Sri Dharma Sastha Stuti Dasakam – śrī dharmaśāstā stuti daśakam


āśānurūpaphaladaṁ caraṇāravinda-
-bhājāmapāra karuṇārṇava pūrṇacandram |
nāśāya sarvavipadāmapi naumi nitya-
-mīśānakēśavabhavaṁ bhuvanaikanātham || 1 ||

piñchāvalī valayitākalitaprasūna-
-sañjātakāntibharabhāsurakēśabhāram |
śiñjānamañjumaṇibhūṣaṇarañjitāṅgaṁ
candrāvataṁsaharinandanamāśrayāmi || 2 ||

ālōlanīlalalitālakahāraramya-
-mākamranāsamaruṇādharamāyatākṣam |
ālambanaṁ trijagatāṁ pramathādhinātha-
-mānamralōka harinandanamāśrayāmi || 3 ||

karṇāvalambi maṇikuṇḍalabhāsamāna-
-gaṇḍasthalaṁ samuditānanapuṇḍarīkam |
arṇōjanābhaharayōriva mūrtimantaṁ
puṇyātirēkamiva bhūtapatiṁ namāmi || 4 ||

uddaṇḍacārubhujadaṇḍayugāgrasaṁsthaṁ
kōdaṇḍabāṇamahitāntamadāntavīryam |
udyatprabhāpaṭaladīpramadabhrasāraṁ
nityaṁ prabhāpatimahaṁ praṇatō bhavāmi || 5 ||

mālēyapaṅkasamalaṅkr̥tabhāsamāna-
-dōrantarālataralāmalahārajālam |
nīlātinirmaladukūladharaṁ mukunda-
-kālāntakapratinidhiṁ praṇatō:’smi nityam || 6 ||

yatpādapaṅkajayugaṁ munayō:’pyajasraṁ
bhaktyā bhajanti bhavarōganivāraṇāya |
putraṁ purāntakamurāntakayōrudāraṁ
nityaṁ namāmyahamamitrakulāntakaṁ tam || 7 ||

kāntaṁ kalāyakusumadyutilōbhanīya-
-kāntipravāhavilasatkamanīyarūpam |
kāntātanūjasahitaṁ nikhilāmayaugha-
-śāntipradaṁ pramathanāthamahaṁ namāmi || 8 ||

bhūtēśa bhūrikaruṇāmr̥tapūrapūrṇa-
-vārānnidhē varada bhaktajanaikabandhō |
pāyādbhavān praṇatamēnamapāraghōra-
-saṁsārabhītamiha māmakhilāmayēbhyaḥ || 9 ||

hē bhūtanātha bhagavan bhavadīyacāru-
-pādāmbujē bhavatu bhaktiracañcalā mē |
nāthāya sarvajagatāṁ bhajatāṁ bhavābdhi-
-pōtāya nityamakhilāṅgabhuvē namastē || 10 ||

iti śrī dharmaśāstā stuti daśakam ||


See more śrī ayyappā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed