Sri Surya Stotram 2 (Deva Krutham) – śrī sūrya stōtram 2 (dēva kr̥tam)


dēvā ūcuḥ |
namastē r̥ksvarūpāya sāmarūpāya tē namaḥ |
yajuḥ svarūparūpāya sāmnāṁ dhāmavatē namaḥ || 1 ||

jñānaikadhāmabhūtāya nirdhūtatamasē namaḥ |
śuddhajyōtiḥ svarūpāya viśuddhāyāmalātmanē || 2 ||

cakriṇē śaṅkhinē dhāmnē śārṅgiṇē padminē namaḥ |
variṣṭhāya varēṇyāya parasmai paramātmanē || 3 ||

namō:’khilajagadvyāpisvarūpāyātmamūrtayē |
sarvakāraṇabhūtāya niṣṭhāyai jñānacētasām || 4 ||

namaḥ sūryasvarūpāya prakāśātmasvarūpiṇē |
bhāskarāya namastubhyaṁ tathā dinakr̥tē namaḥ || 5 ||

śarvarīhētavē caiva sandhyājyōtsnākr̥tē namaḥ |
tvaṁ sarvamētadbhagavan jagadudbhramatā tvayā || 6 ||

bhramatyā viddhamakhilaṁ brahmāṇḍaṁ sacarācaram |
tvadaṁśubhiridaṁ spr̥ṣṭaṁ sarvaṁ sañjāyatē śuciḥ || 7 ||

kriyatē tvatkaraiḥ sparśājjalādīnāṁ pavitratā |
hōmadānādikō dharmō nōpakārāya jāyatē || 8 ||

tāvadyāvanna samyōgi jagadētat tvadaṁśubhiḥ |
r̥castē sakalā hyētā yajūṁṣyētāni cānyataḥ || 9 ||

sakalāni ca sāmāni nipatanti tvadaṅgataḥ |
r̥ṅmayastvaṁ jagannātha tvamēva ca yajurmayaḥ || 10 ||

yataḥ sāmamayaścaiva tatō nātha trayīmayaḥ |
tvamēva brahmaṇō rūpaṁ paraṁ cāparamēva ca || 11 ||

mūrtāmūrtastathā sūkṣmaḥ sthūlarūpastathā sthitaḥ |
nimēṣakāṣṭhādimayaḥ kālarūpaḥ kṣayātmakaḥ |
prasīda svēcchayā rūpaṁ svatējaḥ śamanaṁ kuru || 12 ||

idaṁ stōtravaraṁ ramyaṁ śrōtavyaṁ śraddhayā naraiḥ |
śiṣyō bhūtvā samādhisthō dattvā dēyaṁ gurōrapi || 13 ||

iti śrīmārkaṇḍēyapurāṇē pañcasaptatitamō:’dhyāyē dēva kr̥ta śrī sūrya stōtram |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed