Sri Kali Krama Stava – श्री काली क्रम स्तवः


नमामि कालिका देवीं कलिकल्मषनाशिनीम् ।
नमामि शम्भुपत्नीं च नमामि भवसुन्दरीम् ॥ १ ॥

आद्यां देवी नमस्कृत्य नमस्त्रैलोक्यमोहिनीम् ।
नमामि सत्यसङ्कल्पां सर्वपर्वतवासिनीम् ॥ २ ॥

पार्वतीं च नमस्कृत्य नमो नित्यं नगात्मजे ॥ ३ ॥

मातस्त्वदीय चरणं शरणं सुराणां
ध्यानास्पदैर्दिशति वाञ्छितवाञ्छनीयम् ।
येषां हृदि स्फुरति तच्चरणारविन्दं
धन्यास्त एव नियतं सुरलोकपूज्याः ॥ ४ ॥

गन्धैः शुभैः कुङ्कुम पङ्कलेपै
मतिस्त्वदीयं चरणं हि भक्ताः ।
स्मरन्ति शृण्वन्ति लुठन्तिधीरा-
-स्तेषां जरानैव भवेद्भवानि ॥ ५ ॥

तवाङ्घ्रि पद्मं शरणं सुराणां
परापरा त्वं परमा प्रकृष्टिः ।
दिने दिने देव भवेत् करस्थः
किमन्यमुच्चैः कथयन्ति सन्तः ॥ ६ ॥

कवीन्द्राणां दर्पं करकमलशोभा परिचितम् ।
विधुन्वज्जङ्घा मे सकलगणमेतद्गिरिसुते ॥ ७ ॥

अतस्त्वत्पादाब्जं जननि सततं चेतसि मम ।
हितं नारीभूतं प्रणिहितपदं शाङ्करमपि ॥ ८ ॥

ये ते दरिद्राः सततं हि मात-
-स्त्वदीयपादं मनसा नमन्ति ।
देवासुराः सिद्धवराश्च सर्वे
तव प्रसादात् सततं लुठन्ति ॥ ९ ॥

हरिस्त्वत्पादाब्जं निखिलजगतां भूतिरभवत् ।
शिवो ध्यात्वा ध्यात्वा किमपि परमं तत्परतरम् ॥ १० ॥

प्रजानां नाथोऽयं तदनु जगतां सृष्टिविहितम् ।
किमन्यत्ते मातस्तव चरणयुग्मस्य फलता ॥ ११ ॥

इन्द्रः सुराणां शरणं शरण्ये
प्रजापतिः काश्यप एव नान्यः ।
वरः पतिर्विष्णुभवः परेशि
त्वदीयपादाब्जफलं समस्तम् ॥ १२ ॥

त्वदीयनाभी नव पल्लवेवा
नवाङ्कुरैर्लोमवरैः प्रफुल्लम् ।
सदा वरेण्ये शरणं विधेहि
किं वापरं चित्तवरैर्विभाव्यम् ॥ १३ ॥

त्वदीय पादार्चित वस्तु सम्भवः
सुरासुरैः पूज्यमवाय शम्भुः ।
त्वदीय पादार्चन तत्परे हरिः
सुदर्शनाधीश्वरतामुपालभत् ॥ १४ ॥

धरित्री गन्धरूपेण रसेन च जलं धृतम् ।
तेजो वह्निस्वरूपेण प्रणवे ब्रह्मरूपधृक् ॥ १५ ॥

मुखं चन्द्राकारं त्रिभुवनपदे यामसहितं
त्रिनेत्रं मे मातः परिहरति यः स्यात् स तु पशुः ।
न सिद्धिस्तस्य स्यात् सुरतसततं विश्वमखिलं
कटाक्षैस्ते मातः सफलपदपद्मं स लभते ॥ १६ ॥

ऋतुस्त्वं हरिस्त्वं शिवस्त्वं मुरारेः
पुरा त्वं परा त्वं सदशीर्मुरारेः ।
हरस्त्वं हरिस्त्वं शिवस्त्वं शिवानां
गतिस्त्वं गतिस्त्वं गतिस्त्वं भवानि ॥ १७ ॥

नवाऽहं नवा त्वं नवा वा क्रियाया
वरस्त्वं चरुस्त्वं शरण्यं शरायाः ।
नदस्तवं नदीं त्वं गतिस्त्वं निधीनां
सुतस्त्वं सुता त्वं पिता त्वं गृहीणाम् ॥ १८ ॥

त्वदीय मुण्डाख्य भवानि मालां
विधाय चित्ते भव पद्मजाप्यः ।
सुराधिपत्वं लभते मुनीन्द्रः
शरण्यमेतत् किमयीह चान्यत् ॥ १९ ॥

नरस्य मुण्डं च तथा हि खड्गं
भुजद्वये ये मनसा जपन्ति ।
सव्येतरे देवि वराभयं च
भवन्ति ते सिद्धजना मुनीन्द्राः ॥ २० ॥

शिरोपरि त्वां हृदये निधाय
जपन्ति विद्यां हृदये कदाचित् ।
सदा भवेत्काव्यरसस्य वेत्ता
अन्ते परद्वन्द्वमुपाश्रयेत ॥ २१ ॥

दिगम्बरा त्वां मनसा विचिन्त्य
जपेत्पराख्यां जगतां जनीति ।
जपेत्पराख्यां जगतां मतिश्च
किंवा पराख्यां शरणं भवामः ॥ २२ ॥

शिवाविरावैः परिवेष्टितां त्वां
निधाय चित्ते सततं जपन्ति ।
भवेय देवेशि परापरादि
निरीशतां देवि परा वदन्ति ॥ २३ ॥

त्वदीय शृङ्गाररसं निधाय
जपन्ति मन्त्रं यदि वेदमुख्या ।
भवन्ति ते देवि जनापवादं
कविः कवीनामपि चाग्रजन्मा ॥ २४ ॥

विकीर्णवेशां मनसा निधाय
जपन्ति विद्यां चकितं कदाचित् ।
सुधाधिपत्यं लभते नरः स
किमस्ति भूम्यां शृणु कालकालि ॥ २५ ॥

त्वदीय बीजत्रयमातरेत-
-ज्जपन्ति सिद्धास्तु विमुक्तिहेतोः ।
तदेव मातस्तवपादपद्मा
भवन्ति सिद्धिश्च दिनत्रयेऽपि ॥ २६ ॥

त्वदीय कूर्चद्वयजापकत्वा-
-त्सुरासुरेभ्योऽपि भवेच्च वर्णः ।
धनित्व पाण्डित्यमयन्ति सर्वे
किं वा परान् देवि परापराख्या ॥ २७ ॥

त्वदीय लज्जाद्वय जापकत्वा-
-द्भवेन्महेशानि चतुर्थसिद्धिः ।
त्वदीय सत्सिद्धि वरप्रसादा-
-त्तवाधिपत्यं लभते नरेशः ॥ २८ ॥

ततः स्वनाम्नः शृणु मातरेत-
-त्फलं चतुर्वर्ग वदन्ति सन्तः ।
बीजत्रयं वै पुनरप्युपास्य
सुराधिपत्यं लभते मुनीन्द्रः ॥ २९ ॥

पुनस्तथा कूर्चयुगं जपन्ति
नमन्ति सिद्धा नरसिंहरूपा ।
ततोऽपि लज्जाद्वयजापकत्वा
लभन्ति सिद्धिं मनसो जनास्ते ॥ ३० ॥

त्रिपञ्चारे चक्रे जननि सततं सिद्धि सहिताम् ।
विचिन्वन् सञ्चिन्वन् परमममृतं दक्षिण पदम् ॥ ३१ ॥

सदाकाली ध्यात्वा विधि विहित पूजापरिकरा ।
न तेषां संसारे विभवपरिभङ्गप्रमथने ॥ ३२ ॥

त्वं श्रीस्त्वमीश्वरी काली त्वं ह्रीस्त्वं च करालिका ।
लज्जा लक्ष्मीः सती गौरी नित्याचिन्त्या चितिः क्रिया ॥ ३३ ॥

अकुल्याद्यैश्चित्ते प्रचयपदपद्यैः पदयुतैः
सदा जप्त्वा स्तुत्वा जपति हृदि मन्त्रं मनुविदा ।
न तेषां संसारे विभवपरिभङ्गप्रमथने
क्षणं चित्तं देवि प्रभवति विरुद्धे परिकरम् ॥ ३४ ॥

त्रयस्त्रिंशैः श्लोकैर्यदि जपति मन्त्रं स्तवति च
नमच्चैतानेतान् परममृतकल्पं सुखकरम् ।
भवेत् सिद्धि शुद्धौ जगति शिरसा त्वत्पदयुगम्
प्रणम्यं प्रकाम्यं वरसुरजनैः पूज्यविततिम् ॥ ३५ ॥

इति श्री काली क्रम स्तवः ।


इतर श्री कालिका स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed