Sri Maha Sastha Ashtottara Shatanamavali – śrī mahāśāstr̥ aṣṭōttaraśatanāmāvalī


dhyānam –
viprārōpitadhēnughātakaluṣacchēdāya pūrvaṁ mahān
sōmāraṇyajayantimadhyamagatō grāmē munirgautamaḥ |
cakrē yajñavaraṁ kr̥pājalanidhistatrāvirāsīt prabhuḥ
tasmai śrīgurumūrtayē nama idaṁ yō viṣṇuśambhvōsutaḥ ||

nāmāvalī –
raivatācalaśr̥ṅgāgramadhyasthāya namō namaḥ |
ratnādisōmasamyuktaśēkharāya namō namaḥ |
candrasūryaśikhāvāhatriṇētrāya namō namaḥ |
pāśāṅkuśagadāśūlābharaṇāya namō namaḥ |
madaghūrṇitapūrṇāmbāmānasāya namō namaḥ |
puṣkalāhr̥dayāmbhōjanivāsāya namō namaḥ |
śvētamātaṅganīlāśvavāhanāya namō namaḥ |
raktamālādharaskandhapradēśāya namō namaḥ |
vaikuṇṭhanāthaśambhvōśca susutāya namō namaḥ | 9

trikālaṁ vartamānānāṁ bhāṣaṇāya namō namaḥ |
mahāsuradaśakaracchēdanāya namō namaḥ |
dēvarājasuvāk tuṣṭamānasāya namō namaḥ |
abhayaṅkaramantrārthasvarūpāya namō namaḥ |
jayaśabdamunistōtraśrōtriyāya namō namaḥ |
sūryakōṭipratīkāśasudēhāya namō namaḥ |
daṇḍanārācavilasatkarābjāya namō namaḥ |
mandākinīnadītīranivāsāya namō namaḥ |
mataṅgōdyānasañcāravaibhavāya namō namaḥ | 18

sadā sadbhaktisandhātr̥caraṇāya namō namaḥ |
kr̥śānukōṇamadhyasthakr̥pāṅgāya namō namaḥ |
pārvatīhr̥dayānandabharitāya namō namaḥ |
śāṇḍilyamunisaṁstutyaśyāmalāya namō namaḥ |
viśvāvasusadāsēvyavibhavāya namō namaḥ |
pañcākṣarīmahāmantrapāragāya namō namaḥ |
prabhā satyābhisampūjyapadābjāya namō namaḥ |
khaḍgakhēṭōragāmbhōjasubhujāya namō namaḥ |
madatrayadravagajārōhaṇāya namō namaḥ | 27

cintāmaṇimahāpīṭhamadhyagāya namō namaḥ |
śikhipiñchajaṭābaddhajaghanāya namō namaḥ |
pītāmbarābaddhakaṭipradēśāya namō namaḥ |
viprārādhanasantuṣṭaviśrāntāya namō namaḥ |
vyōmāgnimāyāmūrdhēndusubījāya namō namaḥ |
purā kumbhōdbhavamunighōṣitāya namō namaḥ |
vargāriṣaṭkulāmūlavināśāya namō namaḥ |
dharmārthakāmamōkṣaśrīphaladāya namō namaḥ |
bhaktipradānandagurupādukāya namō namaḥ | 36

muktipradātr̥paramadēśikāya namō namaḥ |
paramēṣṭhisvarūpēṇa pālakāya namō namaḥ |
parāparēṇa padmādidāyakāya namō namaḥ |
manulōkaiḥ sadāvandya maṅgalāya namō namaḥ |
kr̥tē pratyakṣaraṁ lakṣātkīrtidāya namō namaḥ |
trētāyāṁ dvyaṣṭalakṣēṇa siddhidāya namō namaḥ |
dvāparē cāṣṭalakṣēṇa varadāya namō namaḥ |
kalau lakṣacatuṣkēna prasannāya namō namaḥ |
sahasrasaṅkhyājāpēna santuṣṭāya namō namaḥ | 45

yaduddiśya japaḥ sadyastatpradātrē namō namaḥ |
śaunakastōtrasamprītasuguṇāya namō namaḥ |
śaraṇāgatabhaktānāṁ sumitrāya namō namaḥ |
pāṇyōrgajadhvajaṁ ghaṇṭāṁ bibhratē tē namō namaḥ |
ājānudvayasandīrghabāhukāya namō namaḥ |
raktacandanaliptāṅgaśōbhanāya namō namaḥ |
kamalāsurajīvāpaharaṇāya namō namaḥ |
śuddhacittasubhaktānāṁ rakṣakāya namō namaḥ |
māryādiduṣṭarōgāṇāṁ nāśakāya namō namaḥ | 54

duṣṭamānuṣagarvāpaharaṇāya namō namaḥ |
nīlamēghanibhākārasudēhāya namō namaḥ |
pipīlikādibrahmāṇḍavaśyadāya namō namaḥ |
bhūtanāthasadāsēvyapadābjāya namō namaḥ |
mahākālādisampūjyavariṣṭhāya namō namaḥ |
vyāghraśārdūla pañcāsya vaśyadāya namō namaḥ |
madhurānr̥pasammōhasuvēṣāya namō namaḥ |
pāṇḍyabhūpasabhāratnapaṅkajāya namō namaḥ |
rāghavaprītaśabarīsvāśramāya namō namaḥ | 63

pampānadīsamīpasthasadanāya namō namaḥ |
pantalādhipavandyaśrīpadābjāya namō namaḥ |
bhūtabhētālakūṣmāṇḍōccāṭanāya namō namaḥ |
bhūpāgrē vanaśārdūlākarṣaṇāya namō namaḥ |
pāṇḍyēśavaṁśatilakasvarūpāya namō namaḥ |
patravāṇījarārōgadhvaṁsanāya namō namaḥ |
vāṇyai cōditaśārdūla śiśudāya namō namaḥ |
kēralēṣu sadā kēlivigrahāya namō namaḥ |
āśritākhilavaṁśābhivr̥ddhidāya namō namaḥ | 72

chāgāsyarākṣasīpāṇikhaṇḍanāya namō namaḥ |
sadājvaladghr̥ṇīnyastaśaraṇāya namō namaḥ |
dīptyādiśaktinavakaiḥ sēvitāya namō namaḥ |
prabhūtanāmapañcāsyapīṭhasthāya namō namaḥ |
pramathākarṣasāmarthyadāyakāya namō namaḥ |
ṣaṭpañcāśaddēśapativaśyadāya namō namaḥ |
durmukhīnāmadaityaśiraśchēdāya namō namaḥ |
ṭādibhāntadalaiḥ kluptapadmasthāya namō namaḥ |
śaraccandrapratīkāśavaktrābjāya namō namaḥ | 81

vaśyādyaṣṭakriyākarmaphaladāya namō namaḥ |
vanavāsādisuprītavariṣṭhāya namō namaḥ |
purā śacībhayabhrāntipraṇāśāya namō namaḥ |
surēndraprārthitābhīṣṭaphaladāya namō namaḥ |
śambhōrjaṭāsamutpannasēvitāya namō namaḥ |
viprapūjyasabhāmadhyanartakāya namō namaḥ |
japāpuṣpaprabhāvōrdhvādharōṣṭhāya namō namaḥ |
sādhusajjanasanmārgarakṣakāya namō namaḥ |
madhvājyakulavatsvāduvacanāya namō namaḥ | 90

raktasaikataśailāghakṣētrasthāya namō namaḥ |
kētakīvanamadhyasthakumārāya namō namaḥ |
gōhattipāpaśamanacaturāya namō namaḥ |
svapūjanāt pāpamuktagautamāya namō namaḥ |
udīcyācalavārīśagrāmarakṣāya tē namaḥ |
gautamīsalilasnānasantuṣṭāya namō namaḥ |
sōmāraṇyajayantākhyakṣētramadhyāya tē namaḥ |
gautamākhyamuniśrēṣṭhayāgaprārcyāya tē namaḥ |
kr̥ttikarkṣōdbhavagrāmapravēśāya namō namaḥ | 99

kr̥ttikarkṣōdbhavagrāmaklēśanāśāya tē namaḥ |
kr̥ttikarkṣōdbhavagrāmapālanāya namō namaḥ |
sadādhyāyibharadvājapūjitāya namō namaḥ |
kaśyapādimunīndrāṇāṁ tapōdēśāya tē namaḥ |
janmamr̥tyujarātaptajanaśāntikr̥tē namaḥ |
bhaktajanamanaḥ klēśamardanāya namō namaḥ |
āyuryaśaḥ śriyaṁ prajñāṁ putrān dēhi namō namaḥ |
rēvantajr̥mbhin ēhyēhi prasādaṁ kuru mē namaḥ |
brahmaviṣṇuśivātmaikyasvarūpāya namō namaḥ | 108

iti śrīmahāśāstr̥ aṣṭōttaraśatanāmāvalī ||


See more śrī ayyappā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed