Sri Hariharatmaja Ashraya Ashtakam – śrī hariharātmaja āśrayāṣṭakam


giricaraṁ karuṇāmr̥tasāgaraṁ
paricaraṁ paramaṁ mr̥gayāparam |
suruciraṁ sucarācaragōcaraṁ
hariharātmajamīśvaramāśrayē || 1 ||

praṇatasañcayacintita kalpakaṁ
praṇatamādiguruṁ suraśilpakam |
praṇavarañjita mañjulatalpakaṁ
hariharātmajamīśvaramāśrayē || 2 ||

arisarōruhaśaṅkhagadādharaṁ
parighamudgarabāṇadhanurdharam |
kṣurika tōmara śaktilasatkaraṁ
hariharātmajamīśvaramāśrayē || 3 ||

vimalamānasa sārasabhāskaraṁ
vipulavētradharaṁ prayaśaskaram |
vimatakhaṇḍana caṇḍadhanuṣkaraṁ
hariharātmajamīśvaramāśrayē || 4 ||

sakalalōka namaskr̥ta pādukaṁ
sakr̥dupāsaka sajjanamōdakam |
sukr̥tabhaktajanāvana dīkṣakaṁ
hariharātmajamīśvaramāśrayē || 5 ||

śaraṇakīrtana bhaktaparāyaṇaṁ
caraṇavārijamātmarasāyanam |
varakarāttavibhūti vibhūṣaṇaṁ
hariharātmajamīśvaramāśrayē || 6 ||

mr̥gamadāṅkita sattilakōjjvalaṁ
mr̥gagaṇākalitaṁ mr̥gayākulam |
mr̥gavarāsanamadbhuta darśanaṁ
hariharātmajamīśvaramāśrayē || 7 ||

guruvaraṁ karuṇāmr̥ta lōcanaṁ
nirupamaṁ nikhilāmayamōcanam |
purusukhapradamātmanidarśanaṁ
hariharātmajamīśvaramāśrayē || 8 ||

iti śrī hariharātmaja āśrayāṣṭakam ||


See more śrī ayyappā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed