Sri Sabarigirivasa Stotram – श्री शबरिगिरिवास स्तोत्रम्


शबरिगिरिनिवासं शान्तहृत्पद्महंसं
शशिरुचिमृदुहासं श्यामलाम्बोधभासम् ।
कलितरिपुनिरासं कान्तमुत्तुङ्गनासं
नतिनुतिपरदासं नौमि पिञ्छावतंसम् ॥ १ ॥

शबरिगिरिनिशान्तं शङ्खकुन्देन्दुदन्तं
शमधनहृदिभान्तं शत्रुपालीकृतान्तम् ।
सरसिजरिपुकान्तं सानुकम्पेक्षणान्तं
कृतनुतविपदन्तं कीर्तयेऽहं नितान्तम् ॥ २ ॥

शबरिगिरिकलापं शास्त्रवद्ध्वान्तदीपं
शमितसुजनतापं शान्तिहानैर्दुरापम् ।
करधृतसुमचापं कारणोपात्तरूपं
कचकलितकलापं कामये पुष्कलाभम् ॥ ३ ॥

शबरिगिरिनिकेतं शङ्करोपेन्द्रपोतं
शकलितदितिजातं शत्रुजीमूतपातम् ।
पदनतपुरहूतं पालिताशेषभूतं
भवजलनिधिपोतं भावये नित्यभूतम् ॥ ४ ॥

शबरिविहृतिलोलं श्यामलोदारचेलं
शतमखरिपुकालं सर्ववैकुण्ठबालम् ।
नतजनसुरजालं नाकिलोकानुकूलं
नवमयमणिमालं नौमि निःशेषमूलम् ॥ ५ ॥

शबरिगिरिकुटीरं शत्रुसङ्घातघोरं
शठगिरिशतधारं शष्पितेन्द्रारिशूरम् ।
हरिगिरीशकुमारं हारिकेयूरहारं
नवजलदशरीरं नौमि विश्वैकवीरम् ॥ ६ ॥

सरसिजदलनेत्रं सारसारातिवक्त्रं
सजलजलदगात्रं सान्द्रकारुण्यपात्रम् ।
सहतनयकलत्रं साम्बगोविन्दपुत्रं
सकलविबुधमित्रं सन्नमामः पवित्रम् ॥ ७ ॥

इति श्री शबरिगिरिवास स्तोत्रम् ॥


इतर श्री अय्यप्प स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed