Sri Gayatri Stavaraja – श्री गायत्री स्तवराजः


अस्य श्रीगायत्रीस्तवराजस्तोत्रमन्त्रस्य विश्वामित्र ऋषिः, सकलजननी चतुष्पदा श्रीगायत्री परमात्मा देवता, सर्वोत्कृष्टं परं धाम प्रथमपादो बीजं, द्वितीयः शक्तिः, तृतीयः कीलकं, दशप्रणवसम्युक्ता सव्याहृतिका तुरीयपादो व्यापकं, मम धर्मार्थकाममोक्षार्थे जपे विनियोगः । न्यासं कृत्वा ध्यायेत् ।

अथ ध्यानम् ।
गायत्रीं वेदधात्रीं शतमखफलदां वेदशास्त्रैकवेद्यां
चिच्छक्तिं ब्रह्मविद्यां परमशिवपदां श्रीपदं वै करोति ।
सर्वोत्कृष्टं पदं तत्सवितुरनुपदान्ते वरेण्यं शरण्यं
भर्गो देवस्य धीमह्यभिदधति धियो यो नः प्रचोदयात् ॥ १ ॥

इत्यौर्वतेजः ।

साम्राज्यबीजं प्रणवं त्रिपादं
सव्यापसव्यं प्रजपेत्सहस्रकम् ।
सम्पूर्णकामं प्रणवं विभूतिं
तथा भवेद्वाक्यविचित्रवाणी ॥ २ ॥

शुभं शिवं शोभनमस्तु मह्यं
सौभाग्यभोगोत्सवमस्तु नित्यम् ।
प्रकाशविद्यात्रयशास्त्रसर्वं
भजेन्महामन्त्रफलं प्रिये वै ॥ ३ ॥

ब्रह्मास्त्रं ब्रह्मदण्डं शिरसि शिखिमहद्ब्रह्मशीर्षं नमोऽन्तं
सूक्तं पारायणोक्तं प्रणवमथ महावाक्यसिद्धान्तमूलम् ।
तुर्यं त्रीणि द्वितीयं प्रथममनुमहावेदवेदान्तसूक्तं
नित्यं स्मृत्यानुसारं नियमितचरितं मूलमन्त्रं नमोऽन्तम् ॥ ४ ॥

अस्त्रं शस्त्रहतं त्वघोरसहितं दण्डेन वाजीहतं
चादित्यादिहतं शिरोऽन्तसहितं पापक्षयार्थं परम् ।
तुर्यान्त्यादिविलोममन्त्रपठनं बीजं शिखान्तोर्ध्वकं
नित्यं कालनियम्यविप्रविदुषां किं दुष्कृतं भूसुरान् ॥ ५ ॥

नित्यं मुक्तिप्रदं नियम्य पवनं निर्घोषशक्तित्रयं
सम्यग्ज्ञानगुरूपदेशविधिवद्देवीं शिखां तामपि ।
षष्ट्यैकोत्तरसङ्ख्ययानुगतसौषुम्नादिमार्गत्रयीं
ध्यायेन्नित्यसमस्तवेदजननीं देवीं त्रिसन्ध्यामयीम् ॥ ६ ॥

गायत्रीं सकलागमार्थविदुषां सौरस्य बीजेश्वरीं
सर्वाम्नायसमस्तमन्त्रजननीं सर्वज्ञधामेश्वरीम् ।
ब्रह्मादित्रयसम्पुटार्थकरणीं संसारपारायणीं
सन्ध्यां सर्वसमानतन्त्र परया ब्रह्मानुसन्धायिनीम् ॥ ७ ॥

एकद्वित्रिचतुःसमानगणनावर्णाष्टकं पादयोः
पादादौ प्रणवादिमन्त्रपठने मन्त्रत्रयी सम्पुटाम् ।
सन्ध्यायां द्विपदं पठेत्परतरं सायं तुरीयं युतं
नित्यानित्यमनन्तकोटिफलदं प्राप्तं नमस्कुर्महे ॥ ८ ॥

ओजोऽसीति सहोऽस्यहो बलमसि भ्राजोऽसि तेजस्विनी
वर्चस्वी सविताग्निसोमममृतं रूपं परं धीमहि ।
देवानां द्विजवर्यतां मुनिगणे मुक्त्यर्थिनां शान्तिना-
-मोमित्येकमृचं पठन्ति यमिनो यं यं स्मरेत्प्राप्नुयात् ॥ ९ ॥

ओमित्येकमजस्वरूपममलं तत्सप्तधा भाजितं
तारं तन्त्रसमन्वितं परतरे पादत्रयं गर्भितम् ।
आपो ज्योति रसोऽमृतं जनमहः सत्यं तपः स्वर्भुव-
-र्भूयो भूय नमामि भूर्भुवःस्वरोमेतैर्महामन्त्रकम् ॥ १० ॥

आदौ बिन्दुमनुस्मरन् परतरे बाला त्रिवर्णोच्चरन्
व्याहृत्यादिसबिन्दुयुक्तत्रिपदातारत्रयं तुर्यकम् ।
आरोहादवरोहतः क्रमगता श्रीकुण्डलीत्थं स्थिता
देवी मानसपङ्कजे त्रिनयना पञ्चानना पातु माम् ॥ ११ ॥

सर्वे सर्ववशे समस्तसमये सत्यात्मिके सात्त्विके
सावित्रीसवितात्मिके शशियुते साङ्ख्यायनी गोत्रजे ।
सन्ध्यात्रीण्युपकल्प्य सङ्ग्रहविधिः सन्ध्याभिधानामके
गायत्रीप्रणवादिमन्त्रगुरुणा सम्प्राप्य तस्मै नमः ॥ १२ ॥

क्षेमं दिव्यमनोरथाः परतरे चेतः समाधीयितां
ज्ञानं नित्यवरेण्यमेतदमलं देवस्य भर्गो धियन् ।
मोक्षश्रीर्विजयार्थिनोऽथ सवितुः श्रेष्ठं विधिस्तत्पदं
प्रज्ञा मेध प्रचोदयात्प्रतिदिनं यो नः पदं पातु माम् ॥ १३ ॥

सत्यं तत्सवितुर्वरेण्यविरलं विश्वादिमायात्मकं
सर्वाद्यं प्रतिपादपादरमया तारं तथा मन्मथम् ।
तुर्यान्यत्रितयं द्वितीयमपरं सम्योगसव्याहृतिं
सर्वाम्नायमनोन्मनीं मनसिजां ध्यायामि देवीं पराम् ॥ १४ ॥

आदौ गायत्रिमन्त्रं गुरुकृतनियमं धर्मकर्मानुकूलं
सर्वाद्यं सारभूतं सकलमनुमयं देवतानामगम्यम् ।
देवानां पूर्वदेवं द्विजकुलमुनिभिः सिद्धविद्याधराद्यैः
को वा वक्तुं समर्थस्तव मनुमहिमाबीजराजादिमूलम् ॥ १५ ॥

गायत्रीं त्रिपदां त्रिबीजसहितां त्रिव्याहृतिं त्रिपदां
त्रिब्रह्मा त्रिगुणां त्रिकालनियमां वेदत्रयीं तां पराम् ।
साङ्ख्यादित्रयरूपिणीं त्रिनयनां मातृत्रयीं तत्परां
त्रैलोक्य त्रिदशत्रिकोटिसहितां सन्ध्यां त्रयीं तां नुमः ॥ १६ ॥

ओमित्येतत्त्रिमात्रा त्रिभुवनकरणं त्रिस्वरं वह्निरूपं
त्रीणि त्रीणि त्रिपादं त्रिगुणगुणमयं त्रैपुरान्तं त्रिसूक्तम् ।
तत्त्वानां पूर्वशक्तिं द्वितयगुरुपदं पीठयन्त्रात्मकं तं
तस्मादेतत्त्रिपादं त्रिपदमनुसरं त्राहि मां भो नमस्ते ॥ १७ ॥

स्वस्ति श्रद्धाऽतिमेधा मधुमतिमधुरः संशयः प्रज्ञकान्ति-
-र्विद्याबुद्धिर्बलं श्रीरतुलधनपतिः सौम्यवाक्यानुवृत्तिः ।
मेधा प्रज्ञा प्रतिष्ठा मृदुपतिमधुरापूर्णविद्या प्रपूर्णं
प्राप्तं प्रत्यूषचिन्त्यं प्रणवपरवशात्प्राणिनां नित्यकर्म ॥ १८ ॥

पञ्चाशद्वर्णमध्ये प्रणवपरयुते मन्त्रमाद्यं नमोन्तं
सर्वं सव्यापसव्यं शतगुणमभितो वर्णमष्टोत्तरं ते ।
एवं नित्यं प्रजप्तं त्रिभुवनसहितं तुर्यमन्त्रं त्रिपादं
ज्ञानं विज्ञानगम्यं गगनसुसदृशं ध्यायते यः स मुक्तः ॥ १९ ॥

आदिक्षान्तसबिन्दुयुक्तसहितं मेरुं क्षकारात्मकं
व्यस्ताव्यस्तसमस्तवर्गसहितं पूर्णं शताष्टोत्तरम् ।
गायत्रीं जपतां त्रिकालसहितां नित्यं सनैमित्तिकं
एवं जाप्यफलं शिवेन कथितं सद्भोगमोक्षप्रदम् ॥ २० ॥

सप्तव्याहृतिसप्ततारविकृतिः सत्यं वरेण्यं धृतिः
सर्वं तत्सवितुश्च धीमहि महाभर्गस्य देवं भजे ।
धाम्नो धाम समाधिधारणमहान् धीमत्पदं ध्यायते
ओं तत्सर्वमनुप्रपूर्णदशकं पादत्रयं केवलम् ॥ २१ ॥

विज्ञानं विलसद्विवेकवचसः प्रज्ञानुसन्धारिणीं
श्रद्धामेध्ययशः शिरः सुमनसः स्वस्ति श्रियं त्वां सदा ।
आयुष्यं धनधान्यलक्ष्मिमतुलं देवीं कटाक्षं परं
तत्काले सकलार्थसाधनमहान्मुक्तिर्महत्वं पदम् ॥ २२ ॥

पृथ्वी गन्धोऽर्चनायां नभसि कुसुमता वायुधूपप्रकर्षो
वह्निर्दीपप्रकाशो जलममृतमयं नित्यसङ्कल्पपूजा ।
एतत्सर्वं निवेद्यं सुखवसति हृदि सर्वदा दम्पतीनां
त्वं सर्वज्ञ शिवं कुरुष्व ममता नाहं त्वया ज्ञेयसि ॥ २३ ॥

सौम्यं सौभाग्यहेतुं सकलसुखकरं सर्वसौख्यं समस्तं
सत्यं सद्भोगनित्यं सुखजनसुहृदं सुन्दरं श्रीसमस्तम् ।
सौमङ्गल्यं समग्रं सकलशुभकरं स्वस्तिवाचं समस्तं
सर्वाद्यं सद्विवेकं त्रिपदपदयुगं प्राप्तुमध्यासमस्तम् ॥ २४ ॥

गायत्रीपदपञ्चपञ्चप्रणवद्वन्द्वं त्रिधा सम्पुटं
सृष्ट्यादिक्रममन्त्रजाप्यदशकं देवीपदं क्षुत्त्रयम् ।
मन्त्रादिस्थितिकेषु सम्पुटमिदं श्रीमातृकावेष्टितं
वर्णान्त्यादिविलोममन्त्रजपनं संहारसम्मोहनम् ॥ २५ ॥

भूराद्यं भूर्भुवस्वस्त्रिपदपदयुतं त्र्यक्षमाद्यन्तयोज्यं
सृष्टिस्थित्यन्तकार्यं क्रमशिखिसकलं सर्वमन्त्रं प्रशस्तम् ।
सर्वाङ्गं मातृकाणां मनुमयवपुषं मन्त्रयोगं प्रयुक्तं
संहारं क्षादिवर्णं वसुशतगणनं मन्त्रराजं नमामि ॥ २६ ॥

विश्वामित्रमुदाहृतं हितकरं सर्वार्थसिद्धिप्रदं
स्तोत्राणां परमं प्रभातसमये पारायणं नित्यशः ।
वेदानां विधिवादमन्त्रसकलं सिद्धिप्रदं सम्पदां
सम्प्राप्नोति परत्र सर्वसुखदं चायुष्यमारोग्यताम् ॥ २७ ॥

इति श्रीविश्वामित्र कृत श्री गायत्री स्तवराजः ।


इतर श्री गायत्री स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed