḥ (20)


|| caturdaśarakṣōvadhaḥ ||

tataḥ śūrpaṇakhā ghōrā rāghavāśramamāgatā |
rakṣasāmācacakṣē tau bhrātarau saha sītayā || 1 ||

tē rāmaṁ parṇaśālāyāmupaviṣṭaṁ mahābalam |
dadr̥śuḥ sītayā sārdhaṁ vaidēhyā lakṣmaṇēna ca || 2 ||

tān dr̥ṣṭvā rāghavaḥ śrīmānāgatāṁ tāṁ ca rākṣasīm |
abravīdbhrātaraṁ rāmō lakṣmaṇaṁ dīptatējasam || 3 ||

muhūrtaṁ bhava saumitrē sītāyāḥ pratyanantaraḥ |
imānasyā vadhiṣyāmi padavīmāgatāniha || 4 ||

vākyamētattataḥ śrutvā rāmasya viditātmanaḥ |
tathēti lakṣmaṇō vākyaṁ rāmasya pratyapūjayat || 5 ||

rāghavō:’pi mahaccāpaṁ cāmīkaravibhūṣitam |
cakāra sajyaṁ dharmātmā tāni rakṣāṁsi cābravīt || 6 ||

putrau daśarathasyāvāṁ bhrātarau rāmalakṣmaṇau |
praviṣṭau sītayā sārdhaṁ duścaraṁ daṇḍakāvanam || 7 ||

phalamūlāśanau dāntau tāpasau dharmacāriṇau |
vasantau daṇḍakāraṇyē kimarthamupahiṁsatha || 8 ||

yuṣmānpāpātmakān hantuṁ viprakārān mahāhavē |
r̥ṣīṇāṁ tu niyōgēna prāptō:’haṁ saśarāyudhaḥ || 9 ||

tiṣṭhataivātra santuṣṭā nōpāvartitumarhatha |
yadi prāṇairihārthō vā nivartadhvaṁ niśācarāḥ || 10 ||

tasya tadvacanaṁ śrutvā rākṣasāstē caturdaśa |
ūcurvācaṁ susaṅkruddhā brahmaghnāḥ śūlapāṇayaḥ || 11 ||

saṁraktanayanā ghōrā rāmaṁ saṁraktalōcanam |
paruṣaṁ madhurābhāṣaṁ hr̥ṣṭā dr̥ṣṭaparākramam || 12 ||

krōdhamutpādya nō bhartuḥ kharasya sumahātmanaḥ |
tvamēva hāsyasē prāṇānadyāsmābhirhatō yudhi || 13 ||

kā hi tē śaktirēkasya bahūnāṁ raṇamūrdhani |
asmākamagrataḥ sthātuṁ kiṁ punaryōddhumāhavē || 14 ||

ēhi bāhuprayuktairnaḥ parighaiḥ śūlapaṭ-ṭiśaiḥ |
prāṇāṁstyakṣyasi vīryaṁ ca dhanuśca karapīḍitam || 15 ||

ityēvamuktvā saṅkruddhā rākṣasāstē caturdaśa |
udyatāyudhanistriṁśā rāmamēvābhidudruvuḥ || 16 ||

cikṣipustāni śūlāni rāghavaṁ prati durjayam |
tāni śūlāni kākutsthaḥ samastāni caturdaśa || 17 ||

tāvadbhirēva cicchēda śaraiḥ kāñcanabhūṣaṇaiḥ |
tataḥ paścānmahātējā nārācān sūryasannibhān || 18 ||

jagrāha paramakruddhaścaturdaśa śilāśitān |
gr̥hītvā dhanurāyamya lakṣyānuddiśya rākṣasān || 19 ||

mumōca rāghavō bāṇān vajrāniva śatakratuḥ |
rukmapuṅkhāśca viśikhā dīptā hēmavibhūṣitāḥ || 20 ||

tē bhittvā rakṣasāṁ vēgādvakṣāṁsi rudhirāplutāḥ |
viniṣpētustadā bhūmau nyamajjantāśanisvanāḥ || 21 ||

tē bhinnahr̥dayā bhūmau chinnamūlā iva drumāḥ |
nipētuḥ śōṇitārdrāṅgā vikr̥tā vigatāsavaḥ || 22 ||

tān dr̥ṣṭvā patitān bhūmau rākṣasī krōdhamūrchitā |
paritrastā punastatra vyasr̥jadbhairavasvanān || 23 ||

sā nadantī mahānādaṁ javācchūrpaṇakhā punaḥ |
upagamya kharaṁ sā tu kiñcitsaṁśuṣkaśōṇitā || 24 ||

papāta punarēvārtā saniryāsēva sallakī |
bhrātuḥ samīpē śōkārtā sasarja ninadaṁ mahuḥ |
sasvaraṁ mumōcē bāṣpaṁ viṣaṇṇavadanā tadā || 25 ||

nipātitān dr̥ṣya raṇē tu rākṣasān
pradhāvitā śūrpaṇakhā punastataḥ |
vadhaṁ ca tēṣāṁ nikhilēna rakṣasāṁ
śaśaṁsa sarvaṁ bhaginī kharasya sā || 26 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē viṁśaḥ sargaḥ || 20 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed