Sri Pratyangira Kavacham 1 (Sarvartha Sadhanam) – śrī pratyaṅgirā kavacam – 1 (sarvārthasādhanam)


dēvyuvāca |
bhagavan sarvadharmajña sarvaśāstrārthapāraga |
dēvyāḥ pratyaṅgirāyāśca kavacaṁ yatprakāśitam || 1 ||

sarvārthasādhanaṁ nāma kathayasva mayi prabhō |
bhairava uvāca |
śr̥ṇu dēvi pravakṣyāmi kavacaṁ paramādbhutam || 2 ||

sarvārthasādhanaṁ nāma trailōkyē cā:’tidurlabham |
sarvasiddhimayaṁ dēvi sarvaiśvaryapradāyakam || 3 ||

paṭhanācchravaṇānmartyastrailōkyaiśvaryabhāgbhavēt |
sarvārthasādhakasyā:’sya kavacasya r̥ṣiḥ śivaḥ || 4 ||

chandō virāṭ parāśaktirjagaddhātrī ca dēvatā |
dharmā:’rthakāmamōkṣēṣu viniyōgaḥ prakīrtitaḥ || 5 ||

nyāsaḥ –
śrīsarvārthasādhakakavacasya śiva r̥ṣayē namaḥ śirasi |
virāṭ chandasē namaḥ mukhē |
śrīmatpratyaṅgirā dēvatāyai namaḥ hr̥dayē |
aiṁ bījāya namaḥ guhyē |
hrīṁ śaktayē namaḥ pādau |
śrīṁ kīlakāya namaḥ nābhau |
dharmārthakāmamōkṣēṣu viniyōgāya namaḥ sarvāṅgē ||

kavacam –
praṇavaṁ mē śiraḥ pātu vāgbhavaṁ ca lalāṭakam |
hrīṁ pātu dakṣanētraṁ mē lakṣmīrvāma surēśvarī || 6 ||

pratyaṅgirā dakṣakarṇaṁ vāmē kāmēśvarī tathā |
lakṣmīḥ prāṇaṁ sadā pātu vadanaṁ pātu kēśavaḥ || 7 ||

gaurī tu rasanāṁ pātu kaṇṭhaṁ pātu mahēśvaraḥ |
skandhadēśaṁ ratiḥ pātu bhujau tu makaradhvajaḥ || 8 ||

śaṅkhanidhiḥ karau pātu vakṣaḥ padmanidhistathā |
brāhmī madhyaṁ sadā pātu nābhiṁ pātu mahēśvarī || 9 ||

kaumārī pr̥ṣṭhadēśaṁ tu guhyaṁ rakṣatu vaiṣṇavī |
vārāhī ca kaṭiṁ pātu caindrī pātu padadvayam || 10 ||

bhāryāṁ rakṣatu cāmuṇḍā lakṣmī rakṣatu putrakān |
indraḥ pūrvē sadā pātu āgnēyyāmagnidēvatā || 11 ||

yāmyē yamaḥ sadā pātu nairr̥tyāṁ nirr̥tistathā |
paścimē varuṇaḥ pātu vāyavyāṁ vāyudēvatā || 12 ||

saumyāṁ sōmaḥ sadā pātu caiśānyāmīśvarō vibhuḥ |
ūrdhvaṁ prajāpatiḥ pātu hyadhaścā:’nantadēvatā || 13 ||

rājadvārē śmaśānē tu araṇyē prāntarē tathā |
jalē sthalē cā:’ntarikṣē śatrūṇāṁ nivahē tathā || 14 ||

ētābhiḥ sahitā dēvī caturbījā mahēśvarī |
pratyaṅgirā mahāśaktiḥ sarvatra māṁ sadā:’vatu || 15 ||

phalaśrutiḥ –
iti tē kathitaṁ dēvi sārātsāraṁ parātparam |
sarvārthasādhanaṁ nāma kavacaṁ paramādbhutam || 16 ||

asyā:’pi paṭhanātsadyaḥ kubērō:’pi dhanēśvaraḥ |
indrādyāḥ sakalā dēvāḥ dhāraṇātpaṭhanādyataḥ || 17 ||

sarvasiddhīśvarāḥ santaḥ sarvaiśvaryamavāpnuyuḥ |
puṣpāñjalyaṣṭakaṁ dattvā mūlēnaiva sakr̥tpaṭhēt || 18 ||

saṁvatsarakr̥tāyāstu pūjāyāḥ phalamāpnuyāt |
prītimanyē:’nyataḥ kr̥tvā kamalā niścalā gr̥hē || 19 ||

vāṇī ca nivasēdvaktrē satyaṁ satyaṁ na saṁśayaḥ |
yō dhārayati puṇyātmā sarvārthasādhanābhidham || 20 ||

kavacaṁ paramaṁ puṇyaṁ sō:’pi puṇyavatāṁ varaḥ |
sarvaiśvaryayutō bhūtvā trailōkyavijayī bhavēt || 21 ||

puruṣō dakṣiṇē bāhau nārī vāmabhujē tathā |
bahuputravatī bhūyādvandhyā:’pi labhatē sutam || 22 ||

brahmāstrādīni śastrāṇi naiva kr̥ntanti tattanum |
ētatkavacamajñātvā yō japētparamēśvarīm |
dāridryaṁ paramaṁ prāpya sō:’cirānmr̥tyumāpnuyāt || 23 ||

iti śrīrudrayāmalatantrē pañcāṅgakhaṇḍē sarvārthasādhanaṁ nāma śrī pratyaṅgirā kavacam |

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed