Sri Sabari Giripati Ashtakam – śrī śabarigiripatyaṣṭakam


śabarigiripatē bhūtanātha tē
jayatu maṅgalaṁ mañjulaṁ mahaḥ |
mama hr̥disthitaṁ dhvāntaraṁ tava
nāśayadvidaṁ skandasōdara || 1 ||

kāntagiripatē kāmitārthadaṁ
kāntimattava kāṅkṣitaṁ mayā |
darśayādbhutaṁ śāntimanmahaḥ
pūrayārthitaṁ śabarivigraha || 2 ||

pampayāñcitē paramamaṅgalē
duṣṭadurgamē gahanakānanē |
giriśirōvarē tapasilālasaṁ
dhyāyatāṁ manō hr̥ṣyati svayam || 3 ||

tvaddidr̥kṣaya sañcitavratā-
-stulasimālikaḥ kamrakandharā |
śaraṇabhāṣiṇa śaṅghasōjana
kīrtayanti tē divyavaibhavam || 4 ||

duṣṭaśikṣaṇē śiṣṭarakṣaṇē
bhaktakaṅkaṇē diśati tē gaṇē |
dharmaśāstrē tvayi ca jāgrati
saṁsmr̥tē bhayaṁ naiva jāyatē || 5 ||

pūrṇapuṣkalā sēvitā:’pyahō
yōgimānasāmbhōja bhāskaraḥ |
harigajādibhiḥ parivr̥tō bhavān
nirbhayaḥ svayaṁ bhaktabhīharaḥ || 6 ||

vāci vartatāṁ divyanāma tē
manasi santataṁ tāvakaṁ mahaḥ |
śravaṇayōrbhavadguṇagaṇāvali-
-rnayanayōrbhavanmūrtiradbhutāḥ || 7 ||

karayugaṁ mama tvadpadārcanē
padayugaṁ sadā tvatpradakṣiṇē |
jīvitaṁ bhavanmūrtipūjanē
praṇatamastu tē pūrṇakaruṇayā || 8 ||

iti śrī śabarigiripatyaṣṭakam |


See more śrī ayyappā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed