Sri Dattatreya Ashtottara Shatanama Stotram 1 – श्री दत्तात्रेयाष्टोत्तरशतनाम स्तोत्रम् – १


अस्य श्रीदत्तात्रेयाष्टोत्तरशतनाम स्तोत्रमहामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः, श्रीदत्तात्रेयो देवता, अनुष्टुप् छन्दः, श्रीदत्तात्रेय प्रीत्यर्थे नामपरायणे विनियोगः ।

करन्यासः –
ओं द्रां अङ्गुष्ठाभ्यां नमः ।
ओं द्रीं तर्जनीभ्यां नमः ।
ओं द्रूं मध्यमाभ्यां नमः ।
ओं द्रैं अनामिकाभ्यां नमः ।
ओं द्रौं कनिष्ठिकाभ्यां नमः ।
ओं द्रः करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –
ओं द्रां हृदयाय नमः ।
ओं द्रीं शिरसे स्वाहा ।
ओं द्रूं शिखायै वषट् ।
ओं द्रैं कवचाय हुम् ।
ओं द्रौं नेत्रत्रयाय वौषट् ।
ओं द्रः अस्त्राय फट् ।
ओं भूर्भुवः सुवरोमिति दिग्बन्धः ।

ध्यानम् ।
दिगम्बरं भस्मविलेपिताङ्गं
चक्रं त्रिशूलं डमरुं गदां च ।
पद्माननं योगिमुनीन्द्र वन्द्यं
ध्यायामि तं दत्तमभीष्टसिद्ध्यै ॥

लमित्यादि पञ्चपूजाः ।
ओं लं पृथिवीतत्त्वात्मने श्रीदत्तात्रेयाय नमः गन्धं परिकल्पयामि ।
ओं हं आकाशतत्त्वात्मने श्रीदत्तात्रेयाय नमः पुष्पं परिकल्पयामि ।
ओं यं वायुतत्त्वात्मने श्रीदत्तात्रेयाय नमः धूपं परिकल्पयामि ।
ओं रं वह्नितत्त्वात्मने श्रीदत्तात्रेयाय नमः दीपं परिकल्पयामि ।
ओं वं अमृततत्त्वात्मने श्रीदत्तात्रेयाय नमः अमृतनैवेद्यं परिकल्पयामि ।
ओं सं सर्वतत्त्वात्मने श्रीदत्तात्रेयाय नमः सर्वोपचारान् परिकल्पयामि ।

अथ स्तोत्रम् ।
अनसूयासुतो दत्तो ह्यत्रिपुत्रो महामुनिः ।
योगीन्द्रः पुण्यपुरुषो देवेशो जगदीश्वरः ॥ १ ॥

परमात्मा परं ब्रह्म सदानन्दो जगद्गुरुः ।
नित्यतृप्तो निर्विकारो निर्विकल्पो निरञ्जनः ॥ २ ॥

गुणात्मको गुणातीतो ब्रह्मविष्णुशिवात्मकः ।
नानारूपधरो नित्यः शान्तो दान्तः कृपानिधिः ॥ ३ ॥

भक्तिप्रियो भवहरो भगवान्भवनाशनः ।
आदिदेवो महादेवः सर्वेशो भुवनेश्वरः ॥ ४ ॥

वेदान्तवेद्यो वरदो विश्वरूपोऽव्ययो हरिः ।
सच्चिदानन्दः सर्वेशो योगीशो भक्तवत्सलः ॥ ५ ॥

दिगम्बरो दिव्यमूर्तिर्दिव्यभूतिविभूषणः ।
अनादिसिद्धः सुलभो भक्तवाञ्छितदायकः ॥ ६ ॥

एकोऽनेको ह्यद्वितीयो निगमागमपण्डितः ।
भुक्तिमुक्तिप्रदाता च कार्तवीर्यवरप्रदः ॥ ७ ॥

शाश्वताङ्गो विशुद्धात्मा विश्वात्मा विश्वतोमुखः ।
सर्वेश्वरः सदातुष्टः सर्वमङ्गलदायकः ॥ ८ ॥

निष्कलङ्को निराभासो निर्विकल्पो निराश्रयः ।
पुरुषोत्तमो लोकनाथः पुराणपुरुषोऽनघः ॥ ९ ॥

अपारमहिमाऽनन्तो ह्याद्यन्तरहिताकृतिः ।
संसारवनदावाग्निर्भवसागरतारकः ॥ १० ॥

श्रीनिवासो विशालाक्षः क्षीराब्धिशयनोऽच्युतः ।
सर्वपापक्षयकरस्तापत्रयनिवारणः ॥ ११ ॥

लोकेशः सर्वभूतेशो व्यापकः करुणामयः ।
ब्रह्मादिवन्दितपदो मुनिवन्द्यः स्तुतिप्रियः ॥ १२ ॥

नामरूपक्रियातीतो निःस्पृहो निर्मलात्मकः ।
मायाधीशो महात्मा च महादेवो महेश्वरः ॥ १३ ॥

व्याघ्रचर्माम्बरधरो नागकुण्डलभूषणः ।
सर्वलक्षणसम्पूर्णः सर्वसिद्धिप्रदायकः ॥ १४ ॥

सर्वज्ञः करुणासिन्धुः सर्पहारः सदाशिवः ।
सह्याद्रिवासः सर्वात्मा भवबन्धविमोचनः ।
विश्वम्भरो विश्वनाथो जगन्नाथो जगत्प्रभुः ॥ १५ ॥

ओं भूर्भुवः सुवरोमिति दिग्विमोकः ॥

नित्यं पठति यो भक्त्या सर्वपापैः प्रमुच्यते ।
सर्वदुःखप्रशमनं सर्वारिष्टनिवारणम् ॥ १६ ॥

भोगमोक्षप्रदं नृणां दत्तसायुज्यदायकम् ।
पठन्ति ये प्रयत्नेन सत्यं सत्यं वदाम्यहम् ॥ १७ ॥

इति ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे श्री दत्तात्रेयाष्टोत्तरशतनाम स्तोत्रम् ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed