Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīdattātrēyāṣṭōttaraśatanāma stōtramahāmantrasya brahmaviṣṇumahēśvarā r̥ṣayaḥ, śrīdattātrēyō dēvatā, anuṣṭup chandaḥ, śrīdattātrēya prītyarthē nāmaparāyaṇē viniyōgaḥ |
karanyāsaḥ –
ōṁ drāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ drīṁ tarjanībhyāṁ namaḥ |
ōṁ drūṁ madhyamābhyāṁ namaḥ |
ōṁ draiṁ anāmikābhyāṁ namaḥ |
ōṁ drauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ draḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādinyāsaḥ –
ōṁ drāṁ hr̥dayāya namaḥ |
ōṁ drīṁ śirasē svāhā |
ōṁ drūṁ śikhāyai vaṣaṭ |
ōṁ draiṁ kavacāya hum |
ōṁ drauṁ nētratrayāya vauṣaṭ |
ōṁ draḥ astrāya phaṭ |
ōṁ bhūrbhuvaḥ suvarōmiti digbandhaḥ |
dhyānam |
digambaraṁ bhasmavilēpitāṅgaṁ
cakraṁ triśūlaṁ ḍamaruṁ gadāṁ ca |
padmānanaṁ yōgimunīndra vandyaṁ
dhyāyāmi taṁ dattamabhīṣṭasiddhyai ||
lamityādi pañcapūjāḥ |
ōṁ laṁ pr̥thivītattvātmanē śrīdattātrēyāya namaḥ gandhaṁ parikalpayāmi |
ōṁ haṁ ākāśatattvātmanē śrīdattātrēyāya namaḥ puṣpaṁ parikalpayāmi |
ōṁ yaṁ vāyutattvātmanē śrīdattātrēyāya namaḥ dhūpaṁ parikalpayāmi |
ōṁ raṁ vahnitattvātmanē śrīdattātrēyāya namaḥ dīpaṁ parikalpayāmi |
ōṁ vaṁ amr̥tatattvātmanē śrīdattātrēyāya namaḥ amr̥tanaivēdyaṁ parikalpayāmi |
ōṁ saṁ sarvatattvātmanē śrīdattātrēyāya namaḥ sarvōpacārān parikalpayāmi |
atha stōtram |
anasūyāsutō dattō hyatriputrō mahāmuniḥ |
yōgīndraḥ puṇyapuruṣō dēvēśō jagadīśvaraḥ || 1 ||
paramātmā paraṁ brahma sadānandō jagadguruḥ |
nityatr̥ptō nirvikārō nirvikalpō nirañjanaḥ || 2 ||
guṇātmakō guṇātītō brahmaviṣṇuśivātmakaḥ |
nānārūpadharō nityaḥ śāntō dāntaḥ kr̥pānidhiḥ || 3 ||
bhaktipriyō bhavaharō bhagavānbhavanāśanaḥ |
ādidēvō mahādēvaḥ sarvēśō bhuvanēśvaraḥ || 4 ||
vēdāntavēdyō varadō viśvarūpō:’vyayō hariḥ |
saccidānandaḥ sarvēśō yōgīśō bhaktavatsalaḥ || 5 ||
digambarō divyamūrtirdivyabhūtivibhūṣaṇaḥ |
anādisiddhaḥ sulabhō bhaktavāñchitadāyakaḥ || 6 ||
ēkō:’nēkō hyadvitīyō nigamāgamapaṇḍitaḥ |
bhuktimuktipradātā ca kārtavīryavarapradaḥ || 7 ||
śāśvatāṅgō viśuddhātmā viśvātmā viśvatōmukhaḥ |
sarvēśvaraḥ sadātuṣṭaḥ sarvamaṅgaladāyakaḥ || 8 ||
niṣkalaṅkō nirābhāsō nirvikalpō nirāśrayaḥ |
puruṣōttamō lōkanāthaḥ purāṇapuruṣō:’naghaḥ || 9 ||
apāramahimā:’nantō hyādyantarahitākr̥tiḥ |
saṁsāravanadāvāgnirbhavasāgaratārakaḥ || 10 ||
śrīnivāsō viśālākṣaḥ kṣīrābdhiśayanō:’cyutaḥ |
sarvapāpakṣayakarastāpatrayanivāraṇaḥ || 11 ||
lōkēśaḥ sarvabhūtēśō vyāpakaḥ karuṇāmayaḥ |
brahmādivanditapadō munivandyaḥ stutipriyaḥ || 12 ||
nāmarūpakriyātītō niḥspr̥hō nirmalātmakaḥ |
māyādhīśō mahātmā ca mahādēvō mahēśvaraḥ || 13 ||
vyāghracarmāmbaradharō nāgakuṇḍalabhūṣaṇaḥ |
sarvalakṣaṇasampūrṇaḥ sarvasiddhipradāyakaḥ || 14 ||
sarvajñaḥ karuṇāsindhuḥ sarpahāraḥ sadāśivaḥ |
sahyādrivāsaḥ sarvātmā bhavabandhavimōcanaḥ |
viśvambharō viśvanāthō jagannāthō jagatprabhuḥ || 15 ||
ōṁ bhūrbhuvaḥ suvarōmiti digvimōkaḥ ||
nityaṁ paṭhati yō bhaktyā sarvapāpaiḥ pramucyatē |
sarvaduḥkhapraśamanaṁ sarvāriṣṭanivāraṇam || 16 ||
bhōgamōkṣapradaṁ nr̥ṇāṁ dattasāyujyadāyakam |
paṭhanti yē prayatnēna satyaṁ satyaṁ vadāmyaham || 17 ||
iti brahmāṇḍapurāṇē brahmanāradasaṁvādē śrī dattātrēyāṣṭōttaraśatanāma stōtram |
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.