Sri Pratyangira Devi Mala Mantram 1 – श्री प्रत्यङ्गिरा मालामन्त्रः – १


अस्य श्री प्रत्यङ्गिरा मालामन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः प्रत्यङ्गिरा देवता ओं बीजं ह्रीं शक्तिः कृत्यानाशने जपे विनियोगः ।

करन्यासः –
ओं ह्रां अङ्गुष्ठाभ्यां नमः ।
ओं ह्रीं तर्जनीभ्यां नमः ।
ओं ह्रूं मध्यमाभ्यां नमः ।
ओं ह्रैं अनामिकाभ्यां नमः ।
ओं ह्रौं कनिष्ठिकाभ्यां नमः ।
ओं ह्रः करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –
ओं ह्रां हृदयाय नमः ।
ओं ह्रीं शिरसे स्वाहा ।
ओं ह्रूं शिखायै वषट् ।
ओं ह्रैं कवचाय हुम् ।
ओं ह्रौं नेत्रत्रयाय वौषट् ।
ओं ह्रः अस्त्राय फट् ।

ध्यानम् –
सिंहारुढाऽतिकृष्णाङ्गी ज्वालावक्त्रां भयङ्कराम् ।
शूलखड्गकरां वस्त्रे दधतीं नूतने भजे ॥

मालामन्त्रः –
ओं ह्रीं नमः कृष्ण वाससे शत सहस्र हिंसिनि सहस्र वदने महाबले अपराजिते प्रत्यङ्गिरे परसैन्य परकर्म विध्वंसिनि परमन्त्रोत्सादिनि सर्वभूतदमनि सर्वदेवान् बन्ध बन्ध सर्वविद्याश्छिन्धि छिन्धि क्षोभय क्षोभय परयन्त्राणि स्फोटय स्फोटय सर्वशृङ्खलान् त्रोटय त्रोटय ज्वलज्ज्वालाजिह्वे करालवदने प्रत्यङ्गिरे ह्रीं नमः ॥

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed