Aranya Kanda Sarga 19 – araṇyakāṇḍa ēkōnaviṁśaḥ sargaḥ (19)


|| kharakrōdhaḥ ||

tāṁ tathā patitāṁ dr̥ṣṭvā virūpāṁ śōṇitōkṣitām |
bhaginīṁ krōdhasantaptaḥ kharaḥ papraccha rākṣasaḥ || 1 ||

uttiṣṭha tāvadākhyāhi pramōhaṁ jahi sambhramam |
vyaktamākhyāhi kēna tvamēvaṁrūpā virūpitā || 2 ||

kaḥ kr̥ṣṇasarpamāsīnamāśīviṣamanāgasam |
tudatyabhisamāpannamaṅgulyagrēṇa līlayā || 3 ||

kaḥ kālapāśamāsajya kaṇṭhē mōhānna budhyatē |
yastvāmadya samāsādya pītavān viṣamuttamam || 4 ||

balavikramasampannā kāmagā kāmarūpiṇī |
imāmavasthāṁ nītā tvaṁ kēnāntakasamā gatā || 5 ||

dēvagandharvabhūtānāmr̥ṣīṇāṁ ca mahātmanām |
kō:’yamēvaṁ virūpāṁ tvāṁ mahāvīryaścakāra ha || 6 ||

na hi paśyāmyahaṁ lōkē yaḥ kuryānmama vipriyam |
antarēṇa sahasrākṣaṁ mahēndraṁ pākaśāsanam || 7 ||

adyāhaṁ mārgaṇaiḥ prāṇānādāsyē jīvitāntakaiḥ |
salilē kṣīramāsaktaṁ niṣpibanniva sārasaḥ || 8 ||

nihatasya mayā saṅkhyē śarasaṅkr̥ttamarmaṇaḥ |
saphēnaṁ rudhiraṁ raktaṁ mēdinī kasya pāsyati || 9 ||

kasya patrarathāḥ kāyānmāṁsamutkr̥tya saṅgatāḥ |
prahr̥ṣṭā bhakṣayiṣyanti nihatasya mayā raṇē || 10 ||

taṁ na dēvā na gandharvā na piśācā na rākṣasāḥ |
mayāpakr̥ṣṭaṁ kr̥paṇaṁ śaktāstrātumihāhavē || 11 ||

upalabhya śanaiḥ sañjñāṁ taṁ mē śaṁsitumarhasi |
yēna tvaṁ durvinītēna vanē vikramya nirjitā || 12 ||

iti bhrāturvacaḥ śrutvā kruddhasya ca viśēṣataḥ |
tataḥ śūrpaṇakhā vākyaṁ sabāṣpamidamabravīt || 13 ||

taruṇau rūpasampannau sukūmārau mahābalau |
puṇḍarīkaviśālākṣau cīrakr̥ṣṇājināmbarau || 14 ||

phalamūlāśanau dāntau tāpasau dharmacāriṇau |
putrau daśarathasyāstāṁ bhrātarau rāmalakṣmaṇau || 15 ||

gandharvarājapratimau pārthivavyañjanānvitau |
dēvau vā mānuṣau vā tau na tarkayitumutsahē || 16 ||

taruṇī rūpasampannā sarvābharaṇabhūṣitā |
dr̥ṣṭā tatra mayā nārī tayōrmadhyē sumadhyamā || 17 ||

tābhyāmubhābhyāṁ sambhūya pramadāmadhikr̥tya tām |
imāmavasthāṁ nītāhaṁ yathānāthāsatī tathā || 18 ||

tasyāścānr̥juvr̥ttāyāstayōśca hatayōraham |
saphēnaṁ pātumicchāmi rudhiraṁ raṇamūrdhani || 19 ||

ēṣa mē prathamaḥ kāmaḥ kr̥tastāta tvayā bhavēt |
tasyāstayōśca rudhiraṁ pibēyamahamāhavē || 20 ||

iti tasyāṁ bruvāṇāyāṁ caturdaśa mahābalān |
vyādidēśa kharaḥ kruddhō rākṣasānantakōpamān || 21 ||

mānuṣau śastrasampannau cīrakr̥ṣṇājināmbarau |
praviṣṭau daṇḍakāraṇyaṁ ghōraṁ pramadayā saha || 22 ||

tau hatvā tāṁ ca durvr̥ttāmapāvartitumarhatha |
iyaṁ ca rudhiraṁ tēṣāṁ bhaginī mama pāsyati || 23 ||

manōrathō:’yamiṣṭō:’syā bhaginyā mama rākṣasāḥ |
śīghraṁ sampādyatāṁ tau ca pramathya svēna tējasā || 24 ||

yuṣmābhirnirhatau dr̥ṣṭvā tāvubhau bhrātarau raṇē |
iyaṁ prahr̥ṣṭā muditā rudhiraṁ yudhi pāsyati || 25 ||

iti pratisamādiṣṭā rākṣasāstē caturdaśa |
tatra jagmustayā sārdhaṁ ghanā vātēritā yathā || 26 ||

tatastu tē taṁ samudagratējasaṁ
tathāpi tīkṣṇapradarā niśācarāḥ |
na śēkurēnaṁ sahasā pramardituṁ
vanadvipā dīptamivāgnimutthitam || 27 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ēkōnaviṁśaḥ sargaḥ || 19 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed