Sri Bhoothanatha Manasa Ashtakam – श्री भूतनाथ मानसाष्टकम्


श्रीविष्णुपुत्रं शिवदिव्यबालं
मोक्षप्रदं दिव्यजनाभिवन्द्यम् ।
कैलासनाथप्रणवस्वरूपं
श्रीभूतनाथं मनसा स्मरामि ॥ १ ॥

अज्ञानघोरान्धधर्मप्रदीपं
प्रज्ञानदानप्रणवं कुमारम् ।
लक्ष्मीविलासैकनिवासरङ्गं
श्रीभूतनाथं मनसा स्मरामि ॥ २ ॥

लोकैकवीरं करुणातरङ्गं
सद्भक्तदृश्यं स्मरविस्मयाङ्गम् ।
भक्तैकलक्ष्यं स्मरसङ्गभङ्गं
श्रीभूतनाथं मनसा स्मरामि ॥ ३ ॥

लक्ष्मी तव प्रौढमनोहरश्री-
-सौन्दर्यसर्वस्वविलासरङ्गम् ।
आनन्दसम्पूर्णकटाक्षलोलं
श्रीभूतनाथं मनसा स्मरामि ॥ ४ ॥

पूर्णकटाक्षप्रभयाविमिश्रं
सम्पूर्णसुस्मेरविचित्रवक्त्रम् ।
मायाविमोहप्रकरप्रणाशं
श्रीभूतनाथं मनसा स्मरामि ॥ ५ ॥

विश्वाभिरामं गुणपूर्णवर्णं
देहप्रभानिर्जितकामदेवम् ।
कुपेट्यदुःखर्वविषादनाशं
श्रीभूतनाथं मनसा स्मरामि ॥ ६ ॥

मालाभिरामं परिपूर्णरूपं
कालानुरूपप्रकटावतारम् ।
कालान्तकानन्दकरं महेशं
श्रीभूतनाथं मनसा स्मरामि ॥ ७ ॥

पापापहं तापविनाशमीशं
सर्वाधिपत्यपरमात्मनाथम् ।
श्रीसूर्यचन्द्राग्निविचित्रनेत्रं
श्रीभूतनाथं मनसा स्मरामि ॥ ८ ॥

इति श्री भूतनाथ मानसाष्टकम् ।


इतर श्री अय्यप्प स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed