Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
advaitavāstavamatēḥ praṇamajjanānāṁ
sampādanāya dhr̥tamānavasiṁharūpam |
prahlādapōṣaṇarataṁ praṇataikavaśyaṁ
dēvaṁ mudā kamapi naumi kr̥pāsamudram || 1 ||
natajanavacanar̥tatva-
-prakāśakālasya dairghyamasahiṣṇuḥ |
āvirbabhūva tarasā
yaḥ stambhānnaumi taṁ mahāviṣṇum || 2 ||
vakṣōvidāraṇaṁ ya-
-ścakrē hārdaṁ tamō hantum |
śatrōrapi karuṇābdhiṁ
naraharivapuṣaṁ namāmi taṁ viṣṇum || 3 ||
ripuhr̥dayasthitarājasa-
-guṇamēvāsr̥ṅmiṣēṇa karajāgraiḥ |
dhattē yastaṁ vandē
prahlādapūrvabhāgyanicayamaham || 4 ||
prahlādaṁ praṇamajjana-
-paṅktēḥ kurvanti diviṣadō hyanyē |
prahlādaprahlādaṁ
citraṁ kurutē namāmi yastamaham || 5 ||
śaradindukundadhavalaṁ
karajapravidāritāsurādhīśam |
caraṇāmbujaratavākyaṁ
tarasaiva r̥taṁ prakurvadahamīḍē || 6 ||
mukhēna raudrō vapuṣā ca saumyaḥ
sankañcanārthaṁ prakaṭīkarōṣi |
bhayasya kartā bhayahr̥ttvamēvē-
-tyākhyāprasiddhiryadasaṁśayābhūt || 7 ||
iti śr̥ṅgēri jagadguru śrīsaccidānandaśivābhinavanr̥siṁhabhāratī svāmibhiḥ viracitaṁ śrī nr̥siṁha saptakam |
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.