Sri Gayatri Tattva Mala Mantram – śrī gāyatrī tattvamālāmantram


asya śrīgāyatrītattvamālāmantrasya viśvāmitra r̥ṣiḥ anuṣṭup chandaḥ paramātmā dēvatā halō bījāni svarāḥ śaktayaḥ avyaktaṁ kīlakaṁ mama samastapāpakṣayārthē śrīgāyatrī mālāmantra japē viniyōgaḥ |

caturviṁśati tattvānāṁ yadēkaṁ tattvamuttamam |
anupādhi paraṁ brahma tatparaṁ jyōtirōmiti || 1 ||

yō vēdādau svaraḥ prōktō vēdāntē ca pratiṣṭhitaḥ |
tasya prakr̥tilīnasya tatparaṁ jyōtirōmiti || 2 ||

tadityādipadairvācyaṁ paramaṁ padamavyayam |
abhēdatvaṁ padārthasya tatparaṁ jyōtirōmiti || 3 ||

yasya māyāṁśabhāgēna jagadutpadyatē:’khilam |
tasya sarvōttamaṁ rūpamarūpasyābhidhīmahi || 4 ||

yaṁ na paśyanti paramaṁ paśyantō:’pi divaukasaḥ |
taṁ bhūtākhiladēvaṁ tu suparṇamupadhāvatām || 5 ||

yadaṁśaḥ prēritō jantuḥ karmapāśaniyantritaḥ |
ājanmakr̥tapāpānāmapahantā dvijanmanām || 6 ||

idaṁ mahāmuniprōktaṁ gāyatrītattvamuttamam |
yaḥ paṭhētparayā bhaktyā sa yāti paramāṁ gatim || 7 ||

sarvavēdapurāṇēṣu sāṅgōpāṅgēṣu yatphalam |
sakr̥dasya japādēva tatphalaṁ prāpnuyānnaraḥ || 8 ||

abhakṣyabhakṣaṇātpūtō bhavati | agamyāgamanātpūtō bhavati | sarvapāpēbhyaḥ pūtō bhavati | prātaradhīyānō rātrikr̥taṁ pāpaṁ nāśayati | sāyamadhīyānō divasakr̥taṁ pāpaṁ nāśayati | madhyaṁ dinamupayuñjānō:’sat pratigrahādibhyō muktō bhavati | anupaplavaṁ puruṣārthamabhivadanti | yaṁ yaṁ kāmamabhidhyāyati tattadēvāpnōti putrapautrān kīrtisaubhāgyāṁścōpalabhatē | sarvabhūtātmamitrō dēhāntē tadviśiṣṭō gāyatryā paramaṁ padamavāpnōti ||

iti śrīvēdasārē śrī gāyatrī tattvamālāmantram ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed