Sri Gayatri Ashtottara Shatanama Stotram 1 – śrī gāyatryaṣṭōttaraśatanāma stōtram 1


śrīgāyatrī jaganmātā parabrahmasvarūpiṇī |
paramārthapradā japyā brahmatējōvivardhinī || 1 ||

brahmāstrarūpiṇī bhavyā trikāladhyēyarūpiṇī |
trimūrtirūpā sarvajñā vēdamātā manōnmanī || 2 ||

bālikā taruṇī vr̥ddhā sūryamaṇḍalavāsinī |
mandēhadānavadhvaṁsakāriṇī sarvakāraṇā || 3 ||

haṁsārūḍhā vr̥ṣārūḍhā garuḍārōhiṇī śubhā |
ṣaṭkukṣistripadā śuddhā pañcaśīrṣā trilōcanā || 4 ||

trivēdarūpā trividhā trivargaphaladāyinī |
daśahastā candravarṇā viśvāmitravarapradā || 5 ||

daśāyudhadharā nityā santuṣṭā brahmapūjitā |
ādiśaktirmahāvidyā suṣumnākhyā sarasvatī || 6 ||

caturviṁśatyakṣarāḍhyā sāvitrī satyavatsalā |
sandhyā rātriḥ prabhātākhyā sāṅkhyāyanakulōdbhavā || 7 ||

sarvēśvarī sarvavidyā sarvamantrādiravyayā |
śuddhavastrā śuddhavidyā śuklamālyānulēpanā || 8 ||

surasindhusamā saumyā brahmalōkanivāsinī |
praṇavapratipādyārthā praṇatōddharaṇakṣamā || 9 ||

jalāñjalisusantuṣṭā jalagarbhā jalapriyā |
svāhā svadhā sudhāsaṁsthā śrauṣaḍvauṣaḍvaṣaṭkriyā || 10 ||

surabhiḥ ṣōḍaśakalā munibr̥ndaniṣēvitā |
yajñapriyā yajñamūrtiḥ sruksruvājyasvarūpiṇī || 11 ||

akṣamālādharā cā:’kṣamālāsaṁsthā:’kṣarākr̥tiḥ |
madhucchandar̥ṣiprītā svacchandā chandasāṁ nidhiḥ || 12 ||

aṅgulīparvasaṁsthānā caturviṁśatimudrikā |
brahmamūrtī rudraśikhā sahasraparamā:’mbikā || 13 ||

viṣṇuhr̥dgā cāgnimukhī śatamadhyā daśāvarā |
sahasradalapadmasthā haṁsarūpā nirañjanā || 14 ||

carācarasthā caturā sūryakōṭisamaprabhā |
pañcavarṇamukhī dhātrī candrakōṭiśucismitā || 15 ||

mahāmāyā vicitrāṅgī māyābījanivāsinī |
sarvayantrātmikā sarvatantrarūpā jagaddhitā || 16 ||

maryādāpālikā mānyā mahāmantraphalapradā |
ityaṣṭōttaranāmāni gāyatryāḥ prōktavānmuniḥ || 17 ||

ētadaṣṭōttaraśataṁ nityaṁ bhaktiyutaḥ śuciḥ |
trisandhyaṁ yaḥ paṭhētsarvamantrasiddhimavāpnuyāt || 18 ||

iti śrīvasiṣṭha prōkta śrī gāyatryaṣṭōttaraśatanāma stōtram |


See more śrī gāyatrī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed