Sri Harihara Putra Mala Mantra – śrī hariharaputra mālāmantraḥ


ōṁ namō bhagavatē rudrakumārāya āryāya hariharaputrāya mahāśāstrē hāṭakācalakōṭimadhurasāramahāhr̥dayāya hēmajāmbūnadanavaratnasiṁhāsanādhiṣṭhitāya vaiḍūryamaṇimaṇḍapakrīḍāgr̥hāya lākṣākuṅkumajapāvidyuttulyaprabhāya prasannavadanāya unmattacūḍākalitalōlamālyāvr̥tavakṣaḥstambhamaṇipādukamaṇḍapāya prasphuranmaṇimaṇḍitōpakarṇāya pūrṇālaṅkārabandhuradantinirīkṣitāya kadācit kōṭivādyātiśayanirantara jayaśabdamukharanāradādi dēvarṣi śakrapramukhalōkapālatilakōttamāya divyāstraiḥ parisēvitāya gōrōcanāgarukarpūraśrīgandhapralēpitāya viśvāvasupradhānagandharvasēvitāya śrīpūrṇāpuṣkalā ubhayapārśvasēvitāya satyasandhāya mahāśāstrē namaḥ ||

[* adhikapāṭhaḥ –
māṁ rakṣa rakṣa, bhaktajanān rakṣa rakṣa, mama śatrūn śīghraṁ māraya māraya, bhūta prēta piśāca brahmarākṣasa yakṣa gandharva paraprēṣitā:’bhicāra kr̥tyārōgapratibandhaka samasta duṣṭagrahān mōcaya mōcaya, āyurvittaṁ dēhi mē svāhā ||

sakaladēvatā ākarṣayākarṣaya, uccāṭayōccāṭaya, stambhayastambhaya, mama śatrūn māraya māraya, sarvajanaṁ mē vaśamānaya vaśamānaya, sammōhaya sammōhaya sadā:’:’rōgyaṁ kuru kuru svāhā ||

ōṁ ghrūṁ asitāṅgāya mahāvīraparākramāya gadādharāya dhūmranētrāya daṁṣṭrākarālāya mālādharāya nīlāmbarāya sarvāpadghnē sarvabhayāpaghnē śivaputrāya kr̥ddhāya kr̥pākarāya svāhā ||
*]

iti śrī hariharaputra mālāmantraḥ |


See more śrī ayyappā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed