Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीदेव्युवाच ।
देव देव महादेव सर्वज्ञ करुणानिधे ।
प्रत्यङ्गिरायाः कवचं सर्वरक्षाकरं नृणाम् ॥ १ ॥
जगन्मङ्गलकं नाम प्रसिद्धं भुवनत्रये ।
सर्वरक्षाकरं नृणां रहस्यमपि तद्वद ॥ २ ॥
श्रीशिव उवाच ।
शृणु कल्याणि वक्ष्यामि कवचं शत्रुनिग्रहम् ।
परप्रेषितकृत्यादि तन्त्रशल्यादिभक्षणम् ॥ ३ ॥
महाभिचारशमनं सर्वकार्यप्रदं नृणाम् ।
परसेनासमूहे च राज्ञामुद्दिश्य मण्डलात् ॥ ४ ॥
जपमात्रेण देवेशि सम्यगुच्चाटनं भवेत् ।
सर्वतन्त्रप्रशमनं कारागृहविमोचनम् ॥ ५ ॥
क्षयापस्मारकुष्ठादि तापज्वरनिवारणम् ।
पुत्रदं धनदं श्रीदं पुण्यदं पापनाशनम् ॥ ६ ॥
वश्यप्रदं महाराज्ञां विशेषाच्छत्रुनाशनम् ।
सर्वरक्षाकरं शून्यग्रहपीडाविनाशनम् ॥ ७ ॥
बिन्दुत्रिकोणं त्वथ पञ्चकोणं
दलाष्टकं षोडशपत्रयुक्तम् ।
महीपुरेणावृतमम्बुजाक्षी
लिखेन्मनोरञ्जनमग्रतोपि ॥ ८ ॥
महेपुरात्वूर्वमेव द्वात्रिंशत्पत्रमालिखेत् ।
अन्तरे भूपुरं लेख्यं कोणाग्रे क्षां समालिखेत् ॥ ९ ॥
भद्रकालीमनुं लेख्यं मन्त्रं प्रत्यङ्गिरात्मकम् ।
भद्रकाल्युक्तमार्गेण पूज्यां प्रत्यङ्गिरां शिवाम् ॥ १० ॥
रक्तपुष्पैः समभ्यर्च्य कवचं जपमाचरेत् ।
सकृत्पठनमात्रेण सर्वशत्रून् विनाशयेत् ॥ ११ ॥
शत्रवश्च पलायं ते तस्य दर्शनमात्रतः ।
मासमात्रं जपेद्देवि सर्वशत्रून् विनाशयेत् ॥ १२ ॥
अथ कवचम् –
यां कल्पयन्ती प्रदिशं रक्षेत्काली त्वथर्वणी ।
रक्षेत्करालात्वाग्नेय्यां सदा मां सिंहवाहिनी ॥ १३ ॥
याम्यां दिशं सदा रक्षेत्कक्षज्वालास्वरूपिणी ।
नैरृत्यां रक्षतु सदा मास्मानृच्छो अनागसः ॥ १४ ॥
वारुण्यां रक्षतु मम प्रजां च पुरुषार्थिनी ।
वायव्यं रक्षातु सदा यातुधान्यो ममाखिलाः ॥ १५ ॥
दंष्ट्राकरालवदना कौबेर्यां बडबनला ।
ईशान्यां मे सदा रक्षेद्वीरांश्चान्यान्निबर्हय ॥ १६ ॥
उग्रा रक्षेदधोभागे मायामन्त्रस्वरूपिणी ।
ऊर्ध्वं कपालिनी रक्षेत् क्षं ह्रीं हुं फट् स्वरूपिणी ॥ १७ ॥
अधो मे विदशं रक्षेत्कुरुकुल्ला कपालिनी ।
विप्रचित्ता सदा रक्षेत् दिवारात्रं विरोधिनी ॥ १८ ॥
कुरुकुल्ला तु मे पुत्रान् बन्धवानुग्ररूपिणी ।
प्रभादीप्त गृहा रक्षेत् मातापुत्रान् समातृकान् ॥ १९ ॥
स्वभृत्यान् मे सदा रक्षेत्पायात् सा मे पशून् सदा ।
अजिता मे सदा रक्षेदपराजित कामदा ॥ २० ॥
कृत्या रक्षेत्सदाप्राणान् त्रिनेत्रा कालरात्रिका ।
फालं पातु महाक्रूरा पिङ्गकेशी शिरोरुहान् ॥ २१ ॥
भ्रुवौ मे क्रूरवदना पायाच्चण्डी प्रचण्डिका ।
श्रोत्रयोर्युगलं पातु तदा मे शङ्खकुण्डला ॥ २२ ॥
प्रेतचित्यासना देवी पायान्नेत्रयुग्मं मम ।
मम नासापुटद्वन्द्वं ब्रह्मरोचिष्ण्वमित्रहा ॥ २३ ॥
कपोलं मे सदा पातु भृगवश्चाप सेधिरे ।
ऊर्ध्वोष्ठं तु सदा पातु रथस्येव विभुर्धिया ॥ २४ ॥
अधरोष्ठं सदा पातु आज्ञातस्ते वशो जनः ।
दन्तपङ्क्तिद्वयं पातु ब्रह्मरूपा करालिनी ॥ २५ ॥
वाचं वागीश्वरी रक्षेद्रसनां जननी मम ।
चुबुकं पातु मेन्द्राणी तनूं ऋच्छस्व हेलिका ॥ २६ ॥
कर्णस्थानं मम सदा रक्षतां कम्बुकन्धरा ।
कण्ठध्वनिं सदा पातु नादब्रह्ममयी मम ॥ २७ ॥
जठरं मेङ्गिरः पुत्री मे वक्षः पातु काञ्चनी ।
पातु मे भुजयोर्मूलं जातवेदस्वरूपिणी ॥ २८ ॥
दक्षिणं मे भुजं पातु सततं कालरात्रिका ।
वामं भुजं वामकेशी परायन्ती परावती ॥ २९ ॥
पातु मे कूर्परद्वन्द्वं मनस्तत्वाभिधा सती ।
वाचं वागीश्वरी रक्षेद्रसनां जननी मम ॥ ३० ॥
वज्रेश्वरी सदा पातु प्रकोष्ठयुगलं मम ।
मणिद्वयं सदा पातु धूम्रा शत्रुजिघांसया ॥ ३१ ॥
पायात्करतलद्वन्द्वं कदम्बवनवासिनी ।
वामपाण्यङ्गुली पातु हिनस्ति परशासनम् ॥ ३२ ॥
सव्यपाण्यङ्गुली पातु यदवैषि चतुष्पदी ।
मुद्रिणी पातु वक्षो मे कुक्षिं मे वारुणीप्रिया ॥
तलोदर्युदरं पातु यदि वैषि चतुष्पदी ।
नाभिं नित्या सदा पातु ज्वालाभैरवरूपिणी ॥ ३३ ॥
पञ्चास्यपीठनिलया पातु मे पार्श्वयोर्युगम् ।
पृष्ठं प्रज्ञेश्वरी पातु कटिं पृथुनितम्बिनी ॥ ३४ ॥
गुह्यमानन्दरूपाव्यादण्डं ब्रह्माण्डनायकी ।
पायान्मम गुदस्थानमिन्दुमौलिमनः शुभा ॥ ३५ ॥
बीजं मम सदा पातु दुर्गा दुर्गार्तिहारिणी ।
ऊरू मे पातु क्षान्तात्मा त्वं प्रत्यस्य स्वमृत्यवे ॥ ३६ ॥
वनदुर्गा सदा पातु जानुनी वनवासिनी ।
जङ्घिकाण्डद्वयं पातु यश्चजामीश पातु नः ॥ ३७ ॥
गुल्फयोर्युगलं पातु योऽस्मान्द्वेष्टि वधस्व तम् ।
पदद्वन्द्वं सदाव्यान्मे पदाविस्फार्य तच्छिरः ॥ ३८ ॥
अभिप्रेहि सहस्राक्षं पादयोर्युगलं मम ।
पायान्मम पदद्वन्द्वं दहन्नग्निरिव ह्रदम् ॥ ३९ ॥
सर्वाङ्गं सर्वदा पातु सर्वप्रकृतिरूपिणी ।
मन्त्रं प्रत्यङ्गिरा देवी कृत्याश्च सहृदो सुहृत् ॥ ४० ॥
पराभिचारकृत्यात्म समिद्धं जातवेदसम् ।
परप्रेषितशल्यात्मे तमितो नाशयामसि ॥ ४१ ॥
वृक्षादि प्रतिरूपात्मा शिवं दक्षिणतः कृधि ।
अभयं सततं पश्चाद्भद्रमुत्तरतो गृहे ॥ ४२ ॥
भूतप्रेतपिशाचादि प्रेषितान् जहि मां प्रति ।
भूतप्रेतपिशाचादि परतन्त्रविनाशिनी ॥ ४३ ॥
पराभिचारशमनी धारणात्सर्वसिद्धिदाम् ।
भूर्जपत्रे स्वर्णपत्रे लिखित्वा धारयेद्यदि ॥ ४४ ॥
सर्वसिद्धिमवाप्नोति सर्वत्र विजयी भवेत् ।
एकावृत्तिं जपेद्देवि सर्वऋग्जपदा भवेत् ॥ ४५ ॥
भद्रकाली प्रसन्ना भूदभीष्टफलदा भवेत् ।
बन्दीगृहे सप्तरात्रं चोरद्रव्येऽष्टरात्रकम् ॥ ४६ ॥
महाज्वरे सप्तरात्रं उच्चाटे मासमात्रकम् ।
महाव्याधिनिवृत्तिः स्यान्मण्डलं जपमाचरेत् ॥ ४७ ॥
पुत्रकार्ये मासमात्रं महाशतृत्वमण्डलात् ।
युद्धकार्ये मण्डलं स्याद्धार्यं सर्वेषु कर्मसु ॥ ४८ ॥
अस्मिन्यज्ञे समावाह्य रक्तपुष्पैः समर्चयेत् ।
नत्वा न कुर्तु मर्हासि इषुरूपे गृहात्सदा ॥ ४९ ॥
शास्तालये चतुष्पथे स्वगृहे गेहलीस्थले ।
निखनेद्यं त्रिशल्यादि तदर्थं प्रापयाशुमे ॥ ५० ॥
मासोच्छिष्टश्च द्विपदमेतत्किञ्चिच्चतुष्पदम् ।
माज्ञातिरनुजानस्यान्मासावेशि प्रवेशिनः ॥ ५१ ॥
बले स्वप्नस्थले रक्षेद्यो मे पापं चिकीर्षति ।
आपादमस्तकं रक्षेत्तमेव प्रतिधावतु ॥ ५२ ॥
प्रतिसर प्रतिधाव कुमारीव पितुर्गृहम् ।
मूर्धानमेषां स्फोटय वधाम्येषां कुले जही ॥ ५३ ॥
ये ये मनसा वाचा यश्च पापं चिकीर्षति ।
तत्सर्वं रक्षतां देवी जहि शत्रून् सदा मम ॥ ५४ ॥
खट् फट् जहि महाकृत्ये विधूमाग्नि समप्रभे ।
देवि देवि महादेवि मम शत्रून्विनाशय ॥ ५५ ॥
त्रिकालं रक्ष मां देवि पठतां पापनाशनम् ।
सर्वशत्रुक्षयकरं सर्वव्याधिविनाशनम् ॥ ५६ ॥
इदं तु कवचं ज्ञात्वा जपेत्प्रत्यङ्गिरा ऋचम् ।
शतलक्षं प्रजप्त्वापि तस्य विद्या न सिध्यति ॥ ५७ ॥
मन्त्रस्वरूपकवचमेककालं पठेद्यदि ।
भद्रकाली प्रसन्नात्मा सर्वभीष्टं ददाति हि ॥ ५८ ॥
महापन्नो महारोगी महाग्रन्थ्यादिपीडिने ।
कवचं प्रथमं जप्त्वा पश्चादृग्जपमाचरेत् ॥ ५९ ॥
पक्षमात्रात् सर्वरोगा नश्यन्त्येव हि निश्चयम् ।
महाधनप्रदं पुंसां महादुःस्वप्ननाशनम् ॥ ६० ॥
सर्वमङ्गलदं नित्यं वाञ्छितार्थफलप्रदम् ।
कृत्यादि प्रेषिते ग्रस्ते पुरस्ताज्जुहुयाद्यदि ॥ ६१ ॥
प्रेषितं प्राप्य झडिति विनाशं प्रददाति हि ।
स्वगृह्योक्तविधानेन प्रतिष्ठाप्य हूताशनम् ॥ ६२ ॥
त्रिकोणकुण्डे चावाह्य षोडशैरुपचारतः ।
यो मे करोति मन्त्रेण खट् फट् जहीति मन्त्रतः ॥ ६३ ॥
हुनेदयुतमात्रेण यन्त्रस्य पुरतो द्विजः ।
क्षणादावेशमाप्नोति भूतग्रस्तकलेबरे ॥ ६४ ॥
विभीतकमपामार्गं विषवृक्षसमुद्भवम् ।
गुलूचीं विकतं कान्तमङ्कोलं निम्बवृक्षकम् ॥ ६५ ॥
त्रिकटुं सर्षपं शिग्रुं लशुनं भ्रामकं फलम् ।
पञ्च ऋग्भिः सुसम्पाद्य आचार्यसहितः शुचिः ॥ ६६ ॥
दिनमेक सहस्रं तु हुनेद्ध्यान पुरः सरः ।
सर्वारिष्टः सर्वशान्तिः भविष्यति न संशयः ॥ ६७ ॥
शत्रुकृत्ये चैवमेव हुनेद्यदि समाहितः ।
स शत्रुर्मित्रपुत्रादियुक्तो यमपुरीं व्रजेत् ॥ ६८ ॥
ब्रह्माऽपि रक्षितुं नैव शक्तिः प्रतिनिवर्तने ।
महत्कार्यसमायोगे एवमेवं समाचरेत् ॥ ६९ ॥
तत्कार्यं सफलं प्राप्य वाञ्छितान् लभते सुधीः ।
इदं रहस्यं देवेशि मन्त्रयुक्तं तवानघे ॥ ७० ॥
शिष्याय भक्तियुक्ताय वक्तव्यं नान्यमेव हि ।
निकुम्भिलामिन्द्रजिता कृतं जय रिपुक्षये ॥ ७१ ॥
इति श्रीमहालक्ष्मीतन्त्रे प्रत्यक्षसिद्धिप्रदे उमामहेश्वर संवादे श्री शङ्करेण विरचिते श्री प्रत्यङ्गिरा कवचम् ॥
इतर श्री प्रत्यङ्गिरा स्तोत्राणि पश्यतु ।
इतर देवी स्तोत्राणि पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.