Sri Dattatreya Ashtottara Shatanama Stotram 1 – śrī dattātrēyāṣṭōttaraśatanāma stōtram 1


asya śrīdattātrēyāṣṭōttaraśatanāma stōtramahāmantrasya brahmaviṣṇumahēśvarā r̥ṣayaḥ, śrīdattātrēyō dēvatā, anuṣṭup chandaḥ, śrīdattātrēya prītyarthē nāmaparāyaṇē viniyōgaḥ |

karanyāsaḥ –
ōṁ drāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ drīṁ tarjanībhyāṁ namaḥ |
ōṁ drūṁ madhyamābhyāṁ namaḥ |
ōṁ draiṁ anāmikābhyāṁ namaḥ |
ōṁ drauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ draḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinyāsaḥ –
ōṁ drāṁ hr̥dayāya namaḥ |
ōṁ drīṁ śirasē svāhā |
ōṁ drūṁ śikhāyai vaṣaṭ |
ōṁ draiṁ kavacāya hum |
ōṁ drauṁ nētratrayāya vauṣaṭ |
ōṁ draḥ astrāya phaṭ |
ōṁ bhūrbhuvaḥ suvarōmiti digbandhaḥ |

dhyānam |
digambaraṁ bhasmavilēpitāṅgaṁ
cakraṁ triśūlaṁ ḍamaruṁ gadāṁ ca |
padmānanaṁ yōgimunīndra vandyaṁ
dhyāyāmi taṁ dattamabhīṣṭasiddhyai ||

lamityādi pañcapūjāḥ |
ōṁ laṁ pr̥thivītattvātmanē śrīdattātrēyāya namaḥ gandhaṁ parikalpayāmi |
ōṁ haṁ ākāśatattvātmanē śrīdattātrēyāya namaḥ puṣpaṁ parikalpayāmi |
ōṁ yaṁ vāyutattvātmanē śrīdattātrēyāya namaḥ dhūpaṁ parikalpayāmi |
ōṁ raṁ vahnitattvātmanē śrīdattātrēyāya namaḥ dīpaṁ parikalpayāmi |
ōṁ vaṁ amr̥tatattvātmanē śrīdattātrēyāya namaḥ amr̥tanaivēdyaṁ parikalpayāmi |
ōṁ saṁ sarvatattvātmanē śrīdattātrēyāya namaḥ sarvōpacārān parikalpayāmi |

atha stōtram |
anasūyāsutō dattō hyatriputrō mahāmuniḥ |
yōgīndraḥ puṇyapuruṣō dēvēśō jagadīśvaraḥ || 1 ||

paramātmā paraṁ brahma sadānandō jagadguruḥ |
nityatr̥ptō nirvikārō nirvikalpō nirañjanaḥ || 2 ||

guṇātmakō guṇātītō brahmaviṣṇuśivātmakaḥ |
nānārūpadharō nityaḥ śāntō dāntaḥ kr̥pānidhiḥ || 3 ||

bhaktipriyō bhavaharō bhagavānbhavanāśanaḥ |
ādidēvō mahādēvaḥ sarvēśō bhuvanēśvaraḥ || 4 ||

vēdāntavēdyō varadō viśvarūpō:’vyayō hariḥ |
saccidānandaḥ sarvēśō yōgīśō bhaktavatsalaḥ || 5 ||

digambarō divyamūrtirdivyabhūtivibhūṣaṇaḥ |
anādisiddhaḥ sulabhō bhaktavāñchitadāyakaḥ || 6 ||

ēkō:’nēkō hyadvitīyō nigamāgamapaṇḍitaḥ |
bhuktimuktipradātā ca kārtavīryavarapradaḥ || 7 ||

śāśvatāṅgō viśuddhātmā viśvātmā viśvatōmukhaḥ |
sarvēśvaraḥ sadātuṣṭaḥ sarvamaṅgaladāyakaḥ || 8 ||

niṣkalaṅkō nirābhāsō nirvikalpō nirāśrayaḥ |
puruṣōttamō lōkanāthaḥ purāṇapuruṣō:’naghaḥ || 9 ||

apāramahimā:’nantō hyādyantarahitākr̥tiḥ |
saṁsāravanadāvāgnirbhavasāgaratārakaḥ || 10 ||

śrīnivāsō viśālākṣaḥ kṣīrābdhiśayanō:’cyutaḥ |
sarvapāpakṣayakarastāpatrayanivāraṇaḥ || 11 ||

lōkēśaḥ sarvabhūtēśō vyāpakaḥ karuṇāmayaḥ |
brahmādivanditapadō munivandyaḥ stutipriyaḥ || 12 ||

nāmarūpakriyātītō niḥspr̥hō nirmalātmakaḥ |
māyādhīśō mahātmā ca mahādēvō mahēśvaraḥ || 13 ||

vyāghracarmāmbaradharō nāgakuṇḍalabhūṣaṇaḥ |
sarvalakṣaṇasampūrṇaḥ sarvasiddhipradāyakaḥ || 14 ||

sarvajñaḥ karuṇāsindhuḥ sarpahāraḥ sadāśivaḥ |
sahyādrivāsaḥ sarvātmā bhavabandhavimōcanaḥ |
viśvambharō viśvanāthō jagannāthō jagatprabhuḥ || 15 ||

ōṁ bhūrbhuvaḥ suvarōmiti digvimōkaḥ ||

nityaṁ paṭhati yō bhaktyā sarvapāpaiḥ pramucyatē |
sarvaduḥkhapraśamanaṁ sarvāriṣṭanivāraṇam || 16 ||

bhōgamōkṣapradaṁ nr̥ṇāṁ dattasāyujyadāyakam |
paṭhanti yē prayatnēna satyaṁ satyaṁ vadāmyaham || 17 ||

iti brahmāṇḍapurāṇē brahmanāradasaṁvādē śrī dattātrēyāṣṭōttaraśatanāma stōtram |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed