Sri Harihara Putra Ashtakam – śrī hariharaputrāṣṭakam


harikalabhaturaṅgatuṅgavāhanaṁ
harimaṇimōhanahāracārudēham |
haridadhīpanataṁ girīndragēhaṁ
hariharaputramudāramāśrayāmi || 1 ||

nirupama paramātmanityabōdhaṁ
guruvaramadbhutamādibhūtanātham |
surucirataradivyanr̥ttagītaṁ
hariharaputramudāramāśrayāmi || 2 ||

agaṇitaphaladānalōlaśīlaṁ
naganilayaṁ nigamāgamādimūlam |
akhilabhuvanapālakaṁ viśālaṁ
hariharaputramudāramāśrayāmi || 3 ||

ghanarasakalabhābhiramyagātraṁ
kanakakarōjvala kamanīyavētram |
anaghasanakatāpasaikamitraṁ
hariharaputramudāramāśrayāmi || 4 ||

sukr̥tasumanasāṁ satāṁ śaraṇyaṁ
sakr̥dupasēvakasādhulōkavarṇyam |
sakalabhuvanapālakaṁ varēṇyaṁ
hariharaputramudāramāśrayāmi || 5 ||

vijayakara vibhūtivētrahastaṁ
vijayakaraṁ vividhāyudha praśastam |
vijita manasijaṁ carācarasthaṁ
hariharaputramudāramāśrayē:’ham || 6 ||

sakalaviṣayamahārujāpahāraṁ
jagadudayasthitināśahētubhūtam |
aganagamr̥gayāmahāvinōdaṁ
hariharaputramudāramāśrayē:’ham || 7 ||

tribhuvanaśaraṇaṁ dayāpayōdhiṁ
prabhumamarābharaṇaṁ ripupramāthim |
abhayavarakarōjjvalatsamādhiṁ
hariharaputramudāramāśrayē:’ham || 8 ||

jaya jaya maṇikaṇṭha vētradaṇḍa
jaya karuṇākara pūrṇacandratuṇḍa |
jaya jaya jagadīśa śāsitāṇḍa
jaya ripukhaṇḍavakhaṇḍa cārukhaṇḍa || 9 ||

iti śrī hariharaputrāṣṭakam |


See more śrī ayyappā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed