Sri Adya Stotram – śrī ādyā stōtram


brahmōvāca |
śr̥ṇu vatsa pravakṣyāmi ādyāstōtraṁ mahāphalam |
yaḥ paṭhēt satataṁ bhaktyā sa ēva viṣṇuvallabhaḥ || 1 ||

mr̥tyurvyādhibhayaṁ tasya nāsti kiñcit kalau yugē |
aputrā labhatē putraṁ tripakṣaṁ śravaṇaṁ yadi || 2 ||

dvau māsau bandhanānmukti vipravaktrāt śrutaṁ yadi |
mr̥tavatsā jīvavatsā ṣaṇmāsaṁ śravaṇaṁ yadi || 3 ||

naukāyāṁ saṅkaṭē yuddhē paṭhanājjayamāpnuyāt |
likhitvā sthāpayēdgēhē nāgnicaurabhayaṁ kvacit || 4 ||

rājasthānē jayī nityaṁ prasannāḥ sarvadēvatā |
ōṁ hrīm |
brahmāṇī brahmalōkē ca vaikuṇṭhē sarvamaṅgalā || 5 ||

indrāṇī amarāvatyāmambikā varuṇālayē |
yamālayē kālarūpā kubērabhavanē śubhā || 6 ||

mahānandāgnikōṇē ca vāyavyāṁ mr̥gavāhinī |
nairr̥tyāṁ raktadantā ca aiśānyāṁ śūladhāriṇī || 7 ||

pātālē vaiṣṇavīrūpā siṁhalē dēvamōhinī |
surasā ca maṇidvipē laṅkāyāṁ bhadrakālikā || 8 ||

rāmēśvarī sētubandhē vimalā puruṣōttamē |
virajā auḍradēśē ca kāmākṣyā nīlaparvatē || 9 ||

kālikā vaṅgadēśē ca ayōdhyāyāṁ mahēśvarī |
vārāṇasyāmannapūrṇā gayākṣētrē gayēśvarī || 10 ||

kurukṣētrē bhadrakālī vrajē kātyāyanī parā |
dvārakāyāṁ mahāmāyā mathurāyāṁ mahēśvarī || 11 ||

kṣudhā tvaṁ sarvabhūtānāṁ vēlā tvaṁ sāgarasya ca |
navamī śuklapakṣasya kr̥ṣṇasyaikādaśī parā || 12 ||

dakṣasā duhitā dēvī dakṣayajñavināśinī |
rāmasya jānakī tvaṁ hi rāvaṇadhvaṁsakāriṇī || 13 ||

caṇḍamuṇḍavadhē dēvī raktabījavināśinī |
niśumbhaśumbhamathinī madhukaiṭabhaghātinī || 14 ||

viṣṇubhaktipradā durgā sukhadā mōkṣadā sadā |
ādyāstavamimaṁ puṇyaṁ yaḥ paṭhēt satataṁ naraḥ || 15 ||

sarvajvarabhayaṁ na syāt sarvavyādhivināśanam |
kōṭitīrthaphalaṁ tasya labhatē nātra saṁśayaḥ || 16 ||

jayā mē cāgrataḥ pātu vijayā pātu pr̥ṣṭhataḥ |
nārāyaṇī śīrṣadēśē sarvāṅgē siṁhavāhinī || 17 ||

śivadūtī ugracaṇḍā pratyaṅgē paramēśvarī |
viśālākṣī mahāmāyā kaumārī śaṅkhinī śivā || 18 ||

cakriṇī jayadātrī ca raṇamattā raṇapriyā |
durgā jayantī kālī ca bhadrakālī mahōdarī || 19 ||

nārasiṁhī ca vārāhī siddhidātrī sukhapradā |
bhayaṅkarī mahāraudrī mahābhayavināśinī || 20 ||

iti śrībrahmayāmalē brahmanāradasaṁvādē śrī ādyā stōtram ||


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed