Sri Gayatri Shapa Vimochanam – śrī gāyatrī śāpavimōcanam


1| brahma śāpavimōcanam –
asya śrībrahmaśāpavimōcana mantrasya nigrahānugrahakartā prajāpatirr̥ṣiḥ, kāmadhugāyatrī chandaḥ, bhuktimuktipradā brahmaśāpavimōcanī gāyatrīśaktiḥ, savitā dēvatā, brahmaśāpavimōcanārthē japē viniyōgaḥ ||

mantram –
saviturbrahmō mētyupāsanāttadbrahmavidō vidustāṁ prayatanti dhīrāḥ |
sumanasā vācā mamāgrataḥ ||

ōṁ dēvī gāyatrī tvaṁ brahmaśāpādvimuktā bhava || (iti trivāraṁ paṭhēt)

2| viśvāmitra śāpavimōcanam –
asya śrīviśvāmitraśāpavimōcana mantrasya nūtanasr̥ṣṭikartā viśvāmitra r̥ṣiḥ, vāgdēhā gāyatrī chandaḥ, viśvāmitrānugr̥hitā gāyatrī śaktiḥ, savitā dēvatā, viśvāmitraśāpavimōcanārthē japē viniyōgaḥ ||

mantram –
ōṁ tattvāni cāṅgēṣvagnicitō dhiyāṁsaḥ trigarbhāṁ yadudbhavāṁ dēvāśśōcirē viśvasr̥ṣṭiṁ, tāṁ kalyāṇīmiṣṭakarīṁ prapadyē yanmukhānnissr̥tō vēdagarbhaḥ ||

ōṁ dēvī gāyatrī tvaṁ viśvāmitraśāpādvimuktā bhava || (iti trivāraṁ paṭhēt)

3| vasiṣṭha śāpa vimōcanam –
asya śrīvasiṣṭhaśāpavimōcana mantrasya vasiṣṭha r̥ṣiḥ, viśvōdbhavā gāyatrī chandaḥ, vasiṣṭhānugr̥hitā gāyatrī śaktiḥ, savitā dēvatā, vasiṣṭhaśāpavimōcanārthē japē viniyōgaḥ ||

mantram –
ōṁ tattvāni cāṅgēṣvagnicitō dhiyāṁsaḥ dhyāyanti viṣṇōrāyudhāni bibhrat, janānatā sā paramaṁ ca śaśvat, gāyatrīmāsācchuranuttamaṁ ca dhāma ||

ōṁ dēvī gāyatrī tvaṁ vasiṣṭhaśāpādvimuktā bhava || (iti trivāraṁ paṭhēt)

prārthanā –
sō:’hamarkamahaṁ jyōtirarkajyōtirahaṁ śivaḥ |
ātmajyōtirahaṁ śuklaḥ śuklajyōtirasō:’hamōm || 1 ||

ahō viṣṇumahēśēśē divyē siddhē sarasvati |
ajarē amarē caiva brahmayōnirnamō:’stu tē || 2 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed