Sri Surya Ashtottara Shatanama Stotram 2 – śrī sūryāṣṭōttaraśatanāma stōtram 2


sūryō:’ryamā bhagastvaṣṭā pūṣārkaḥ savitā raviḥ |
gabhastimānajaḥ kālō mr̥tyurdhātā prabhākaraḥ || 1 ||

pr̥thivyāpaśca tējaśca khaṁ vāyuśca parāyaṇaḥ |
sōmō br̥haspatiḥ śukrō budhō:’ṅgāraka ēva ca || 2 ||

indrō vivasvān dīptāṁśuḥ śuciḥ śauriḥ śanaiścaraḥ |
brahmā viṣṇuśca rudraśca skandō vaiśravaṇō yamaḥ || 3 ||

vaidyutō jāṭharaścāgniraindhanastējasāṁ patiḥ |
dharmadhvajō vēdakartā vēdāṅgō vēdavāhanaḥ || 4 ||

kr̥taṁ trētā dvāparaśca kaliḥ sarvāmarāśrayaḥ |
kalā kāṣṭhā muhūrtāśca pakṣā māsā r̥tustathā || 5 ||

saṁvatsarakarō:’śvatthaḥ kālacakrō vibhāvasuḥ |
puruṣaḥ śāśvatō yōgī vyaktāvyaktaḥ sanātanaḥ || 6 ||

lōkādhyakṣaḥ prajādhyakṣō viśvakarmā tamōnudaḥ |
varuṇaḥ sāgarō:’mśuśca jīmūtō jīvanō:’rihā || 7 ||

bhūtāśrayō bhūtapatiḥ sarvabhūtaniṣēvitaḥ |
maṇiḥ suvarṇō bhūtādiḥ kāmadaḥ sarvatōmukhaḥ || 8 ||

jayō viśālō varadaḥ śīghragaḥ prāṇadhāraṇaḥ |
dhanvantarirdhūmakēturādidēvō:’ditēḥ sutaḥ || 9 ||

dvādaśātmāravindākṣaḥ pitā mātā pitāmahaḥ |
svargadvāraṁ prajādvāraṁ mōkṣadvāraṁ triviṣṭapam || 10 ||

dēhakartā praśāntātmā viśvātmā viśvatōmukhaḥ |
carācarātmā sūkṣmātmā maitrēṇa vapuṣānvitaḥ || 11 ||

ētadvai kīrtanīyasya sūryasyaiva mahātmanaḥ |
nāmnāmaṣṭōttaraśataṁ prōktaṁ śakrēṇa dhīmatā || 12 ||

śakrācca nāradaḥ prāptō dhaumyaśca tadanantaram |
dhaumyādyudhiṣṭhiraḥ prāpya sarvān kāmānavāptavān || 13 ||

surapitr̥gaṇayakṣasēvitaṁ
hyasuraniśācarasiddhavanditam |
varakanakahutāśanaprabhaṁ
tvamapi manasyabhidhēhi bhāskaram || 14 ||

sūryōdayē yastu samāhitaḥ paṭhēt
sa putralābhaṁ dhanaratnasañcayān |
labhēta jātismaratāṁ sadā naraḥ
smr̥tiṁ ca mēdhāṁ ca sa vindatē pumān || 15 ||

imaṁ stavaṁ dēvavarasya yō naraḥ
prakīrtayēcchuddhamanāḥ samāhitaḥ |
sa mucyatē śōkadavāgnisāgarā-
-llabhēta kāmānmanasā yathēpsitān || 16 ||

iti śrīmanmahābhāratē āraṇyakaparvaṇi tr̥tīyō:’dhyāyē śrī sūryāṣṭōttaraśatanāma stōtram ||


See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed