Sri Shastru Stotram – śrī śāstr̥ stōtram


śāstā duṣṭajanānāṁ
pātā pādābjanamralōkanām |
kartā samastajagatā-
-māstāṁ maddhr̥dayapaṅkajē nityam || 1 ||

gaṇapō na harēstuṣṭiṁ
pradyumnō naiva dāsyati harasya |
tvaṁ tūbhayōśca tuṣṭiṁ
dadāsi tattē garīyastvam || 2 ||

iti śr̥ṅgēri śrījagadguru śrīsaccidānanda śivābhinavanr̥siṁhabhāratī svāmibhiḥ viracitaṁ śrī śāstr̥ stōtram |


See more śrī ayyappā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed