Sri Narasimha Dvatrimshat Beejamala Stotram – श्री नृसिंह द्वात्रिंशद्बीजमाला स्तोत्रम्


उद्गीताढ्यं महाभीमं त्रिनेत्रं चोग्रविग्रहम् ।
उज्ज्वलं तं श्रियाजुष्टं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १ ॥

ग्रन्थान्त वेद्यं देवेशं गगनाश्रय विग्रहम् ।
गर्जनात्रस्त विश्वाण्डं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २ ॥

वीथिहोत्रेक्षणं वीरं विपक्षक्षयदीक्षितम् ।
विश्वम्बरं विरूपाक्षं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ३ ॥

रङ्गनाथं दयानाथं दीनबन्धुं जगद्गुरुम् ।
रणकोलाहलं धीरं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ४ ॥

मन्त्रराजासनारूढं मार्ताण्डोज्ज्वल तेजसम् ।
मणिरत्नकिरीटाढ्यं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ५ ॥

हाहाहूह्वादि गन्धर्वैः स्तूयमानपदाम्बुजम् ।
उग्ररूपधरं देवं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ६ ॥

विधिवेदप्रदं वीरं विघ्ननाशं रमापतिम् ।
वज्रखड्गधरं धीरं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ७ ॥

विष्णुशब्धदलस्तम्भं दुष्टराक्षसनाशनम् ।
दुर्निरीक्षं दुराधर्षं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ८ ॥

ज्वलत्पावकसङ्काशं ज्वालामालामुखाम्बुजम् ।
दारिद्र्यनाशनं श्री तं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ९ ॥

लं बीजं देवतानाथं दीर्घवृत्त महाभुजम् ।
लक्ष्म्यालिङ्गित वक्षस्कं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १० ॥

तन्त्रीभूज जगत्कृत्स्नं धर्मवैकुण्ठनायकम् ।
मन्त्रजापक सान्निध्यं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ११ ॥

सर्वाण्डकोशमालाढ्यं सर्वाण्डान्तरवासिनम् ।
अष्टास्यकण्ठभेरण्डं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १२ ॥

तोमराङ्कुश वज्राणां समदंष्ट्रैर्मुखैः स्थितम् ।
शत्रुक्षयकरं व्याघ्रं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १३ ॥

मुनिमानससञ्चारं भुक्तिमुक्तिफलप्रदम् ।
हयास्यं ज्ञानदातारं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १४ ॥

कं शब्द कङ्कणोपेतं कमलायतलोचनम् ।
सर्वैश्वर्यप्रदं क्रोडं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १५ ॥

नृलोकरक्षणपरं भूतोच्चाटन तत्परम् ।
आञ्जनेयमुखं वीरं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १६ ॥

सितवर्णं दीर्घनासं नागाभरणभूषितम् ।
गरुडास्यं महाधीरं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १७ ॥

म्हं म्हं म्हं शब्दसहितं मानवाराधनोत्सुकम् ।
भल्लूकवक्त्रं भीतिघ्नं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १८ ॥

भीमाक्षनासिकोपेतं वेदग्रहणतत्परम् ।
धरणीधृतमुत्सङ्गं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १९ ॥

षड्वक्त्रपूजिताङ्घ्र्यब्जं धृष्टकोद्धृतमण्डलम् ।
कोमलाङ्गं महासत्वं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २० ॥

णङ्कारकिङ्किणीजालं ज्ञानमूर्तिं धरापतिम् ।
वराहाङ्गं मुदाराङ्गं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २१ ॥

भयघ्नं सर्वभूतानां प्रह्लादाभीष्टदायिनम् ।
नृसिंहस्तम्भसम्बोध्यं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २२ ॥

द्रव्ययाञ्चापरं विप्रं बलिमानमुषं हरिम् ।
वामनं रूपमास्थाय श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २३ ॥

मृत्युरूपं क्षत्रियाणां मुग्धस्निग्धमुखाम्बुजम् ।
जामदग्न्यं परं देवं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २४ ॥

द्युं शब्दयुक्तकोदण्डं दुष्टरावणमर्दनम् ।
रामं कमलपत्राक्षं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २५ ॥

मृदङ्गगीतप्रणवश्रवणासक्तमानसम् ।
बलरामं हलधरं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २६ ॥

द्युं द्युं द्युं द्युं वेणुनादं ब्रह्मरुद्रादिसेवितम् ।
यशोदातनयं कृष्णं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २७ ॥

नलिनाक्षं अग्निरूपं म्लेच्छनाशनतत्परम् ।
ज्वालामालापूरिताङ्गं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २८ ॥

मानायकं महासत्वं ममाभीष्टप्रदायकम् ।
मद्रक्षणपरं शान्तं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २९ ॥

मृत्युटङ्कारसम्युक्तं शार्ङ्गधन्वानमीश्वरम् ।
सद्वस्त्राभरणोपेतं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ३० ॥

यन्नामस्मरणात् सर्वभूतवेतालराक्षसाः ।
शत्रवः प्रलयं यान्ति श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ३१ ॥

हं बीजनादं सर्वेशं शरणं वरयाम्यहम् ।
उपायभूतं लक्ष्मीशं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ३२ ॥

फलश्रुतिः ।
भरद्वाजकृतं स्तोत्रं मन्त्रजार्णवसम्भवम् ।
सकृत्पठनमात्रेण सर्वदुःखविनाशनम् ॥ १ ॥

राजवश्यं जगद्वश्यं सर्ववश्यं भवेद्ध्रुवम् ।
भूतप्रेतपिशाचादि व्याधि दुर्भिक्षतस्कराः ॥ २ ॥

दूरादेव प्रणश्यन्ति सत्यं सत्यं न संशयः ।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥ ३ ॥

सर्वार्थी सर्वमाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ।
यं यं कामयते चित्तं तं तं प्राप्नोति निश्चयम् ॥ ४ ॥

इति श्रीभरद्वाजमुनि कृतं श्री नृसिंह द्वात्रिंशद्बीजमाला स्तोत्रम् ।


इतर श्री नृसिंह स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed