Sri Kali Stavanam (Shakini Stotram) – śrī kālī stavanam (śākinī stōtram)


śrīānandabhairavī uvāca |
mahākāla śivānanda paramānanda nirbhara |
trailōkyasiddhida prāṇavallabha śrūyatāṁ stavaḥ || 1 ||

śākinī hr̥dayē bhāti sā dēvī jananī śivā |
kālīti jagati khyātā sā dēvī hr̥dayasthitā || 2 ||

nirañjanā nirākārā nīlāñjanavikāsinī |
ādyā dēvī kālikākhyā kēvalā niṣkalā śivā || 3 ||

anantā:’nantarūpasthā śākinī hr̥dayasthitā |
tāmasī tāriṇī tārā mahōgrā nīlavigrahā || 4 ||

kapālā muṇḍamālāḍhyā śavavāhanavāhanā |
lalajjihvā sarōjākṣī candrakōṭisamōdayā || 5 ||

vāyvagnibhūjalāntasthā bhavānī śūnyavāsinī |
tasmāt stōtramaprakāśyaṁ kr̥ṣṇakālyāḥ kulōdayam || 6 ||

śrīkr̥ṣṇabhagavatyāśca nīladēvyā kulārṇavam |
gōpanīyaṁ prayatnēna sāvadhānō:’vadhāraya || 7 ||

mahābhairavī uvāca |
śrīkālīcaraṇaṁ carācaraguṇaṁ saudāminīstambhanaṁ
guñjadgarvaguruprabhānakhamukhāhlādaikakr̥ṣṇāsanam |
prētāraṇyāsananirmitāmalakajā nandōpariśvāsanaṁ
śrīmannāthakarāravindamilanaṁ nētrāñjanaṁ rājatē || 8 ||

dīptiḥ prāptiḥ samāptiḥ priyamatisugatiḥ saṅgatiḥ śītanītau
mithyāmithyāsurathyā natiraratisatī jātivr̥ttirguṇōktiḥ |
vyāpārārthī kṣudhārthī vasati ratipatirjyōtirākāśagaṅgā
śrīdurgāśambhukālīcaraṇakamalakaṁ sarvadā bhāti sūkṣmam || 9 ||

dēvēndrāḥ pañcabhūtā raviśaśimukuṭāḥ krōdhavētālakōlāḥ
kailāsasthāḥ praśastāḥ stavanamapi tatpratyahaṁ sampaṭhanti |
ātmānaṁ śrīdakālīkulacaraṇatalaṁ hr̥tkulānandapadmē
dhyātvā dhyātvā pravīrā ahamanubahudhīḥ staumi kiṁ dhyānaniṣṭhaḥ || 10 ||

śrutvā stōtraguṇaṁ tavaiva caraṇāmbhōjasya vāñchāphalaṁ
prēcchāmīhayati priyāya kurutē mōkṣāya tattvārthataḥ |
mātarmōhinidānamānataruṇī kātīti manyāmahē
yōgyaśrīcaraṇāmbujē trijagatāmānandapuñjē sukham || 11 ||

putrau śrīdēvapūjyau prakuruta itihāsādigūḍhārthaguptiṁ
śyāmē mātaḥ prasannā bhava varadakarī kāraṇaṁ dēhi nityam |
yōgānandaṁ śivāntaḥ surataruphaladaṁ sarvavēdāntabhāṣyaṁ
satsaṅgaṁ sadvivēkaṁ kuru kuru kavitāpañcabhūtaprakāśam || 12 ||

āhlādōdrēkakārī paramapadavidāṁ prōlbaṇārthaprakāśaḥ
prēṣyaḥ pārārthacintāmaṇiguṇasaralaḥ pāraṇaḥ prēmagānaḥ |
sārātmā śrīstavō:’yaṁ jayasuravasatāṁ śukrasaṁskāragantā
mantā mōhādikānāṁ suragaṇataruṇī kōṭibhirdhyēya indraiḥ || 13 ||

nāmagrahaṇavimalapāvanapuṇyajalanidhimanthanēna
nirmalacittagasuraguṇapāraga sukhasudhākarasthita-
-hāsyēna yōgadharādharanaravara kuñjarabhujayugadīrghapadmamr̥ṇālēna || 14 ||

harividhihara aparaparasarabhāvakapāla
sēvanēna sundarī kālī caraṇēna || 15 ||

bhāsvatkōṭipracaṇḍānalaguṇalalitābhāvitā siddhakālī
prōktaṁ yadyōgagītāvacanasuracanāmaṅgalaṁ yōginādyā |
śyāmānandadrumākhyē bhajanayajanagaṅgāṅgatīraprakāśaṁ
sarvānandōtsavatvaṁ varadasuravadāsambhavē mayyabhāvē || 16 ||

ētatprathamē kulaṁ gurukulaṁ lāvaṇyalīlākulaṁ
prāṇānandakulaṁ kulākulakulaṁ kālīkulaṁ saṅkulam |
mātaḥ kāliyugādi kaulini śivē sarvantarāṅgasthitaṁ
nityaṁ tatra niyōjaya śrutigirā śrīdharmaputraṁ bhavē || 17 ||

hērambādikulēśayōgajanani tvaṁ yōgatattvapriyā
yadyēvaṁ kurutē padāmbujarajō yōgaṁ tavānandadam |
saḥ syātsaṅkaṭapāṭalārisadanaṁ jitvā svayaṁ manmathaṁ
śrīmānmanmathamanmathaḥ pracayati hyaṣṭāṅgayōgaṁ param || 18 ||

yōgī yāti paraṁ padaṁ sukhapadaṁ vāñchāspadaṁ sampadaṁ
trailōkyaṁ paramēśvaraṁ yadi punaḥ pāraṁ bhavāmbhōnidhēḥ |
bhāvaṁ bhūdhararājarājaduhitē jñātaṁ vicāraṁ tava
śrīpādāmbujapūjanaṁ prakurutē tē nīradaprōjjvalē || 19 ||

ādāvaṣṭāṅgayōgaṁ vadati bhavasukhaṁ bhaktisiddhāntamēkaṁ
bhūlōkē pāvanākhyaṁ pavanagamanagaṁ śrīnagēndrāṅgajāyāḥ |
siddhīnāmaṣṭasiddhiṁ yamaniyamavaśādāsanaprāṇayōgāt
pratyāhāraṁ vibhōrdhvāruṇaguṇavasanaṁ dhyānamēvaṁ samādhim || 20 ||

mātaḥ śāntiguṇāvalambini śivē śāntipradē yōgināṁ
dārē dēvaguṇē vidhēhi sakalaṁ śāntikriyāmaṅgalam |
yajñānāmudayaṁ prayāti sahasā yasyāḥ prasādādbhuvaṁ
tāṁ sarvāṁ pravadāmi kāmadahanastambhāya mōhakṣayāt || 21 ||

ēkō jīvati yōgirāḍatisukhī jīvanti na śrīsutāḥ
sarvaṁ yōgabhavaṁ bhavē vibhavagāḥ paśyan svakīyāyuṣam |
ityēvaṁ paribhāvya sarvaviṣayaṁ śāntiṁ samālambyakau
mūlē vēdadalōjjvalē kulapathē śrīkuṇḍalīṁ bhāvaya || 22 ||

śāntibhrāntinikr̥ntanī svaramaṇī prēmōdgatā bhaktidā
lāvaṇyāmbudhiratnakōṭikiraṇāhlādaikamūrtiprabhā |
ēkākāraparākramādapaya mā krōdhakramakṣōbhiṇī
yā mūlāmalapaṅkajē racayati śrīmādhurī tāṁ bhajē || 23 ||

rē rē pāmara durbhaga pratidinaṁ kiṁ karma vā rādhasē
vyāpāraṁ viṣayāśrayaṁ prakuruṣē na dhyāyasē śrīpadam |
mithyaitatkṣaṇabhaṅguraṁ tyaja mudā saṁsārabhāvaṁ viṣaṁ
śrīkālīṁ kulapaṇḍitāṁ guṇavatīṁ śāntiṁ samārādhaya || 24 ||

śivastrī yā śāntiḥ paramasukhadā bhāvajanikā
vivēkaḥ sañjātō vahasi ca tayā bhāti niyatam |
vivēkō:’sau tyāgī janayati sudhāsindhusundara-
-madō brahmajñānaṁ paramamamalē yōgini parē || 25 ||

dvayaṁ brahmajñānaṁ paramamamalē cāgamamayaṁ
vivēkōdbhūtaṁ syādamalaparamaṁ śabdamaparam |
dvayōrmūlībhūtā hr̥di sapadi śāntiḥ priyatamā
prabhā kālīpādāmbujayugalabhaktipralayadā || 26 ||

kulaśrīkuṇḍalyāḥ paramarasabhāvaṁ navamayaṁ
padaṁ mātuḥ kālyāḥ prathamaravikāntyāḥ sukhamayam |
vadāmi prōtsāhē vaśaṣasaśubhē hāṭakanibhē
vidhiḥ śrīḍākinyā:’marapatidharitrīti ca bhajēt || 27 ||

trayaṁ sthānaṁ nityaṁ raviśaśikalāvahnighaṭitaṁ
mahātīrthaṁ samyak pavanagaganasthaṁ bhavakaram |
vibhinnaṁ saṅkr̥tya dvayamapi kulagranthisahitaṁ
suṣumnāśrītīrthē mahati gaganē pūrṇalayavān || 28 ||

trayaṁ saṁśōdhyādau paramapadavīṁ gacchati mahān
sudr̥ṣṭāṅgairyōgaiḥ paribhavati śuddhaṁ mama tanum |
atō yōgāṣṭāṅgaṁ kaluṣasukhamuktaṁ vitanutē
kriyādau saṅkuryādyamaniyamakāryaṁ yativaraḥ || 29 ||

ahiṁsāsatyārthī pracayati suyōgaṁ tava padaṁ
dhanastē yadyōgī śucidhr̥tidayādānanipuṇaḥ |
kṣamāladhvāhārī samaguṇaparānandanipuṇaḥ
svayaṁ siddhaḥ sadbrāhmaṇakulapatākī sukhamayī || 30 ||

tapaḥ santōṣāḍhyō harayajana āstikyamatimān
yatīnāṁ siddhāntaśravaṇahr̥dayaprāṇavilayaḥ |
jayānandāmagnō havanamanalēpaḥ prakurutē
mahābhaktaḥ śrīhrīrmatiratikulīnastava padaḥ || 31 ||

suṣumnāmukhāmbhōruhāgrē ca padmaṁ
dalaṁ cēdahēmākṣaraṁ mūladēśē |
sthirāpr̥ṣṭhavaṁśasya madhyē suṣumnā-
-:’ntarē vajriṇī citriṇībhāsipadmaiḥ || 32 ||

suṣumnādināḍyā yugāt karṇamūlā-
-tprakāśaprakāśā bahiryugmanāḍī |
iḍā piṅgalā vāmabhāgē ca dakṣē
sudhāṁśūravī rājasē tatra nityam || 33 ||

visargaṁ bindvantaṁ svaguṇanilayaṁ tvaṁ janayasi
tvamēkā kalyāṇī giriśajananī kālikalayā |
parānandaṁ kr̥tvā yadi parijapanti priyatamāḥ
parikṣālya jñānairiha parijayanti priyapadam || 34 ||

aṣṭādaśāṅgulagataṁ r̥judantakāṣṭhaṁ
svīyāṅgulārdhaghaṭitaṁ praśaraṁ śanairyaḥ |
samyōjya tālurasanāgalarandhramadhyē
dantīkriyāmupacarēt tava bhāvanāya || 35 ||

nāḍīkṣālanamākarōti yatirāḍdaṇḍē trayaṁ dhārayan
yuṣmacchrīcaraṇārpaṇō navamadaṇḍasyānilastambhanāt |
prāṇāyāmaphalaṁ yatiḥ pratidinaṁ saṁvardhatē suśramā-
-dānandāmbudhimajjanaṁ kularasairmuktō bhavēt tatkṣaṇāt || 36 ||

vadāmi paramaśriyē padapadmayōgaṁ śubhaṁ
hitāya jagatāṁ mama priyagaṇasya bhāgaśriyē |
sadā hi kurutē naraḥ sakalayōgasiddhiṁ mudā
tadaiva tava sēvakō janani mātarēkākṣaram || 37 ||

karuṇāsāgarē magnaḥ sadā nirmalatējasā |
tavāṅghrikōmalāmbhōjaṁ dhyātvā yōgīśvarō bhavēt || 38 ||

karuṇāsāgarē magnō yēna yōgēna nirmalaḥ |
tadyōgaṁ tava pādābjaṁ kō mūrkhaḥ kaḥ supaṇḍitaḥ || 39 ||

yamaniyamasukālē nēulīyōgaśikṣā
prabhavati kaphanāśā nāśarandhrē trisūtrī |
hr̥dayakaphavināśā dhōtikā yōgaśikṣā
galavilagalavastraṁ ṣaṣṭihastaṁ vahantī || 40 ||

susūkṣmarasanasya ca svabhujaṣaṣṭihastaṁ gala-
-pramāṇamiti santataprasarapañcayugmāṅgulam |
pavitraśucidhōtikāraṁ bhavasi sarvapīḍāpahā
svakaṇṭhakamalōdayāmamalabhītadāmā bhajē || 41 ||

bhajati yadi kumārīṁ nēulī yōgadr̥ṣṭyā
sa bhavati paravēttā mōhajālaṁ chinatti |
smitamukhi bhavati tvāṁ mūḍha ēvātijīvō
bhramitamudavadhūrnā kārasiddhiṁ dadāsi || 42 ||

śanairdantī yōgaṁ svapadayugapadmē vitanutē
śivē yōgī māsādapi bhavati vāyuṁ sthagayati |
asau mantrī cāmrātakadalaṁ sudaṇḍaṁ galavilē
niyōjyādau dhyātvā tava caraṇapaṅkēruhatalam || 43 ||

kulākulacētatā parikarōṣi vilvacchadī
suśāntiguṇadā jayā paramabhaktinirguṇḍikā |
mukundatulasī priyā guṇini muktidā yōginī
dadāsyamarasampadaṁ dalaviyōgamūrdhvōdarīm || 44 ||

pañcāmarāsādhanayōgakartrī
pañcāmarānāma mahauṣadhiḥ sthitā |
tvamēva sarvēśvararūpadhāriṇī
yaiḥ pūjyatē sō:’hikapāramēṣṭhī || 45 ||

paṭhati yadi bhavānyāḥ śākinīdēhadēvyāḥ
stavanamaruṇavarṇāmārkalakṣmyāḥ prakāśam |
vrajati paramarājyaṁ dēvapūjyaḥ pratiṣṭhō
manujapanasuśīlō līlayā śambhurūpam || 46 ||

prātarmadhyāhnakālē ca sāyāhnē ca trisaptakē |
śataṁ paṭhitvā mōkṣaḥ syāt puraścaryāphalaṁ labhēt || 47 ||

iti śrīrudrayāmalē uttaratantrē mahātantrōddīpanē siddhamantraprakaraṇē ṣaṭcakraprakāśē bhairavībhairavasaṁvādē śākinīkr̥ta śrī kālī stavanaṁ nāma dvisaptatitamaḥ paṭalaḥ ||


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed