Trideva Kruta Ravi Stuti – śrī ravi stutiḥ (tridēva kr̥tam)


dr̥ṣṭvaivaṁ dēvadēvasya rūpaṁ bhānōrmahātmanaḥ |
vismayōtphullanayanāstuṣṭavustē divākaram || 1 ||

kr̥tāñjalipuṭō bhūtvā brahmā stōtuṁ pracakramē |
praṇamya śirasā bhānumidaṁ vacanamabravīt || 2 ||

brahmōvāca |
namastē dēvadēvēśa sahasrakiraṇōjjvala |
lōkadīpa namastē:’stu namastē kōṇavallabha || 3 ||

bhāskarāya namō nityaṁ khaṣōlkāya namō namaḥ |
viṣṇavē kālacakrāya sōmāyāmitatējasē || 4 ||

namastē pañcakālāya indrāya vasurētasē |
khagāya lōkanāthāya ēkacakrarathāya ca || 5 ||

jagaddhitāya dēvāya śivāyāmitatējasē |
tamōghnāya surūpāya tējasāṁ nidhayē namaḥ || 6 ||

arthāya kāmarūpāya dharmāyāmitatējasē |
mōkṣāya mōkṣarūpāya sūryāya ca namō namaḥ || 7 ||

krōdhalōbhavihīnāya lōkānāṁ sthitihētavē |
śubhāya śubharūpāya śubhadāya śubhātmanē || 8 ||

śāntāya śāntarūpāya śāntayē:’smāsu vai namaḥ |
namastē brahmarūpāya brāhmaṇāya namō namaḥ || 9 ||

brahmadēvāya brahmarūpāya brahmaṇē paramātmanē |
brahmaṇē ca prasādaṁ vai kuru dēva jagatpatē || 10 ||

ēvaṁ stutvā raviṁ brahmā śraddhayā parayā vibhō |
tūṣṇīmāsīnmahābhāga prahr̥ṣṭēnāntarātmanā || 11 ||

brahmaṇō:’nantaraṁ rudraḥ stōtraṁ cakrē vibhāvasōḥ |
tripurārirmahātējāḥ praṇamya śirasā ravim || 12 ||

mahādēva uvāca |
jaya bhāva jayājēya jaya haṁsa divākara |
jaya śambhō mahābāhō khaga gōcara bhūdhara || 13 ||

jaya lōkapradīpēna jaya bhānō jagatpatē |
jaya kāla jayā:’nanta saṁvatsara śubhānana || 14 ||

jaya dēvā:’ditēḥ putra kaśyapānandavardhana |
tamōghna jaya saptēśa jaya saptāśvavāhana || 15 ||

grahēśa jaya kāntīśa jaya kālēśa śaṅkara |
arthakāmēśa dharmēśa jaya mōkṣēśa śarmada || 16 ||

jaya vēdāṅgarūpāya graharūpāya vai gataḥ |
satyāya satyarūpāya surūpāya śubhāya ca || 17 ||

krōdhalōbhavināśāya kāmanāśāya vai jaya |
kalmāṣapakṣirūpāya yatirūpāya śambhavē || 18 ||

viśvāya viśvarūpāya viśvakarmāya vai jaya |
jayōṅkāra vaṣaṭkāra svāhākāra svadhāya ca || 19 ||

jayāśvamēdharūpāya cāgnirūpāryamāya ca |
saṁsārārṇavapītāya mōkṣadvārapradāya ca || 20 ||

saṁsārārṇavamagnasya mama dēva jagatpatē |
hastāvalambanō dēva bhava tvaṁ gōpatē:’dbhuta || 21 ||

īśō:’pyēvamahīnāṅgaṁ stutvā bhānuṁ prayatnataḥ |
virarāja mahārāja praṇamya śirasā ravim || 22 ||

atha viṣṇurmahātējāḥ kr̥tāñjalipuṭō ravim |
uvāca rājaśārdūla bhaktyā śraddhāsamanvitaḥ || 23 ||

viṣṇuruvāca |
namāmi dēvadēvēśaṁ bhūtabhāvanamavyayam |
divākaraṁ raviṁ bhānuṁ mārtaṇḍaṁ bhāskaraṁ bhagam || 24 ||

indraṁ viṣṇuṁ hariṁ haṁsamarkaṁ lōkaguruṁ vibhum |
trinētraṁ tryakṣaraṁ tryaṅgaṁ trimūrtiṁ trigatiṁ śubham || 25 ||

ṣaṇmukhāya namō nityaṁ trinētrāya namō namaḥ |
caturviṁśatipādāya namō dvādaśapāṇinē || 26 ||

namastē bhūtapatayē lōkānāṁ patayē namaḥ |
dēvānāṁ patayē nityaṁ varṇānāṁ patayē namaḥ || 27 ||

tvaṁ brahmā tvaṁ jagannāthō rudrastvaṁ ca prajāpatiḥ |
tvaṁ sōmastvaṁ tathādityastvamōṅkāraka ēva hi || 28 ||

br̥haspatirbudhastvaṁ hi tvaṁ śukrastvaṁ vibhāvasuḥ |
yamastvaṁ varuṇastvaṁ hi namastē kaśyapātmaja || 29 ||

tvayā tatamidaṁ sarvaṁ jagat sthāvarajaṅgamam |
tvatta ēva samutpannaṁ sadēvāsuramānuṣam || 30 ||

brahmā cāhaṁ ca rudraśca samutpannā jagatpatē |
kalpādau tu purā dēva sthitayē jagatō:’nagha || 31 ||

namastē vēdarūpāya ahnarūpāya vai namaḥ |
namastē jñānarūpāya yajñāya ca namō namaḥ || 32 ||

prasīdāsmāsu dēvēśa bhūtēśa kiraṇōjjvala |
saṁsārārṇavamagnānāṁ prasādaṁ kuru gōpatē |
vēdāntāya namō nityaṁ namō yajñakalāya ca || 33 ||

iti śrībhaviṣyē mahāpurāṇē brāhmēparvaṇi tripañcāśaduttaraśatatamō:’dhyāyē tridēvakr̥ta śrī ravi stutiḥ |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed