Sri Kali Pratah Smarana Stotram – śrī kālī prātaḥ smaraṇa stōtram


prātaḥ smarāmi madirāruṇapūrṇanētrāṁ
kālīṁ karālavadanāṁ kamanīyamātrām |
udyannitānatagatāṁ vigatāṁ svasaṁsthān
dhātrīṁ samasta jagatāṁ karuṇārdracittām || 1 ||

prātarbhajāmi bhujagābharaṇāmaparṇāṁ
śrīdakṣiṇāṁ lalitavālalatāṁ saparṇām |
kāruṇyapūrṇanayanāṁ nagarājakanyāṁ
dhanyāṁ varā:’bhayakarāṁ paramārtihantrīm || 2 ||

prātarnamāmi nagarājakulōdbhavāṁ tāṁ
kāntāṁ śivasya karavālakapālahastām |
trailōkyapālanaparāṁ praṇavādimātrāṁ
nāgēndrahārakalitāṁ lalitāṁ trinētrām || 3 ||

ślōkatrayamimaṁ puṇyaṁ prātaḥ prātaḥ paṭhēnnaraḥ |
tamōbuddhiṁ samuttīrya sapaśyēt kālikāpadam || 4 ||

iti śrī kālī prātaḥ smaraṇa stōtram |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed