Sri Harihara Putra Mala Mantra – श्री हरिहरपुत्र मालामन्त्रः


ओं नमो भगवते रुद्रकुमाराय आर्याय हरिहरपुत्राय महाशास्त्रे हाटकाचलकोटिमधुरसारमहाहृदयाय हेमजाम्बूनदनवरत्नसिंहासनाधिष्ठिताय वैडूर्यमणिमण्डपक्रीडागृहाय लाक्षाकुङ्कुमजपाविद्युत्तुल्यप्रभाय प्रसन्नवदनाय उन्मत्तचूडाकलितलोलमाल्यावृतवक्षःस्तम्भमणिपादुकमण्डपाय प्रस्फुरन्मणिमण्डितोपकर्णाय पूर्णालङ्कारबन्धुरदन्तिनिरीक्षिताय कदाचित् कोटिवाद्यातिशयनिरन्तर जयशब्दमुखरनारदादि देवर्षि शक्रप्रमुखलोकपालतिलकोत्तमाय दिव्यास्त्रैः परिसेविताय गोरोचनागरुकर्पूरश्रीगन्धप्रलेपिताय विश्वावसुप्रधानगन्धर्वसेविताय श्रीपूर्णापुष्कला उभयपार्श्वसेविताय सत्यसन्धाय महाशास्त्रे नमः ॥

[* अधिकपाठः –
मां रक्ष रक्ष, भक्तजनान् रक्ष रक्ष, मम शत्रून् शीघ्रं मारय मारय, भूत प्रेत पिशाच ब्रह्मराक्षस यक्ष गन्धर्व परप्रेषिताऽभिचार कृत्यारोगप्रतिबन्धक समस्त दुष्टग्रहान् मोचय मोचय, आयुर्वित्तं देहि मे स्वाहा ॥

सकलदेवता आकर्षयाकर्षय, उच्चाटयोच्चाटय, स्तम्भयस्तम्भय, मम शत्रून् मारय मारय, सर्वजनं मे वशमानय वशमानय, सम्मोहय सम्मोहय सदाऽऽरोग्यं कुरु कुरु स्वाहा ॥

ओं घ्रूं असिताङ्गाय महावीरपराक्रमाय गदाधराय धूम्रनेत्राय दंष्ट्राकरालाय मालाधराय नीलाम्बराय सर्वापद्घ्ने सर्वभयापघ्ने शिवपुत्राय कृद्धाय कृपाकराय स्वाहा ॥
*]

इति श्री हरिहरपुत्र मालामन्त्रः ।


इतर श्री अय्यप्प स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed