Aranya Kanda Sarga 18 – araṇyakāṇḍa aṣṭādaśaḥ sargaḥ (18)


|| śūrpaṇakhāvirūpaṇam ||

tātaḥ śūrpaṇakhāṁ rāmaḥ kāmapāśāvapāśitām |
svacchayā ślakṣṇayā vācā smitapūrvamathābravīt || 1 ||

kr̥tadārō:’smi bhavati bhāryēyaṁ dayitā mama |
tvadvidhānāṁ tu nārīṇāṁ suduḥkhā sasapatnatā || 2 ||

anujastvēṣa mē bhrātā śīlavān priyadarśanaḥ |
śrīmānakr̥tadāraśca lakṣmaṇō nāma vīryavān || 3 ||

apūrvī bhāryayā cārthī taruṇaḥ priyadarśanaḥ |
anurūpaśca tē bhartā rūpasyāsya bhaviṣyati || 4 ||

ēnaṁ bhaja viśālākṣi bhartāraṁ bhrātaraṁ mama |
asapatnā varārōhē mērumarkaprabhā yathā || 5 ||

iti rāmēṇa sā prōktā rākṣasī kāmamōhitā |
visr̥jya rāmaṁ sahasā tatō lakṣmaṇamabravīt || 6 ||

asya rūpasya tē yuktā bhāryā:’haṁ varavarṇinī |
mayā saha sukhaṁ sarvān daṇḍakān vicariṣyasi || 7 ||

ēvamuktastu saumitrī rākṣasyā vākyakōvidaḥ |
tataḥ śūrpaṇakhīṁ smitvā lakṣmaṇō yuktamabravīt || 8 ||

kathaṁ dāsasya mē dāsī bhāryā bhavitumicchasi |
sō:’hamāryēṇa paravān bhrātrā kamalavarṇinī || 9 ||

samr̥ddhārthasya siddhārthā muditāmalavarṇinī |
āryasya tvaṁ viśālākṣi bhāryā bhava yavīyasī || 10 ||

ēnāṁ virūpāmasatīṁ karālāṁ nirṇatōdarīm |
bhāryāṁ vr̥ddhāṁ parityajya tvāmēvaiṣa bhajiṣyati || 11 ||

kō hi rūpamidaṁ śrēṣṭhaṁ santyajya varavarṇini |
mānuṣīṣu varārōhē kuryādbhāvaṁ vicakṣaṇaḥ || 12 ||

iti sā lakṣmaṇēnōktā karālā nirṇatōdarī |
manyatē tadvacastathyaṁ parihāsāvicakṣaṇā || 13 ||

sā rāmaṁ parṇaśālāyāmupaviṣṭaṁ parantapam |
sītayā saha durdharṣamabravīt kāmamōhitā || 14 ||

ēnāṁ virūpāmasatīṁ karālāṁ nirṇatōdarīm |
vr̥ddhāṁ bhāryāmavaṣṭabhya māṁ na tvaṁ bahumanyasē || 15 ||

adyēmāṁ bhakṣayiṣyāmi paśyatastava mānuṣīm |
tvayā saha cariṣyāmi niḥsapatnā yathāsukham || 16 ||

ityuktvā mr̥gaśābākṣīmalātasadr̥śēkṣaṇā |
abhyadhāvat susaṅkruddhā mahōlkā rōhiṇīmiva || 17 ||

tāṁ mr̥tyupāśapratimāmāpatantīṁ mahābalaḥ |
nigr̥hya rāmaḥ kupitastatō lakṣmaṇamabravīt || 18 ||

krūrairanāryaiḥ saumitrē parihāsaḥ kathañcana |
na kāryaḥ paśya vaidēhīṁ kathañcit saumya jīvatīm || 19 ||

imāṁ virūpāmasatīmatimattāṁ mahōdarīm |
rākṣasīṁ puruṣavyāghra virūpayitumarhasi || 20 ||

ityuktō lakṣmaṇastasyāḥ kruddhō rāmasya pārśvataḥ |
uddhr̥tya khaḍgaṁ cicchēda karṇanāsaṁ mahābalaḥ || 21 ||

nikr̥ttakarṇanāsā tu visvaraṁ sā vinadya ca |
yathāgataṁ pradudrāva ghōrā śūrpaṇakhā vanam || 22 ||

sā virūpā mahāghōrā rākṣasī śōṇitōkṣitā |
nanāda vividhānnādān yathā prāvr̥ṣi tōyadaḥ || 23 ||

sā vikṣarantī rudhiraṁ bahudhā ghōradarśanā |
pragr̥hya bāhū garjantī pravivēśa mahāvanam || 24 ||

tatastu sā rākṣasasaṅghasaṁvr̥taṁ
kharaṁ janasthānagataṁ virūpitā |
upētya taṁ bhrātaramugradarśanaṁ
papāta bhūmau gaganādyathā:’śaniḥ || 25 ||

tataḥ sabhāryaṁ bhayamōhamūrchitā
salakṣmaṇaṁ rāghavamāgataṁ vanam |
virūpaṇaṁ cātmani śōṇitōkṣitā
śaśaṁsa sarvaṁ bhaginī kharasya sā || 26 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē aṣṭādaśaḥ sargaḥ || 18 ||


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed