Sri Dharma Sastha Ashtakam 1 – śrī dharmaśāstāṣṭakam 1


bandhūkabandhuraruciṁ kaladhautabhāsaṁ
pañcānanaṁ duritavañcanadhīramīśam |
pārśvadvayākalitaśaktikaṭākṣacāruṁ
nīlōtpalārcitatanuṁ praṇatō:’smi dēvam || 1 ||

kalyāṇavēṣaruciraṁ karuṇānidhānaṁ
kandarpakōṭisadr̥śaṁ kamanīyabhāsam |
kāntādvayākalitapārśvamaghārimādyaṁ
śāstāramēva satataṁ praṇatō:’smi nityam || 2 ||

yō vā smarēdaruṇakuṅkumapaṅkaśōṇa-
-guñjāpinaddhakacabhāralasatkirīṭam |
śāstāramēva satataṁ sa tu sarvalōkān
vismāpayēnnijavilōkanatō nitāntam || 3 ||

pañcēṣukaiṭabhavirōdhitanūbhavaṁ taṁ
ārūḍhadantiparamādr̥tamandahāsam |
hastāmbujairavirataṁ nijabhaktahaṁsē-
-ṣvr̥ddhiṁ parāṁ hi dadataṁ bhuvanaikavandyam || 4 ||

guñjāmaṇisragupalakṣitakēśahastaṁ
kastūrikātilakamōhanasarvalōkam |
pañcānanāmbujalasat ghanakarṇapāśaṁ
śāstāramamburuhalōcanamīśamīḍē || 5 ||

pañcānanaṁ daśabhujaṁ dhr̥tahētidaṇḍaṁ
dhārāvatādapi ca rūṣṇikamālikābhiḥ |
icchānurūpaphaladō:’smyahamēva bhaktē-
-ṣvitthaṁ pratītavibhavaṁ bhagavantamīḍē || 6 ||

smērānanādbhagavataḥ smaraśāsanācca
māyāgr̥hītamahilāvapuṣō harēśca |
yaḥ saṅgamē samudabhūt jagatīha tādr̥g
dēvaṁ natō:’smi karuṇālayamāśrayē:’ham || 7 ||

yasyaiva bhaktajanamatra gr̥ṇanti lōkē
kiṁ vā mayaḥ kimathavā suravardhakirvā |
vēdhāḥ kimēṣa nanu śambara ēṣa vā kiṁ
ityēva taṁ śaraṇamāśutaraṁ vrajāmi || 8 ||

iti śrī dharmaśāstāṣṭakam |


See more śrī ayyappā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed