Sri Kali Krama Stava – śrī kālī krama stavaḥ


namāmi kālikā dēvīṁ kalikalmaṣanāśinīm |
namāmi śambhupatnīṁ ca namāmi bhavasundarīm || 1 ||

ādyāṁ dēvī namaskr̥tya namastrailōkyamōhinīm |
namāmi satyasaṅkalpāṁ sarvaparvatavāsinīm || 2 ||

pārvatīṁ ca namaskr̥tya namō nityaṁ nagātmajē || 3 ||

mātastvadīya caraṇaṁ śaraṇaṁ surāṇāṁ
dhyānāspadairdiśati vāñchitavāñchanīyam |
yēṣāṁ hr̥di sphurati taccaraṇāravindaṁ
dhanyāsta ēva niyataṁ suralōkapūjyāḥ || 4 ||

gandhaiḥ śubhaiḥ kuṅkuma paṅkalēpai
matistvadīyaṁ caraṇaṁ hi bhaktāḥ |
smaranti śr̥ṇvanti luṭhantidhīrā-
-stēṣāṁ jarānaiva bhavēdbhavāni || 5 ||

tavāṅghri padmaṁ śaraṇaṁ surāṇāṁ
parāparā tvaṁ paramā prakr̥ṣṭiḥ |
dinē dinē dēva bhavēt karasthaḥ
kimanyamuccaiḥ kathayanti santaḥ || 6 ||

kavīndrāṇāṁ darpaṁ karakamalaśōbhā paricitam |
vidhunvajjaṅghā mē sakalagaṇamētadgirisutē || 7 ||

atastvatpādābjaṁ janani satataṁ cētasi mama |
hitaṁ nārībhūtaṁ praṇihitapadaṁ śāṅkaramapi || 8 ||

yē tē daridrāḥ satataṁ hi māta-
-stvadīyapādaṁ manasā namanti |
dēvāsurāḥ siddhavarāśca sarvē
tava prasādāt satataṁ luṭhanti || 9 ||

haristvatpādābjaṁ nikhilajagatāṁ bhūtirabhavat |
śivō dhyātvā dhyātvā kimapi paramaṁ tatparataram || 10 ||

prajānāṁ nāthō:’yaṁ tadanu jagatāṁ sr̥ṣṭivihitam |
kimanyattē mātastava caraṇayugmasya phalatā || 11 ||

indraḥ surāṇāṁ śaraṇaṁ śaraṇyē
prajāpatiḥ kāśyapa ēva nānyaḥ |
varaḥ patirviṣṇubhavaḥ parēśi
tvadīyapādābjaphalaṁ samastam || 12 ||

tvadīyanābhī nava pallavēvā
navāṅkurairlōmavaraiḥ praphullam |
sadā varēṇyē śaraṇaṁ vidhēhi
kiṁ vāparaṁ cittavarairvibhāvyam || 13 ||

tvadīya pādārcita vastu sambhavaḥ
surāsuraiḥ pūjyamavāya śambhuḥ |
tvadīya pādārcana tatparē hariḥ
sudarśanādhīśvaratāmupālabhat || 14 ||

dharitrī gandharūpēṇa rasēna ca jalaṁ dhr̥tam |
tējō vahnisvarūpēṇa praṇavē brahmarūpadhr̥k || 15 ||

mukhaṁ candrākāraṁ tribhuvanapadē yāmasahitaṁ
trinētraṁ mē mātaḥ pariharati yaḥ syāt sa tu paśuḥ |
na siddhistasya syāt suratasatataṁ viśvamakhilaṁ
kaṭākṣaistē mātaḥ saphalapadapadmaṁ sa labhatē || 16 ||

r̥tustvaṁ haristvaṁ śivastvaṁ murārēḥ
purā tvaṁ parā tvaṁ sadaśīrmurārēḥ |
harastvaṁ haristvaṁ śivastvaṁ śivānāṁ
gatistvaṁ gatistvaṁ gatistvaṁ bhavāni || 17 ||

navā:’haṁ navā tvaṁ navā vā kriyāyā
varastvaṁ carustvaṁ śaraṇyaṁ śarāyāḥ |
nadastavaṁ nadīṁ tvaṁ gatistvaṁ nidhīnāṁ
sutastvaṁ sutā tvaṁ pitā tvaṁ gr̥hīṇām || 18 ||

tvadīya muṇḍākhya bhavāni mālāṁ
vidhāya cittē bhava padmajāpyaḥ |
surādhipatvaṁ labhatē munīndraḥ
śaraṇyamētat kimayīha cānyat || 19 ||

narasya muṇḍaṁ ca tathā hi khaḍgaṁ
bhujadvayē yē manasā japanti |
savyētarē dēvi varābhayaṁ ca
bhavanti tē siddhajanā munīndrāḥ || 20 ||

śirōpari tvāṁ hr̥dayē nidhāya
japanti vidyāṁ hr̥dayē kadācit |
sadā bhavētkāvyarasasya vēttā
antē paradvandvamupāśrayēta || 21 ||

digambarā tvāṁ manasā vicintya
japētparākhyāṁ jagatāṁ janīti |
japētparākhyāṁ jagatāṁ matiśca
kiṁvā parākhyāṁ śaraṇaṁ bhavāmaḥ || 22 ||

śivāvirāvaiḥ parivēṣṭitāṁ tvāṁ
nidhāya cittē satataṁ japanti |
bhavēya dēvēśi parāparādi
nirīśatāṁ dēvi parā vadanti || 23 ||

tvadīya śr̥ṅgārarasaṁ nidhāya
japanti mantraṁ yadi vēdamukhyā |
bhavanti tē dēvi janāpavādaṁ
kaviḥ kavīnāmapi cāgrajanmā || 24 ||

vikīrṇavēśāṁ manasā nidhāya
japanti vidyāṁ cakitaṁ kadācit |
sudhādhipatyaṁ labhatē naraḥ sa
kimasti bhūmyāṁ śr̥ṇu kālakāli || 25 ||

tvadīya bījatrayamātarēta-
-jjapanti siddhāstu vimuktihētōḥ |
tadēva mātastavapādapadmā
bhavanti siddhiśca dinatrayē:’pi || 26 ||

tvadīya kūrcadvayajāpakatvā-
-tsurāsurēbhyō:’pi bhavēcca varṇaḥ |
dhanitva pāṇḍityamayanti sarvē
kiṁ vā parān dēvi parāparākhyā || 27 ||

tvadīya lajjādvaya jāpakatvā-
-dbhavēnmahēśāni caturthasiddhiḥ |
tvadīya satsiddhi varaprasādā-
-ttavādhipatyaṁ labhatē narēśaḥ || 28 ||

tataḥ svanāmnaḥ śr̥ṇu mātarēta-
-tphalaṁ caturvarga vadanti santaḥ |
bījatrayaṁ vai punarapyupāsya
surādhipatyaṁ labhatē munīndraḥ || 29 ||

punastathā kūrcayugaṁ japanti
namanti siddhā narasiṁharūpā |
tatō:’pi lajjādvayajāpakatvā
labhanti siddhiṁ manasō janāstē || 30 ||

tripañcārē cakrē janani satataṁ siddhi sahitām |
vicinvan sañcinvan paramamamr̥taṁ dakṣiṇa padam || 31 ||

sadākālī dhyātvā vidhi vihita pūjāparikarā |
na tēṣāṁ saṁsārē vibhavaparibhaṅgapramathanē || 32 ||

tvaṁ śrīstvamīśvarī kālī tvaṁ hrīstvaṁ ca karālikā |
lajjā lakṣmīḥ satī gaurī nityācintyā citiḥ kriyā || 33 ||

akulyādyaiścittē pracayapadapadyaiḥ padayutaiḥ
sadā japtvā stutvā japati hr̥di mantraṁ manuvidā |
na tēṣāṁ saṁsārē vibhavaparibhaṅgapramathanē
kṣaṇaṁ cittaṁ dēvi prabhavati viruddhē parikaram || 34 ||

trayastriṁśaiḥ ślōkairyadi japati mantraṁ stavati ca
namaccaitānētān paramamr̥takalpaṁ sukhakaram |
bhavēt siddhi śuddhau jagati śirasā tvatpadayugam
praṇamyaṁ prakāmyaṁ varasurajanaiḥ pūjyavitatim || 35 ||

iti śrī kālī krama stavaḥ |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed