Sri Dharma Sastha Ashtakam 2 – śrī dharmaśāstāṣṭakam 2


gajēndraśārdūla mr̥gēndravāhanaṁ
munīndrasaṁsēvita pādapaṅkajam |
dēvīdvayēnāvr̥ta pārśvayugmaṁ
śāstāramādyaṁ satataṁ namāmi || 1 ||

hariharabhavamēkaṁ saccidānandarūpaṁ
bhavabhayaharapādaṁ bhāvanāgamyamūrtim |
sakalabhuvanahētuṁ satyadharmānukūlaṁ
śritajanakulapālaṁ dharmaśāstāramīḍē || 2 ||

hariharasutamīśaṁ vīravaryaṁ surēśaṁ
kaliyugabhavabhītidhvaṁsalīlāvatāram |
jayavijayalakṣmī susaṁsr̥tājānubāhuṁ
malayagirinivāsaṁ dharmaśāstāramīḍē || 3 ||

paraśivamayamīḍyaṁ bhūtanāthaṁ munīndraṁ
karadhr̥tavikacābjaṁ brahmapañcasvarūpam |
maṇimayasukirīṭaṁ mallikāpuṣpahāraṁ
varavitaraṇaśīlaṁ dharmaśāstāramīḍē || 4 ||

hariharamayamāya bimbamādityakōṭi-
-tviṣamamalamukhēnduṁ satyasandhaṁ varēṇyam |
upaniṣadavibhāvyaṁ ōmitidhyānagamyaṁ
munijanahr̥dicintyaṁ dharmaśāstāramīḍē || 5 ||

kanakamaya dukūlaṁ candanārdrāvasiktaṁ
sarasamr̥dulahāsaṁ brāhmaṇānandakāram |
madhurasamayapāṇiṁ mārajīvātulīlaṁ
sakaladuritanāśaṁ dharmaśāstāramīḍē || 6 ||

munijanagaṇasēvyaṁ muktisāmrājyamūlaṁ
viditasakalatattvajñānamantrōpadēśam |
ihaparaphalahētuṁ tārakaṁ brahmasañjñaṁ
ṣaḍarimalavināśaṁ dharmaśāstāramīḍē || 7 ||

madhurasaphalamukhyaiḥ pāyasairbhakṣyajālaiḥ
dadhighr̥taparipūrṇairannadānaiḥ santuṣṭam |
nijapadanamitānāṁ nityavātsalyabhāvaṁ
hr̥dayakamalamadhyē dharmaśāstāramīḍē || 8 ||

bhavaguṇajanitānāṁ bhōgamōkṣāya nityaṁ
hariharabhavadēvasyāṣṭakaṁ sannidhau yaḥ |
paṭhati sakalabhōgān muktisāmrājyabhāgyē
bhuvidivisuvastasmai nityatuṣṭō dadāti || 9 ||

iti śrīmahāśāstāṣṭakaṁ sampūrṇam |


See more śrī ayyappā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed