Sri Surya Nama Varnana Stotram (Bhavishya Purane) – śrī sūrya nāmavarṇana stōtram (bhaviṣyapurāṇē)


brahmōvāca |
nāmabhiḥ saṁstutō dēvō yairarkaḥ parituṣyati |
tāni tē kīrtayāmyēṣa yathāvadanupūrvaśaḥ || 1 ||

namaḥ sūryāya nityāya ravayē kāryabhānavē |
bhāskarāya mataṅgāya mārtaṇḍāya vivasvatē || 2 ||

ādityāyādidēvāya namastē raśmimālinē |
divākarāya dīptāya agnayē mihirāya ca || 3 ||

prabhākarāya mitrāya namastē:’ditisambhava |
namō gōpatayē nityaṁ diśāṁ ca patayē namaḥ || 4 ||

namō dhātrē vidhātrē ca aryamṇē varuṇāya ca |
pūṣṇē bhagāya mitrāya parjanyāyāṁśavē namaḥ || 5 ||

namō hitakr̥tē nityaṁ dharmāya tapanāya ca |
harayē haritāśvāya viśvasya patayē namaḥ || 6 ||

viṣṇavē brahmaṇē nityaṁ tryambakāya tathātmanē |
namastē saptalōkēśa namastē saptasaptayē || 7 ||

ēkasmai hi namastubhyamēkacakrarathāya ca |
jyōtiṣāṁ patayē nityaṁ sarvaprāṇabhr̥tē namaḥ || 8 ||

hitāya sarvabhūtānāṁ śivāyārtiharāya ca |
namaḥ padmaprabōdhāya namō dvādaśamūrtayē || 9 || [vēdādimūrtayē]

kavijāya namastubhyaṁ namastārāsutāya ca |
bhīmajāya namastubhyaṁ pāvakāya ca vai namaḥ || 10 ||

dhiṣaṇāya namō nityaṁ namaḥ kr̥ṣṇāya nityadā |
namō:’stvaditiputrāya namō lakṣyāya nityaśaḥ || 11 ||

ētānyādityanāmāni mayā prōktāni vai purā |
ārādhanāya dēvasya sarvakāmēna suvrata || 12 ||

sāyaṁ prātaḥ śucirbhūtvā yaḥ paṭhētsusamāhitaḥ |
sa prāpnōtyakhilān kāmān yathāhaṁ prāptavān purā || 13 ||

prasādāttasya dēvasya bhāskarasya mahātmanaḥ |
śrīkāmaḥ śriyamāpnōti dharmārthī dharmamāpnuyāt || 14 ||

āturō mucyatē rōgādbaddhō mucyēta bandhanāt |
rājyārthī rājyamāpnōti kāmārthī kāmamāpnuyāt || 15 ||

ētajjapyaṁ rahasyaṁ ca sandhyōpāsanamēva ca |
ētēna japamātrēṇa naraḥ pāpāt pramucyatē || 16 ||

iti śrībhaviṣyamahāpurāṇē brāhmē parvaṇi saptamīkalpē brahmaprōkta sūrya nāma varṇanaṁ nāmaikasaptatitamō:’dhyāyaḥ ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed