Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kharakrōdhaḥ ||
tāṁ tathā patitāṁ dr̥ṣṭvā virūpāṁ śōṇitōkṣitām |
bhaginīṁ krōdhasantaptaḥ kharaḥ papraccha rākṣasaḥ || 1 ||
uttiṣṭha tāvadākhyāhi pramōhaṁ jahi sambhramam |
vyaktamākhyāhi kēna tvamēvaṁrūpā virūpitā || 2 ||
kaḥ kr̥ṣṇasarpamāsīnamāśīviṣamanāgasam |
tudatyabhisamāpannamaṅgulyagrēṇa līlayā || 3 ||
kaḥ kālapāśamāsajya kaṇṭhē mōhānna budhyatē |
yastvāmadya samāsādya pītavān viṣamuttamam || 4 ||
balavikramasampannā kāmagā kāmarūpiṇī |
imāmavasthāṁ nītā tvaṁ kēnāntakasamā gatā || 5 ||
dēvagandharvabhūtānāmr̥ṣīṇāṁ ca mahātmanām |
kō:’yamēvaṁ virūpāṁ tvāṁ mahāvīryaścakāra ha || 6 ||
na hi paśyāmyahaṁ lōkē yaḥ kuryānmama vipriyam |
antarēṇa sahasrākṣaṁ mahēndraṁ pākaśāsanam || 7 ||
adyāhaṁ mārgaṇaiḥ prāṇānādāsyē jīvitāntakaiḥ |
salilē kṣīramāsaktaṁ niṣpibanniva sārasaḥ || 8 ||
nihatasya mayā saṅkhyē śarasaṅkr̥ttamarmaṇaḥ |
saphēnaṁ rudhiraṁ raktaṁ mēdinī kasya pāsyati || 9 ||
kasya patrarathāḥ kāyānmāṁsamutkr̥tya saṅgatāḥ |
prahr̥ṣṭā bhakṣayiṣyanti nihatasya mayā raṇē || 10 ||
taṁ na dēvā na gandharvā na piśācā na rākṣasāḥ |
mayāpakr̥ṣṭaṁ kr̥paṇaṁ śaktāstrātumihāhavē || 11 ||
upalabhya śanaiḥ sañjñāṁ taṁ mē śaṁsitumarhasi |
yēna tvaṁ durvinītēna vanē vikramya nirjitā || 12 ||
iti bhrāturvacaḥ śrutvā kruddhasya ca viśēṣataḥ |
tataḥ śūrpaṇakhā vākyaṁ sabāṣpamidamabravīt || 13 ||
taruṇau rūpasampannau sukūmārau mahābalau |
puṇḍarīkaviśālākṣau cīrakr̥ṣṇājināmbarau || 14 ||
phalamūlāśanau dāntau tāpasau dharmacāriṇau |
putrau daśarathasyāstāṁ bhrātarau rāmalakṣmaṇau || 15 ||
gandharvarājapratimau pārthivavyañjanānvitau |
dēvau vā mānuṣau vā tau na tarkayitumutsahē || 16 ||
taruṇī rūpasampannā sarvābharaṇabhūṣitā |
dr̥ṣṭā tatra mayā nārī tayōrmadhyē sumadhyamā || 17 ||
tābhyāmubhābhyāṁ sambhūya pramadāmadhikr̥tya tām |
imāmavasthāṁ nītāhaṁ yathānāthāsatī tathā || 18 ||
tasyāścānr̥juvr̥ttāyāstayōśca hatayōraham |
saphēnaṁ pātumicchāmi rudhiraṁ raṇamūrdhani || 19 ||
ēṣa mē prathamaḥ kāmaḥ kr̥tastāta tvayā bhavēt |
tasyāstayōśca rudhiraṁ pibēyamahamāhavē || 20 ||
iti tasyāṁ bruvāṇāyāṁ caturdaśa mahābalān |
vyādidēśa kharaḥ kruddhō rākṣasānantakōpamān || 21 ||
mānuṣau śastrasampannau cīrakr̥ṣṇājināmbarau |
praviṣṭau daṇḍakāraṇyaṁ ghōraṁ pramadayā saha || 22 ||
tau hatvā tāṁ ca durvr̥ttāmapāvartitumarhatha |
iyaṁ ca rudhiraṁ tēṣāṁ bhaginī mama pāsyati || 23 ||
manōrathō:’yamiṣṭō:’syā bhaginyā mama rākṣasāḥ |
śīghraṁ sampādyatāṁ tau ca pramathya svēna tējasā || 24 ||
yuṣmābhirnirhatau dr̥ṣṭvā tāvubhau bhrātarau raṇē |
iyaṁ prahr̥ṣṭā muditā rudhiraṁ yudhi pāsyati || 25 ||
iti pratisamādiṣṭā rākṣasāstē caturdaśa |
tatra jagmustayā sārdhaṁ ghanā vātēritā yathā || 26 ||
tatastu tē taṁ samudagratējasaṁ
tathāpi tīkṣṇapradarā niśācarāḥ |
na śēkurēnaṁ sahasā pramardituṁ
vanadvipā dīptamivāgnimutthitam || 27 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ēkōnaviṁśaḥ sargaḥ || 19 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.