Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ācamya | prāṇānāyamya | dēśakālau saṁkīrtya | gaṇapati pūjāṁ kr̥tvā |
saṁkalpaḥ –
pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭāyāṁ śubhatithau śruti smr̥ti purāṇōkta phalaprāptyarthaṁ śrīsavitr̥sūryanārāyaṇa prītyarthaṁ bhaviṣyōttarapurāṇōkta tr̥cakalpavidhinā ēkāvr̥ttyā namaskārākhyaṁ karma kariṣyē ||
dhyānam –
dhyēyaḥ sadā savitr̥maṁḍalamadhyavartī
nārāyaṇaḥ sarasijāsanasanniviṣṭaḥ |
kēyūravān makarakuṁḍalavān kirīṭī
hārī hiraṇmayavapurdhr̥taśaṁkhacakraḥ ||
urasā śirasā dr̥ṣṭyā manasā vacasā tathā |
padbhyāṁ karābhyāṁ karṇābhyaṁ praṇāmō:’ṣṭāṁga ucyatē ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrāṁ u̲dyanna̲dya mítramahaḥ hrāṁ ōṁ | mitrāya namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 1 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrīṁ ā̲rōha̲nnuttárā̲ṁ divàm hrīṁ ōṁ | ravayē namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 2 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrūṁ hr̥̲drō̲gaṁ mamá sūrya hrūṁ ōṁ | sūryāya namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 3 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hraiṁ hari̲māṇàṁ ca nāśaya hraiṁ ōṁ | bhānavē namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 4 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrauṁ śukḕṣu mē hari̲māṇàṁ hrauṁ ōṁ | khagāya namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 5 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hraḥ rōpa̲ṇākā̀su dadhmasi hraḥ ōṁ | pūṣṇē namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 6 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrāṁ athṑ hāridra̲vēṣú mē hrāṁ ōṁ | hiraṇyagarbhāya namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 7 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrīṁ hari̲māṇa̲ṁ nidádhmasi hrīṁ ōṁ | marīcayē namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 8 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrūṁ udágāda̲yamā̀di̲tyaḥ hrūṁ ōṁ | ādityāya namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 9 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hraiṁ viśvḕna̲ sahásā sa̲ha hraiṁ ōṁ | savitrē namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 10 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrauṁ dvi̲ṣanta̲ṁ mahyàṁ ra̲ndhaya̲nń hrauṁ ōṁ | arkāya namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 11 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hraḥ mō a̲haṁ dvíṣa̲tē rádham hraḥ ōṁ | bhāskarāya namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 12 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrāṁ hrīṁ u̲dyanna̲dya mítramaha ā̲rōha̲nnuttárā̲ṁ divàm hrāṁ hrīṁ ōṁ | mitraravibhyāṁ namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 13 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrūṁ haiṁ hr̥̲drō̲gaṁ mamá sūrya hari̲māṇàṁ ca nāśaya hrūṁ hraiṁ ōṁ | sūryabhānubhyāṁ namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 14 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrauṁ hraḥ śukḕṣu mē hari̲māṇàṁ rōpa̲ṇākā̀su dadhmasi hrauṁ hraḥ ōṁ | khagapūṣabhyāṁ namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 15 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrāṁ hrīṁ athṑ hāridra̲vēṣú mē hari̲māṇa̲ṁ ni dádhmasi hrāṁ hrīṁ ōṁ | hiraṇyagarbhamarīcibhyāṁ namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 16 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrūṁ hraiṁ udágāda̲yamā̀di̲tyō viśvḕna̲ sahásā sa̲ha hrūṁ hraiṁ ōṁ | ādityasavitr̥bhyāṁ namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 17 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrauṁ hraḥ dvi̲ṣanta̲ṁ mahyàṁ ra̲ndhaya̲nmō a̲haṁ dvíṣa̲tē rádham hrauṁ hraḥ ōṁ | arkabhāskarābhyāṁ namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 18 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrāṁ hrīṁ hrūṁ hraiṁ u̲dyanna̲dya mítramaha ā̲rōha̲nnuttárā̲ṁ divàm | hr̥̲drō̲gaṁ mamá sūrya hari̲māṇàṁ ca nāśaya | hrāṁ hrīṁ hrūṁ hraiṁ ōṁ | mitraravisūryabhānubhyō namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 19 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrauṁ hraḥ hrāṁ hrīṁ śukḕṣu mē hari̲māṇàṁ rōpa̲ṇākā̀su dadhmasi | athṑ hāridra̲vēṣú mē hari̲māṇa̲ṁ ni dádhmasi | hrauṁ hraḥ hrāṁ hrīṁ ōṁ | khagapūṣahiraṇyagarbhamarīcibhyō namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 20 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrūṁ hraiṁ hrauṁ hraḥ udágāda̲yamā̀di̲tyō viśvḕna̲ sahásā sa̲ha | dvi̲ṣanta̲ṁ mahyàṁ ra̲ndhaya̲nmō a̲haṁ dvíṣa̲tē rádham | hrūṁ hraiṁ hrauṁ hraḥ ōṁ | ādityasavitrarkabhāskarēbhyō namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 21 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ
u̲dyanna̲dya mítramaha ā̲rōha̲nnuttárā̲ṁ divàm |
hr̥̲drō̲gaṁ mamá sūrya hari̲māṇàṁ ca nāśaya |
śukḕṣu mē hari̲māṇàṁ rōpa̲ṇākā̀su dadhmasi |
athṑ hāridra̲vēṣú mē hari̲māṇa̲ṁ ni dádhmasi |
udágāda̲yamā̀di̲tyō viśvḕna̲ sahásā sa̲ha |
dvi̲ṣanta̲ṁ mahyàṁ ra̲ndhaya̲nmō a̲haṁ dvíṣa̲tē rádham |
hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ ōṁ | mitra ravi sūrya bhānu khaga pūṣa hiraṇyagarbha marīcyādityasavitrarka bhāskarēbhyō namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 22, 23, 24 || (iti triḥ)
anēna mayā kr̥ta tr̥cākalpanamaskārēṇa bhagavān sarvātmakaḥ śrīpadminī uṣā chāyā samēta śrīsavitr̥sūryanārāyaṇa suprītō suprasannō bhavaṁtu ||
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.