Sri Surya Pratah Smarana Stotram – śrī sūrya prātaḥ smaraṇa stōtram


prātaḥ smarāmi khalu tatsaviturvarēṇyaṁ
rūpaṁ hi maṇḍalamr̥cō:’tha tanuryajūṁṣi |
sāmāni yasya kiraṇāḥ prabhavādihētuṁ
brahmāharātmakamalakṣyamacintyarūpam || 1 ||

prātarnamāmi taraṇiṁ tanuvāṅmanōbhi-
-rbrahmēndrapūrvakasurairnatamarcitaṁ ca |
vr̥ṣṭipramōcanavinigrahahētubhūtaṁ
trailōkyapālanaparaṁ triguṇātmakaṁ ca || 2 ||

prātarbhajāmi savitāramanantaśaktiṁ
pāpaughaśatrubhayarōgaharaṁ paraṁ ca |
taṁ sarvalōkakalanātmakakālamūrtiṁ
gōkaṇṭhabandhanavimōcanamādidēvam || 3 ||

ślōkatrayamidaṁ bhānōḥ prātaḥ prātaḥ paṭhēttu yaḥ |
sa sarvavyādhinirmuktaḥ paraṁ sukhamavāpnuyāt || 4 ||

iti śrī sūrya prātaḥ smaraṇa stōtram |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed