Sri Nrusimha Saptakam – śrī nr̥siṁha saptakam


advaitavāstavamatēḥ praṇamajjanānāṁ
sampādanāya dhr̥tamānavasiṁharūpam |
prahlādapōṣaṇarataṁ praṇataikavaśyaṁ
dēvaṁ mudā kamapi naumi kr̥pāsamudram || 1 ||

natajanavacanar̥tatva-
-prakāśakālasya dairghyamasahiṣṇuḥ |
āvirbabhūva tarasā
yaḥ stambhānnaumi taṁ mahāviṣṇum || 2 ||

vakṣōvidāraṇaṁ ya-
-ścakrē hārdaṁ tamō hantum |
śatrōrapi karuṇābdhiṁ
naraharivapuṣaṁ namāmi taṁ viṣṇum || 3 ||

ripuhr̥dayasthitarājasa-
-guṇamēvāsr̥ṅmiṣēṇa karajāgraiḥ |
dhattē yastaṁ vandē
prahlādapūrvabhāgyanicayamaham || 4 ||

prahlādaṁ praṇamajjana-
-paṅktēḥ kurvanti diviṣadō hyanyē |
prahlādaprahlādaṁ
citraṁ kurutē namāmi yastamaham || 5 ||

śaradindukundadhavalaṁ
karajapravidāritāsurādhīśam |
caraṇāmbujaratavākyaṁ
tarasaiva r̥taṁ prakurvadahamīḍē || 6 ||

mukhēna raudrō vapuṣā ca saumyaḥ
sankañcanārthaṁ prakaṭīkarōṣi |
bhayasya kartā bhayahr̥ttvamēvē-
-tyākhyāprasiddhiryadasaṁśayābhūt || 7 ||

iti śr̥ṅgēri jagadguru śrīsaccidānandaśivābhinavanr̥siṁhabhāratī svāmibhiḥ viracitaṁ śrī nr̥siṁha saptakam |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed