Trucha Kalpa Surya Arghya Krama – tr̥cākalpa sūrya arghyapradāna kramaḥ


ācamya | prāṇānāyamya | dēśakālau saṁkīrtya | gaṇapati pūjāṁ kr̥tvā |

saṁkalpaḥ –
pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭāyāṁ śubhatithau śruti smr̥ti purāṇōkta phalaprāptyarthaṁ śrīsavitr̥sūryanārāyaṇa prītyarthaṁ bhaviṣyōttarapurāṇōkta tr̥cārghya pūrvaka prasannārghyapradānāni ca kariṣyē |

dhyānam –
dhyēyaḥ sadā savitr̥maṁḍalamadhyavartī
nārāyaṇaḥ sarasijāsanasanniviṣṭaḥ |
kēyūravān makarakuṁḍalavān kirīṭī
hārī hiraṇmayavapurdhr̥taśaṁkhacakraḥ ||

ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrāṁ u̲dyanna̲dya mítramahaḥ hrāṁ ōṁ | mitrāya namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ idamarghyaṁ samarpayāmi || 1 ||

ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrīṁ ā̲rōha̲nnuttárā̲ṁ divàm hrīṁ ōṁ | ravayē namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ idamarghyaṁ samarpayāmi || 2 ||

ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrūṁ hr̥̲drō̲gaṁ mamá sūrya hrūṁ ōṁ | sūryāya namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ idamarghyaṁ samarpayāmi || 3 ||

ōṁ bhūrbhuva̲ssuváḥ | ōṁ hraiṁ hari̲māṇàṁ ca nāśaya hraiṁ ōṁ | bhānavē namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ idamarghyaṁ samarpayāmi || 4 ||

ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrauṁ śukḕṣu mē hari̲māṇàṁ hrauṁ ōṁ | khagāya namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ idamarghyaṁ samarpayāmi || 5 ||

ōṁ bhūrbhuva̲ssuváḥ | ōṁ hraḥ rōpa̲ṇākā̀su dadhmasi hraḥ ōṁ | pūṣṇē namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ idamarghyaṁ samarpayāmi || 6 ||

ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrāṁ athṑ hāridra̲vēṣú mē hrāṁ ōṁ | hiraṇyagarbhāya namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ idamarghyaṁ samarpayāmi || 7 ||

ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrīṁ hari̲māṇa̲ṁ nidádhmasi hrīṁ ōṁ | marīcayē namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ idamarghyaṁ samarpayāmi || 8 ||

ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrūṁ udágāda̲yamā̀di̲tyaḥ hrūṁ ōṁ | ādityāya namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ idamarghyaṁ samarpayāmi || 9 ||

ōṁ bhūrbhuva̲ssuváḥ | ōṁ hraiṁ viśvḕna̲ sahásā sa̲ha hraiṁ ōṁ | savitrē namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ idamarghyaṁ samarpayāmi || 10 ||

ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrauṁ dvi̲ṣanta̲ṁ mahyàṁ ra̲ndhaya̲nń hrauṁ ōṁ | arkāya namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ idamarghyaṁ samarpayāmi || 11 ||

ōṁ bhūrbhuva̲ssuváḥ | ōṁ hraḥ mō a̲haṁ dvíṣa̲tē rádham hraḥ ōṁ | bhāskarāya namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ idamarghyaṁ samarpayāmi || 12 ||

ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrāṁ hrīṁ u̲dyanna̲dya mítramaha ā̲rōha̲nnuttárā̲ṁ divàm hrāṁ hrīṁ ōṁ | mitraravibhyāṁ namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ idamarghyaṁ samarpayāmi || 13 ||

ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrūṁ haiṁ hr̥̲drō̲gaṁ mamá sūrya hari̲māṇàṁ ca nāśaya hrūṁ hraiṁ ōṁ | sūryabhānubhyāṁ namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ idamarghyaṁ samarpayāmi || 14 ||

ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrauṁ hraḥ śukḕṣu mē hari̲māṇàṁ rōpa̲ṇākā̀su dadhmasi hrauṁ hraḥ ōṁ | khagapūṣabhyāṁ namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ idamarghyaṁ samarpayāmi || 15 ||

ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrāṁ hrīṁ athṑ hāridra̲vēṣú mē hari̲māṇa̲ṁ ni dádhmasi hrāṁ hrīṁ ōṁ | hiraṇyagarbhamarīcibhyāṁ namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ idamarghyaṁ samarpayāmi || 16 ||

ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrūṁ hraiṁ udágāda̲yamā̀di̲tyō viśvḕna̲ sahásā sa̲ha hrūṁ hraiṁ ōṁ | ādityasavitr̥bhyāṁ namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ idamarghyaṁ samarpayāmi || 17 ||

ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrauṁ hraḥ dvi̲ṣanta̲ṁ mahyàṁ ra̲ndhaya̲nmō a̲haṁ dvíṣa̲tē rádham hrauṁ hraḥ ōṁ | arkabhāskarābhyāṁ namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ idamarghyaṁ samarpayāmi || 18 ||

ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrāṁ hrīṁ hrūṁ hraiṁ u̲dyanna̲dya mítramaha ā̲rōha̲nnuttárā̲ṁ divàm | hr̥̲drō̲gaṁ mamá sūrya hari̲māṇàṁ ca nāśaya | hrāṁ hrīṁ hrūṁ hraiṁ ōṁ | mitraravisūryabhānubhyō namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ idamarghyaṁ samarpayāmi || 19 ||

ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrauṁ hraḥ hrāṁ hrīṁ śukḕṣu mē hari̲māṇàṁ rōpa̲ṇākā̀su dadhmasi | athṑ hāridra̲vēṣú mē hari̲māṇa̲ṁ ni dádhmasi | hrauṁ hraḥ hrāṁ hrīṁ ōṁ | khagapūṣahiraṇyagarbhamarīcibhyō namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ idamarghyaṁ samarpayāmi || 20 ||

ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrūṁ hraiṁ hrauṁ hraḥ udágāda̲yamā̀di̲tyō viśvḕna̲ sahásā sa̲ha | dvi̲ṣanta̲ṁ mahyàṁ ra̲ndhaya̲nmō a̲haṁ dvíṣa̲tē rádham | hrūṁ hraiṁ hrauṁ hraḥ ōṁ | ādityasavitrarkabhāskarēbhyō namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ idamarghyaṁ samarpayāmi || 21 ||

ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ
u̲dyanna̲dya mítramaha ā̲rōha̲nnuttárā̲ṁ divàm |
hr̥̲drō̲gaṁ mamá sūrya hari̲māṇàṁ ca nāśaya |
śukḕṣu mē hari̲māṇàṁ rōpa̲ṇākā̀su dadhmasi |
athṑ hāridra̲vēṣú mē hari̲māṇa̲ṁ ni dádhmasi |
udágāda̲yamā̀di̲tyō viśvḕna̲ sahásā sa̲ha |
dvi̲ṣanta̲ṁ mahyàṁ ra̲ndhaya̲nmō a̲haṁ dvíṣa̲tē rádham |
hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ ōṁ | mitra ravi sūrya bhānu khaga pūṣa hiraṇyagarbha marīcyādityasavitrarka bhāskarēbhyō namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ idamarghyaṁ samarpayāmi || 22, 23, 24 || (iti triḥ)

——
prārthana prasannārghyapradānaṁ –

ōṁ a̲gnimī̀ḷē pu̲rōhítaṁ ya̲jñasyá dē̲vamr̥̲tvijàm | hōtā̀raṁ ratna̲dhātámam ||
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ r̥gvēdātmanē prārthana prasannārghyaṁ samarpayāmi || 1 ||

ōṁ i̲ṣē tvō̲rjē tvā́ vā̲yaváḥ sthōpā̲yaváḥ stha dē̲vō váḥ savi̲tā prārpáyatu̲ śrēṣṭhátamāya̲ karmáṇa̲ ā pyā́yadhvamaghniyā dēvabhā̲gamūrjásvatī̲ḥ payásvatīḥ pra̲jāvátīranamī̲vā áya̲kṣmāḥ mā váḥ stē̲na ī́śata̲ mā:’ghaśaǵṁsō ru̲drasyá hē̲tiḥ parí vō vr̥ṇaktu dhru̲vā a̲smin gōpátau syāta ba̲hvīryajámānasya pa̲śūn pā́hi ||
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ yajurvēdātmanē prārthana prasannārghyaṁ samarpayāmi || 2 ||

ōṁ agna̲ ā yā̀hi vī̲tayḕ gr̥ṇā̲nō ha̲vyadā̀tayē | ni hōtā̀ satsi ba̲rhiṣí ||
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāmavēdātmanē prārthana prasannārghyaṁ samarpayāmi || 3 ||

ōṁ śaṁ nṓ dē̲vīra̲bhiṣṭáya̲ āpṓ bhavantu pī̲tayḕ | śaṁ yōra̲bhisrávantu naḥ ||
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ atharvavēdātmanē prārthana prasannārghyaṁ samarpayāmi || 4 ||

ōṁ sa̲ha nā́vavatu | sa̲ha naú bhunaktu | sa̲ha vī̲ryáṁ karavāvahai |
tē̲ja̲svinā̲vadhī́tamastu̲ mā vídviṣā̲vahaì ||
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ upaniṣadātmanē prārthana prasannārghyaṁ samarpayāmi || 5 ||

ōṁ ā sa̲tyēna̲ rajásā̲ vartámānō nivē̲śayánna̲mr̥ta̲ṁ martyáñca |
hi̲ra̲ṇyayḗna savi̲tā rathē̲nā:’:’dē̲vō yā́ti̲ bhuvánā vi̲paśyań ||
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ prārthana prasannārghyaṁ samarpayāmi || 6 ||

ōṁ udu̲ tyaṁ jā̲tavḕdasaṁ dē̲vaṁ váhanti kē̲taváḥ | dr̥̲śē viśvā̀ya̲ sūryàm |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ prārthana prasannārghyaṁ samarpayāmi || 7 ||

ōṁ udva̲yaṁ tamása̲spari̲ jyōti̲ṣpaśyànta̲ uttáram |
dē̲vaṁ dḕva̲trā sūrya̲magànma̲ jyōtírutta̲mam |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ prārthana prasannārghyaṁ samarpayāmi || 8 ||

ōṁ ci̲traṁ dē̲vānā̲mudágā̲danī̀ka̲ṁ cakṣùrmi̲trasya̲ varúṇasyā̲gnēḥ |
āprā̲ dyāvā̀pr̥thi̲vī a̲ntaríkṣa̲ṁ sūryá ā̲tmā jagátasta̲sthuṣáśca |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ prārthana prasannārghyaṁ samarpayāmi || 9 ||

ōṁ ha̲ṁsaḥ śúci̲ṣadvasúrantarikṣa̲saddhōtā̀ vēdi̲ṣadatíthirdurōṇa̲sat |
nr̥̲ṣadvára̲sadŕ̥ta̲sadvyṑma̲sada̲bjā gō̲jā ŕ̥ta̲jā ádri̲jā r̥̲tam |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ prārthana prasannārghyaṁ samarpayāmi || 10 ||

ōṁ sa̲vi̲tā pa̲ścātā̀tsavi̲tā pu̲rastā̀tsavi̲tōtta̲rāttā̀tsavi̲tādha̲rāttā̀t |
sa̲vi̲tā náḥ suvatu sa̲rvatā̀tiṁ savi̲tā nṑ rāsatāṁ dī̲rghamāyúḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ prārthana prasannārghyaṁ samarpayāmi || 11 ||

ōṁ ā̲di̲tyō vā ē̲ṣa ē̲tanma̲ṇḍala̲ṁ tapáti̲ tatra̲ tā r̥ca̲stadr̥̲cā máṇḍala̲g̲ṁ sa r̥̲cāṁ lō̲kō:’tha̲ ya ē̲ṣa ē̲tasmínma̲ṇḍalē̲:’rcirdī̲pyatē̲ tāni̲ sāmā́ni̲ sa sā̲mnāṁ lō̲kō:’tha̲ ya ē̲ṣa ē̲tasmínma̲ṇḍalē̲:’rciṣi̲ purúṣa̲stāni̲ yajūǵṁṣi̲ sa yajúṣā maṇḍala̲g̲ṁ sa yajúṣāṁ lō̲kaḥ saiṣā tra̲yyēvá vi̲dyā tápati̲ ya ē̲ṣṑ:’ntarā́di̲tyē híra̲ṇmaya̲ḥ purúṣaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ prārthana prasannārghyaṁ samarpayāmi || 12 ||

ōṁ ā̲di̲tyō vai tēja̲ ōjō̲ bala̲ṁ yaśa̲ścakṣu̲ḥ śrōtrámā̲tmā manṓ ma̲nyurmanúrmr̥̲tyuḥ
sa̲tyō mi̲trō vā̲yurā́kā̲śaḥ prā̲ṇō lṓkapā̲laḥ kaḥ kiṁ kaṁ tatsa̲tyamannáma̲mr̥tṓ
jī̲vō viśváḥ kata̲maḥ svaya̲mbhu brahmai̲tadamŕ̥ta ē̲ṣa purúṣa ē̲ṣa bhū̲tānā̲madhípati̲rbrahmáṇa̲ḥ sāyújyagṁ salō̲katā́māpnōtyē̲tāsā́mē̲va
dē̲vatā́nā̲gṁ sāyújyagṁ sā̲rṣṭitāǵṁ samānalō̲katā́māpnōti̲ ya ē̲vaṁ vēdḕtyupa̲niṣat |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ prārthana prasannārghyaṁ samarpayāmi || 13 ||

ōṁ ghr̥ṇi̲ḥ sūryá ādi̲tyō na prabhā́ vā̲tyakṣáram | madhú kṣaranti̲ tadrásam |
sa̲tyaṁ vai tadrasa̲māpō̲ jyōtī̲ rasō̲:’mr̥ta̲ṁ brahma̲ bhūrbhuva̲ssuva̲rōm |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ prārthana prasannārghyaṁ samarpayāmi || 14 ||

ōṁ bhā̲ska̲rāyá vi̲dmahḗ mahaddyutika̲rāyá dhīmahi | tannṓ ādityaḥ pracō̲dayā̀t |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ prārthana prasannārghyaṁ samarpayāmi || 15 ||

ōṁ ā̲di̲tyāyá vi̲dmahḗ sahasraka̲rāyá dhīmahi | tannáḥ sūryaḥ pracō̲dayā̀t |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ prārthana prasannārghyaṁ samarpayāmi || 16 ||

ōṁ ha̲ṁsa̲ ha̲ṁsāyá vi̲dmahḗ paramaha̲ṁsāyá dhīmahi | tannṓ haṁsaḥ pracō̲dayā̀t |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ prārthana prasannārghyaṁ samarpayāmi || 17 ||

anēna tr̥cārghyapūrvaka prārthana prasannārghyapradānaiśca bhagavān sarvātmakaḥ śrīpadminī uṣā chāyā samēta śrīsavitr̥sūryanārāyaṇa suprītō suprasannō bhavaṁtu ||


See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed