Sri Sabarigirivasa Stotram – śrī śabarigirivāsa stōtram


śabarigirinivāsaṁ śāntahr̥tpadmahaṁsaṁ
śaśirucimr̥duhāsaṁ śyāmalāmbōdhabhāsam |
kalitaripunirāsaṁ kāntamuttuṅganāsaṁ
natinutiparadāsaṁ naumi piñchāvataṁsam || 1 ||

śabarigiriniśāntaṁ śaṅkhakundēndudantaṁ
śamadhanahr̥dibhāntaṁ śatrupālīkr̥tāntam |
sarasijaripukāntaṁ sānukampēkṣaṇāntaṁ
kr̥tanutavipadantaṁ kīrtayē:’haṁ nitāntam || 2 ||

śabarigirikalāpaṁ śāstravaddhvāntadīpaṁ
śamitasujanatāpaṁ śāntihānairdurāpam |
karadhr̥tasumacāpaṁ kāraṇōpāttarūpaṁ
kacakalitakalāpaṁ kāmayē puṣkalābham || 3 ||

śabarigirinikētaṁ śaṅkarōpēndrapōtaṁ
śakalitaditijātaṁ śatrujīmūtapātam |
padanatapurahūtaṁ pālitāśēṣabhūtaṁ
bhavajalanidhipōtaṁ bhāvayē nityabhūtam || 4 ||

śabarivihr̥tilōlaṁ śyāmalōdāracēlaṁ
śatamakharipukālaṁ sarvavaikuṇṭhabālam |
natajanasurajālaṁ nākilōkānukūlaṁ
navamayamaṇimālaṁ naumi niḥśēṣamūlam || 5 ||

śabarigirikuṭīraṁ śatrusaṅghātaghōraṁ
śaṭhagiriśatadhāraṁ śaṣpitēndrāriśūram |
harigirīśakumāraṁ hārikēyūrahāraṁ
navajaladaśarīraṁ naumi viśvaikavīram || 6 ||

sarasijadalanētraṁ sārasārātivaktraṁ
sajalajaladagātraṁ sāndrakāruṇyapātram |
sahatanayakalatraṁ sāmbagōvindaputraṁ
sakalavibudhamitraṁ sannamāmaḥ pavitram || 7 ||

iti śrī śabarigirivāsa stōtram ||


See more śrī ayyappā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed