Sri Kali Kavacham (Trailokya Vijayam) – śrī kālī kavacam (trailōkyavijayam)


śrīsadāśiva uvāca |
trailōkyavijayasyāsya kavacasya r̥ṣiḥ śivaḥ |
chandō:’nuṣṭubdēvatā ca ādyākālī prakīrtitā || 1 ||

māyābījaṁ bījamiti ramā śaktirudāhr̥tā |
krīṁ kīlakaṁ kāmyasiddhau viniyōgaḥ prakīrtitaḥ || 2 ||

atha kavacam |
hrīmādyā mē śiraḥ pātu śrīṁ kālī vadanaṁ mama |
hr̥dayaṁ krīṁ parā śaktiḥ pāyātkaṇṭhaṁ parātparā || 3 ||

nētrē pātu jagaddhātrī karṇau rakṣatu śaṅkarī |
ghrāṇaṁ pātu mahāmāyā rasanāṁ sarvamaṅgalā || 4 ||

dantān rakṣatu kaumārī kapōlau kamalālayā |
ōṣṭhādharau kṣamā rakṣēccibukaṁ cāruhāsinī || 5 ||

grīvāṁ pāyātkulēśānī kakutpātu kr̥pāmayī |
dvau bāhū bāhudā rakṣētkarau kaivalyadāyinī || 6 ||

skandhau kapardinī pātu pr̥ṣṭhaṁ trailōkyatāriṇī |
pārśvē pāyādaparṇā mē kaṭiṁ mē kamaṭhāsanā || 7 ||

nābhau pātu viśālākṣī prajāsthānaṁ prabhāvatī |
ūrū rakṣatu kalyāṇī pādau mē pātu pārvatī || 8 ||

jayadurgā:’vatu prāṇān sarvāṅgaṁ sarvasiddhidā |
rakṣāhīnaṁ tu yat sthānaṁ varjitaṁ kavacēna ca || 9 ||

tatsarvaṁ mē sadā rakṣēdādyākālī sanātanī |
iti tē kathitaṁ divyaṁ trailōkyavijayābhidham || 10 ||

kavacaṁ kālikādēvyā ādyāyāḥ paramādbhutam |
pūjākālē paṭhēdyastu ādyādhikr̥tamānasaḥ || 11 ||

sarvān kāmānavāpnōti tasyādyāśu prasīdati |
mantrasiddhirbhavēdāśu kiṅkarāḥ kṣudrasiddhayaḥ || 12 ||

aputrō labhatē putraṁ dhanārthī prāpnuyāddhanam |
vidyārthī labhatē vidyāṁ kāmī kāmānavāpnuyāt || 13 ||

sahasrāvr̥ttapāṭhēna varmaṇō:’sya puraskriyā |
puraścaraṇasampannaṁ yathōktaphaladaṁ bhavēt || 14 ||

candanāgarukastūrīkuṅkumai raktacandanaiḥ |
bhūrjē vilikhya guṭikāṁ svarṇasthāṁ dhārayēdyadi || 15 ||

śikhāyāṁ dakṣiṇē bāhau kaṇṭhē vā sādhakaḥ kaṭau |
tasyādyā kālikā vaśyā vāñchitārthaṁ prayacchati || 16 ||

na kutrāpi bhayaṁ tasya sarvatra vijayī kaviḥ |
arōgī cirajīvī syādbalavān dhāraṇakṣamaḥ || 17 ||

sarvavidyāsu nipuṇaḥ sarvaśāstrārthatattvavit |
vaśē tasya mahīpālā bhōgamōkṣau karasthitau || 18 ||

iti mahānirvāṇatantrē saptamōllāsē trailōkyavijayakavacaṁ nāma śrī kālikā kavacam |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed