Sri Dharma Sastha Panchakam – śrī dharmaśāstā pañcakam


pādāravindabhaktalōkapālanaikalōlupaṁ
sadārapārśvamātmajādimōdakaṁ surādhipam |
udāramādināthabhūtanāthamadbhutātmavaibhavaṁ
sadā ravīndukuṇḍalaṁ namāmi bhāgyasambhavam || 1 ||

kr̥pākaṭākṣavīkṣaṇaṁ vibhūtivētrabhūṣaṇaṁ
supāvanaṁ sanātanādisatyadharmapōṣaṇam |
apāraśaktiyuktamātmalakṣaṇaṁ sulakṣaṇaṁ
prabhāmanōharaṁ harīśabhāgyasambhavaṁ bhajē || 2 ||

mr̥gāsanaṁ varāsanaṁ śarāsanaṁ mahaujasaṁ
jagaddhitaṁ samastabhaktacittaraṅgasaṁsthitam |
nagādhirājarājayōgapīṭhamadhyavartinaṁ
mr̥gāṅkaśēkharaṁ harīśabhāgyasambhavaṁ bhajē || 3 ||

samastalōkacintitapradaṁ sadā sukhapradaṁ
samutthitāpadandhakārakr̥ntanaṁ prabhākaram |
amartyanr̥ttagītavādyalālasaṁ madālasaṁ
namaskarōmi bhūtanāthamādidharmapālakam || 4 ||

carācarāntarasthita prabhāmanōhara prabhō
surāsurārcitāṅghripādapadma bhūtanāyaka |
virājamānavaktra bhaktamitra vētraśōbhita
harīśabhāgyajāta sādhupārijāta pāhi mām || 5 ||

iti śrī dharmaśāstā pañcakam |


See more śrī ayyappā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed