Shani Badha Vimochana Sabareeswara Ashtakam – śrī śabarīśvarāṣṭakam (śanibādhā vimōcana)


śanibādhāvināśāya ghōrasantāpahāriṇē |
kānanālayavāsāya bhūtanāthāya tē namaḥ || 1 ||

dāridryajātān rōgādīn buddhimāndyādi saṅkaṭān |
kṣipraṁ nāśaya hē dēvā śanibādhāvināśaka || 2 ||

bhūtabādhā mahāduḥkha madhyavartinamīśa mām |
pālaya tvaṁ mahābāhō sarvaduḥkhavināśaka || 3 ||

avācyāni mahāduḥkhānyamēyāni nirantaram |
sambhavanti durantāni tāni nāśaya mē prabhō || 4 ||

māyāmōhānyanantāni sarvāṇi karuṇākara |
dūrīkuru sadā bhaktahr̥dayānandadāyaka || 5 ||

anēkajanmasambhūtān tāpapāpān guhēśvara |
cūrṇīkuru kr̥pāsindhō sindhujākānta santatē || 6 ||

unmattōdbhūtasantāpā:’gādhakūpāḥ mahēśvara |
hastāvalambaṁ dattvā māṁ rakṣa rakṣa śanaiścara || 7 ||

dēhi mē buddhivaiśiṣṭyaṁ dēhi mē nityayauvanam |
dēhi mē paramānandaṁ dēva dēva jagatpatē || 8 ||

iti śanibādhā vimōcana śrī śabarīśvarāṣṭakam |


See more śrī ayyappā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed