Sri Suryarya Stotram (Yajnavalkya Krutham) – śrī sūryāryā stōtram (yājñavalkya kr̥tam)


śukatuṇḍacchavisavituścaṇḍarucēḥ puṇḍarīkavanabandhōḥ |
maṇḍalamuditaṁ vandē kuṇḍalamākhaṇḍalāśāyāḥ || 1 ||

yasyōdayāstasamayē suramukuṭanighr̥ṣṭacaraṇakamalō:’pi |
kurutēñjaliṁ trinētraḥ sa jayati dhāmnāṁ nidhiḥ sūryaḥ || 2 ||

udayācalatilakāya praṇatō:’smi vivasvatē grahēśāya |
ambaracūḍāmaṇayē digvanitākarṇapūrāya || 3 ||

jayati janānandakaraḥ karanikaranirastatimirasaṅghātaḥ |
lōkālōkālōkaḥ kamalāruṇamaṇḍalaḥ sūryaḥ || 4 ||

pratibōdhitakamalavanaḥ kr̥taghaṭanaścakravākamithunānām |
darśitasamastabhuvanaḥ parahitaniratō raviḥ sadā jayati || 5 ||

apanayatu sakalakalikr̥tamalapaṭalaṁ saprataptakanakābhaḥ |
aravindavr̥ndavighaṭanapaṭutarakiraṇōtkaraḥ savitā || 6 ||

udayādricārucāmara haritahayakhuraparihatarēṇurāga |
haritahaya haritaparikara gaganāṅgaṇadīpaka namastē:’stu || 7 ||

uditavati tvayi vilasati mukulīyati samastamastamitabimbē |
na hyanyasmin dinakara sakalaṁ kamalāyatē bhuvanam || 8 ||

jayati ravirudayasamayē bālātapaḥ kanakasannibhō yasya |
kusumāñjaliriva jaladhau taranti rathasaptayaḥ sapta || 9 ||

āryāḥ sāmbapurē sapta ākāśātpatitā bhuvi |
yasya kaṇṭhē gr̥hē vāpi na sa lakṣmyā viyujyatē || 10 ||

āryāḥ sapta sadā yastu saptamyāṁ saptadhā japēt |
tasya gēhaṁ ca dēhaṁ ca padmā satyaṁ na muñcati || 11 ||

nidhirēṣa daridrāṇāṁ rōgiṇāṁ paramauṣadham |
siddhiḥ sakalakāryāṇāṁ gāthēyaṁ saṁsmr̥tā ravēḥ || 12 ||

iti śrīyājñavalkya viracitaṁ śrī sūryāryā stōtram |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed