Sri Pratyangira Kavacham 1 (Sarvartha Sadhanam) – श्री प्रत्यङ्गिरा कवचम् – १ (सर्वार्थसाधनम्)


देव्युवाच ।
भगवन् सर्वधर्मज्ञ सर्वशास्त्रार्थपारग ।
देव्याः प्रत्यङ्गिरायाश्च कवचं यत्प्रकाशितम् ॥ १ ॥

सर्वार्थसाधनं नाम कथयस्व मयि प्रभो ।
भैरव उवाच ।
शृणु देवि प्रवक्ष्यामि कवचं परमाद्भुतम् ॥ २ ॥

सर्वार्थसाधनं नाम त्रैलोक्ये चाऽतिदुर्लभम् ।
सर्वसिद्धिमयं देवि सर्वैश्वर्यप्रदायकम् ॥ ३ ॥

पठनाच्छ्रवणान्मर्त्यस्त्रैलोक्यैश्वर्यभाग्भवेत् ।
सर्वार्थसाधकस्याऽस्य कवचस्य ऋषिः शिवः ॥ ४ ॥

छन्दो विराट् पराशक्तिर्जगद्धात्री च देवता ।
धर्माऽर्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ५ ॥

न्यासः –
श्रीसर्वार्थसाधककवचस्य शिव ऋषये नमः शिरसि ।
विराट् छन्दसे नमः मुखे ।
श्रीमत्प्रत्यङ्गिरा देवतायै नमः हृदये ।
ऐं बीजाय नमः गुह्ये ।
ह्रीं शक्तये नमः पादौ ।
श्रीं कीलकाय नमः नाभौ ।
धर्मार्थकाममोक्षेषु विनियोगाय नमः सर्वाङ्गे ॥

कवचम् –
प्रणवं मे शिरः पातु वाग्भवं च ललाटकम् ।
ह्रीं पातु दक्षनेत्रं मे लक्ष्मीर्वाम सुरेश्वरी ॥ ६ ॥

प्रत्यङ्गिरा दक्षकर्णं वामे कामेश्वरी तथा ।
लक्ष्मीः प्राणं सदा पातु वदनं पातु केशवः ॥ ७ ॥

गौरी तु रसनां पातु कण्ठं पातु महेश्वरः ।
स्कन्धदेशं रतिः पातु भुजौ तु मकरध्वजः ॥ ८ ॥

शङ्खनिधिः करौ पातु वक्षः पद्मनिधिस्तथा ।
ब्राह्मी मध्यं सदा पातु नाभिं पातु महेश्वरी ॥ ९ ॥

कौमारी पृष्ठदेशं तु गुह्यं रक्षतु वैष्णवी ।
वाराही च कटिं पातु चैन्द्री पातु पदद्वयम् ॥ १० ॥

भार्यां रक्षतु चामुण्डा लक्ष्मी रक्षतु पुत्रकान् ।
इन्द्रः पूर्वे सदा पातु आग्नेय्यामग्निदेवता ॥ ११ ॥

याम्ये यमः सदा पातु नैरृत्यां निरृतिस्तथा ।
पश्चिमे वरुणः पातु वायव्यां वायुदेवता ॥ १२ ॥

सौम्यां सोमः सदा पातु चैशान्यामीश्वरो विभुः ।
ऊर्ध्वं प्रजापतिः पातु ह्यधश्चाऽनन्तदेवता ॥ १३ ॥

राजद्वारे श्मशाने तु अरण्ये प्रान्तरे तथा ।
जले स्थले चाऽन्तरिक्षे शत्रूणां निवहे तथा ॥ १४ ॥

एताभिः सहिता देवी चतुर्बीजा महेश्वरी ।
प्रत्यङ्गिरा महाशक्तिः सर्वत्र मां सदाऽवतु ॥ १५ ॥

फलश्रुतिः –
इति ते कथितं देवि सारात्सारं परात्परम् ।
सर्वार्थसाधनं नाम कवचं परमाद्भुतम् ॥ १६ ॥

अस्याऽपि पठनात्सद्यः कुबेरोऽपि धनेश्वरः ।
इन्द्राद्याः सकला देवाः धारणात्पठनाद्यतः ॥ १७ ॥

सर्वसिद्धीश्वराः सन्तः सर्वैश्वर्यमवाप्नुयुः ।
पुष्पाञ्जल्यष्टकं दत्त्वा मूलेनैव सकृत्पठेत् ॥ १८ ॥

संवत्सरकृतायास्तु पूजायाः फलमाप्नुयात् ।
प्रीतिमन्येऽन्यतः कृत्वा कमला निश्चला गृहे ॥ १९ ॥

वाणी च निवसेद्वक्त्रे सत्यं सत्यं न संशयः ।
यो धारयति पुण्यात्मा सर्वार्थसाधनाभिधम् ॥ २० ॥

कवचं परमं पुण्यं सोऽपि पुण्यवतां वरः ।
सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यविजयी भवेत् ॥ २१ ॥

पुरुषो दक्षिणे बाहौ नारी वामभुजे तथा ।
बहुपुत्रवती भूयाद्वन्ध्याऽपि लभते सुतम् ॥ २२ ॥

ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तत्तनुम् ।
एतत्कवचमज्ञात्वा यो जपेत्परमेश्वरीम् ।
दारिद्र्यं परमं प्राप्य सोऽचिरान्मृत्युमाप्नुयात् ॥ २३ ॥

इति श्रीरुद्रयामलतन्त्रे पञ्चाङ्गखण्डे सर्वार्थसाधनं नाम श्री प्रत्यङ्गिरा कवचम् ।

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed