Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अज्ञानमेतद्द्वैताख्यमद्वैतं श्रेयसाम्परम्
मम त्वहमिति प्रज्ञावियुक्तमिति कल्पवत् ॥ १ ॥
अविकार्यमनाख्येयमद्वैतमनुभूयते
मनोवृत्तिमयं द्वैतमद्वैतं परमार्थतः ॥ २ ॥
मनसो वृत्तयस्तस्माद्धर्माधर्मनिमित्तजाः
निरोद्धव्यास्तन्निरोधेनाद्वैतं नोपपद्यते ॥ ३ ॥
मनोदृष्टमिदं सर्वं यत्किञ्चित्सदराचरम्
मनसो ह्यमनीभावेऽद्वैतभावं तदाप्नुयात् ॥ ४ ॥
बहिः प्रज्ञां सदोत्सृज्याप्यन्तः प्रज्ञां च यो बुधः
कयापि प्रज्ञयोपेतः प्रज्ञावानिति कथ्यते ॥ ५ ॥
कर्मणो भावनाचेयं सा ब्रह्मपरिपन्थिनी
कर्मभावनया तुल्यं विज्ञानमुपजायते ॥ ६ ॥
इतर विविध स्तोत्राणि पश्यतु ।
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.