Tiruppavai – तिरुप्पावै


नीळा तुंग स्तनगिरितटी सुप्तमुद्बोध्य कृष्णं
पारार्थ्यं स्वं श्रुतिशतशिरः सिद्धमध्यापयंती ।
स्वोच्छिष्टायां स्रजि निगळितं या बलात्कृत्य भुंक्ते
गोदा तस्यै नम इदमिदं भूय एवास्तु भूयः ॥

अन्न वयल् पुदुवै याण्डाळ् अरंगर्कु
पन्नु तिरुप्पावै प्पल् पदियम्, इन्निशैयाल्
पाडिक्कॊडुत्ताळ् नर्पामालै,
पूमालै शूडिक्कॊडुत्ताळै च्चोल्लु,
शूडिक्कोडुत्त शुडर्कोडिये तोल्पावै,
पाडियरुळवल्ल पल्वळैयाय्, नाडि नी
वेंगडवर्केन्नै विदि येन्र इम्माट्रम्,
नान् कडवा वण्णमे नल्कु.

————-

मार्गळि’त् तिंगळ् मदिनिरैन्द नन्नाळाल् ,
नीराड प्पोदुवीर् पोदुमिनो नेरिळै’यीर् ,
शीर् मल्गुमाय्पाडि शेल्वच्चिरुमीर्गाळ् ,
कूर् वेल् कोडुन्दोळि’लन् नन्दगोपन् कुमरन् ,
एरार्न्द कण्णि यशोदै यिळं शिङ्गं ,
कार्मेनि च्चेंगण् कदिर् मतियम्बोल् मुगत्तान्,
नारायणने नमक्के परै तरुवान् ,
पारोर् पुगळ’ प्पडिन्देलोरेम्बावाय् ॥ १ ॥

वैयत्तु वाळ्’वीर्गाळ् नामुं नं पावैक्कु,
शेय्युं किरिशैगळ् केळीरो, पार्कडलुळ्
पैय त्तुयिन्र परम नडिपाडि,
नेय्युण्णों पालुण्णों नाट्काले नीराडि,
मैयिट्टेळु’तों मलरिट्टु नां मुडियोम्,
शेय्यादन शेय्यों तीक्कुरळै चेन्रोदोम्,
ऐयमुं पिच्चैयुमान्दनैयुं कैकाट्टि,
उय्युमारेण्णि उगन्देलोरेम्बावाय् ॥ २ ॥

ओंगि युलगळन्द उत्तमन् पेर् पाडि,
नांगळ् नं पावैक्कुच्चाट्रि नीराडिनाल्,
तींगिन्रि नाडेल्लां तिंगळ् मुम्मारि पेय्दु,
ओंगु पेरुं शेन्नेलूडु कयलुगळ,
पूंगुवळैप्पोदिल् प्पोरिवण्डु कण्पडुप्प,
तेंगादे पुक्किरुन्दु शीर्त मुलैपट्रि वांग,
क्कुडं निरैक्कुं वळ्ळल् पेरुं पशुक्कळ्,
नींगाद शेल्वं निरैन्देलोरेम्बावाय् ॥ ३ ॥

आळि’मळै’ क्कण्णा ओन्रु नी कैकरवेल्,
आळि’युळ् पुक्कु मुगन्दु कोडार्तेरि,
ऊळि’ मुदल्वनुरुवम्बोल् मेय् करुत्तु,
पाळि’यन्दोळुडै प्पर्बनाबन् कैयिल्,
आळि’पोल् मिन्नि वलम्बुरिपोल् निन्रतिर्न्दु,
ताळा’दे शार्ङ्गमुदैत्त शरमळै’ पोल्,
वाळ’ वुलकिनिल् पेय्दिडाय्, नांगळुं
मार्कळि’ नीराड मगिळ्’न्देलोरेम्बावाय् ॥ ४ ॥

मायनै मन्नु वडमदुरै मैन्दनै,
तूय पेरुनीर् यमुनै त्तुरैवनै,
आयर् कुलत्तिनिल् तोन्रुं अणि विळक्कै,
तायै क्कुडल् विळक्कं शेय्द दामोदरनै,
तूयोमाय् वन्दु नां तूमलर् तूवित्तोळु’दु,
वायिनाल् पाडि मनत्तिनाल् शिन्दिक्क,
पोय पिळै’युं पुगुदरुवा निन्रनवुम्,
तीयिनिल् तूशागुं शेप्पेलोरेम्बावाय् ॥ ५ ॥

पुळ्ळुं शिलम्बिन काण् पुळ्ळरैयन् कोयिलिल्,
वेळ्ळै विळिशङ्गिन् पेररवं केट्टिलैयो ?
पिळ्ळाय् एळु’न्दिराय् पेय् मुलै नंजुंडु,
कळ्ळच्चगडं कलक्कळि’य क्कालोच्चि,
वेळ्ळत्तरविल् तुयिलमर्न्द वित्तिनै,
उळ्ळत्तुक्कोंडु मुनिवर्गळुं योगिगळुम्,
मेळ्ळवेळु’न्दु अरियेन्र पेररवम्,
उळ्ळं पुगुन्दु कुळिर्न्देलोरेम्बावाय् ॥ ६ ॥

कीशु कीशेन्रेंगुं आनैच्चात्तन्,
कलन्दु पेशिन पेच्चरवं केट्टिलैयो पेय् प्पेण्णे,
काशुं पिरप्पुं कलकलप्प कैपेर्तु,
वाश नरुंकुळ’लायिच्चियर्, मत्तिनाल्
ओशै प्पडुत्त त्तयिररवं केट्टिलैयो,
नायग प्पेण्पिळ्ळाय् नारायणन् मूर्ति,
केशवनै प्पाडवुं नी केट्टे किडत्तियो,
देशमुडैयाय् तिरवेलोरेम्बावाय् ॥ ७ ॥

कीळ्’वानं वेळ्ळेन्रु एरुमै शिरुवीडु,
मेय्वान् परन्दन काण् मिक्कुळ्ळ पिळ्ळैगळुम्,
पोवान् पोगिन्रारै प्पोगामल् कात्तु,
उन्नैक्कूवुवान् वन्दु निन्रोम्, कोदुगलमुडैय
पावाय् एळु’न्दिराय् पाडिप्परै कोंडु,
मावाय् पिळन्दानै मल्लरै माट्टिय,
देवादिदेवनै शेन्रु नां शेवित्ताल्,
आवावेन्राराय्न्दरुळेलोरेम्बावाय् ॥ ८ ॥

तूमणिमाडत्तु च्चुट्रुं विळक्केरिय,
तूपं कमळ’ त्तुयिलणै मेल् कण्वळरुम्,
मामान् मगळे मणिक्कदवं ताळ् तिरवाय्,
मामीर् अवळै एळुप्पीरो, उन् मगळ् तान्
ऊमैयो ? अन्रि च्चेविडो, अनन्दलो ?,
एम प्पेरुन्दुयिल् मन्दिरप्पट्टाळो ?,
मामायन् मादवन् वैकुन्दन् एन्रेन्रु,
नामं पलवुं नविन्रेलोरेम्बावाय् ॥ ९ ॥

नोट्रु च्चुवर्क्कं पुगुगिन्र अम्मनाय्,
माट्रमुं तारारो वाशल् तिरवादार्,
नाट्र त्तुळा’य् मुडि नारायणन्, नम्माल्
पोट्र प्परै तरुं पुण्णियनाल्,
पण्डोरुनाळ् कूट्रत्तिन् वाय् वीळ्’न्द कुंबकरणनुम्,
तोट्रुमुनक्के पेरुन्दुयिल् तान् तन्दानो ?,
आट्र वनन्दलुडैयाय् अरुंगलमे,
तेट्रमाय् वन्दु तिरवेलोरेम्बावाय् ॥ १० ॥

कट्रुक्करवै क्कणंगळ् पलकरन्दु,
शेट्रार् तिरलळि’य च्चेन्रु शेरुच्चेय्युम्,
कुट्रमोन्रिल्लाद कोवलर् तं पोर्कोडिये,
पुट्ररवल्गुल् पुनमयिले पोदराय्,
शुट्रत्तु तोळि’मारेल्लारुं वन्दु, निन्
मुट्रं पुगुन्दु मुगिल् वण्णन् पेर् पाड,
शिट्रादे पेशादे शेल्व प्पेंडाट्टि,
नी एट्रुक्कुरंगुं पोरुळेलोरेम्बावाय् ॥ ११ ॥

कनैत्तिळं कट्रेरुमै कन्रुक्किरंगि,
निनैत्तु मुलै वळि’ये निन्रु पाल् शोर,
ननैत्तिल्लं शेराक्कुं नर्चेल्वन् तंगाय्,
पनित्तलै वीळ’ निन् वाशर् कडै पट्रि,
शिनत्तिनाल् तेन्निलंगै क्कोमानै च्चेट्र,
मनत्तुक्किनियानै प्पाडवुं नी वाय् तिरवाय्,
इनित्तानेळु’न्दिराय् ईदेन्न पेरुरक्कम्,
अनैत्तिल्लत्तारु मरिन्देलोरेम्बावाय् ॥ १२ ॥

पुळ्ळिन् वाय् कीण्डानै प्पोल्ला वरक्कनै
क्किळ्ळि क्कळैन्दानै क्कीर्तिमै पाडिप्पोय्,
पिळ्ळैगळेल्लारुं पावैक्कळंबुक्कार्,
वेळ्ळि येळु’न्दु वियाळ’मुरंगिट्रु,
पुळ्ळुं शिलम्बिन काण्! पोदरिक्कण्णिनाय्,
कुळ्ळक्कुळिर क्कुडैन्दु नीराडादे,
पळ्ळिक्किडत्तियो पावाय्! नी नन्नाळाल्,
कळ्ळं तविर्न्दु कलन्देलोरेम्बावाय् ॥ १३ ॥

उंगळ् पुळै’क्कडै त्तोट्टत्तु वावियुळ्,
शेंगळु’ नीर् वाय् नेगिळ्’न्दु अम्बल् वाय् कूम्बिन काण्,
शेंगल् पोडि क्कूरै वेण्बल् तवत्तवर्,
तंगळ् तिरुक्कोयिल् शंगिडुवान् पोगिन्रार्,
एंगळै मुन्नं एळु’प्पुवान् वाय् पेशुम्,
नंगाय् एळु’न्दिराय् नाणादाय् नावुडैयाय्,
शंगोडु शक्करमेन्दुं तडक्कैयन्,
पंगयक्कण्णानै प्पाडेलोरेम्बावाय् ॥ १४ ॥

एल्ले! इळंकिळिये इन्नमुरंगुदियो,
शिल्लेन्रळै’येन्मिन् नंगैमीर् पोदरुगिन्रेन्,
वल्लै उन् कट्टुरैगळ् पंडे युन् वायरिदुम्,
वल्लीर्गळ् नींगळे नानेदानायिडुग,
ओल्लै नी पोदाय् उनक्केन्न वेरुडैयै,
एल्लारुं पोन्दारो? पोन्दार् पोन्देण्णिक्कोळ्,
वल्लानै कोन्रानै माट्रारै माट्रळि’क्क
वल्लानै, मायानै पाडेलोरेम्बावाय् ॥ १५ ॥

नायगनाय् निन्र नन्दगोपनुडैय
कोयिल् काप्पाने, कोडित्तोन्रुं तोरण
वायिल् काप्पाने, मणिक्कदवं ताळ् तिरवाय्,
आयर् शिरुमियरोमुक्कु, अरैपरै
मायन् मणिवण्णन् नेन्नले वाय् नेर्न्दान्,
तूयोमाय् वन्दों तुयिलेळ’प्पाडुवान्,
वायाल् मुन्नमुन्नं माट्रादे अम्मा, नी
नेय निलैक्कदवं नीक्केलोरेम्बावाय् ॥ १६ ॥

अम्बरमे तण्णीरे शोरे अरं शेय्युम्,
एम्बेरुमान् नन्दगोपाला एळु’न्दिराय्,
कोम्बनार्क्केल्लां कोळुन्दे कुल विळक्के,
एम्बेरुमाट्टि यशोदाय् अरिवुराय्,
अम्बरमूडरुत्तु ओंगि उलगळन्द,
उम्बर् कोमाने! उरंगादेळु’न्दिराय्,
शें पोर्कळ’लडि च्चेल्वा बलदेवा,
उम्बियुं नीयुमुरंगेलोरेम्बावाय् ॥ १७ ॥

उन्दु मद गळिट्रनोडाद तोळ्वलियन्,
नन्दगोपालन् मरुमगळे! नप्पिन्नाय्!,
गन्दं कमळु’ं कुळ’ली कडैतिरवाय्,
वन्दु एंगुं कोळि’ यळै’त्तन काण्, मादवि
पन्दल् मेल् पल्काल् कुयिलिनंगळ् कूविन काण्,
पन्दार् विरलि उन् मैत्तुनन् पेर् पाड,
शेन्दामरै क्कैयाल् शीरार् वळैयोळिप्प,
वन्दु तिरवाय् मगिळ्’न्देलोरेम्बावाय् ॥ १८ ॥

कुत्तु विळक्केरिय क्कोट्टुक्काल् कट्टिल् मेल्,
मेत्तेन्र पंचशयनत्तिन् मेलेरि,
कोत्तलर् पूंगुळ’ल् नप्पिन्नै कोंगैमेल्,
वैत्तु क्किडन्द मलर् मार् पा वाय् तिरवाय्,
मैत्तडं कण्णिनाय् नीयुन् मणाळनै,
एत्तनै पोदुं तुयिलेळ’वोट्टाय् काण्,
एत्तनैयेलुं पिरिवाट्र गिल्लैयाल्,
तत्तुवमन्रु तगवेलोरेम्बावाय् ॥ १९ ॥

मुप्पत्तु मूवरमरर्कु मुन् शेन्रु,
कप्पं तविर्कुं कलिये तुयिलेळा’य्,
शेप्पमुडैयाय् तिरलुडैयाय्, शेट्रार्कु
वेप्पं कोडुक्कुं विमला तुयिलेळा’य्,
शेप्पन्न मेन्मुलै शेव्वायि शिरुमरुंगुल्,
नप्पिन्नै नंगाय् तिरुवे तुयिलेळा’य्,
उक्कमुं तट्टोळियुं तन्दुन् मणाळनै,
इप्पोदे येम्मै नीराट्टेलोरेम्बावाय् ॥ २० ॥

एट्र कलंगळ् एदिर्पोंगि मीदळिप्प,
माट्रादे पाल् शोरियुं वळ्ळल् पेरुं पशुक्कळ्,
आट्रप्पडैत्तान् मगने अरिवुराय्,
ऊट्रमुडैयाय् पेरियाय्, उलगिनिल्
तोट्रमाय् निन्र शुडरे तुयिलेळा’य्,
माट्रारुनक्कु वलितोलैन्दु उन् वाशर्कण्,
आट्रादु वन्दु उन्नडि पणियुमापोले,
पोट्रियां वन्दों पुगळ्’न्देलोरेम्बावाय् ॥ २१ ॥

अंगण् मा ञालत्तरशर्, अभिमान
बंगमाय् वन्दु निन् पळ्ळिक्कट्टिर्कीळे’,
शंगमिरुप्पार् पोल् वन्दु तलैप्पेय्दोम्,
किंकिणि वाय्च्चेय्द तामरै प्पूप्पोले,
शेंगण् शिरुच्चिरिदे येम्मेल् विळि’यावो,
तिंगळुमादित्तियनु मेळु’न्दार्पोल्,
अंगणिरण्डुंकोण्डु एंगळ् मेल् नोक्कुदियेल्,
एंगळ् मेल् शापमिळि’न्देलोरेम्बावाय् ॥ २२ ॥

मारिमलै मुळै’ञ्जिल् मन्नि क्किडन्दुरंगुम्,
शीरिय शिंगमरिवुट्रु त्तीविळि’त्तु,
वेरि मयिर्प्पोंग वेप्पाडुं पेर्न्दुउदरि,
मूरि निमिर्न्दु मुळ’ंगि प्पुरप्पट्टु,
पोदरुमा पोले नी पूवैप्पूवण्णा, उन्
कोयिल् निन्रु इंगने पोन्दरुळि, कोप्पुडैय
शीरिय शिंगाशनत्तिरुन्दु, यां वन्द
कारियमाराय्न्दरुळेलोरेम्बावाय् ॥ २३ ॥

अन्रु इव्वुलगमळन्दाय् अडिपोट्रि,
शेन्रंगुत् तेन्निलंगै शेट्राय् तिरल् पोट्रि,
पोन्र च्चगडमुदैत्ताय् पुगळ्’ पोट्रि,
कन्रु कुणिला वेरिन्दाय् कळ’ल् पोट्रि,
कुन्रु कुडैयाय् एडुत्ताय् गुणं पोट्रि,
वेन्रु पगै केडुक्कुं निन्कैयिल् वेल् पोट्रि,
एन्रेन्रुन् शेवगमे येत्ति प्परै कोळ्वान्,
इन्रु यां वन्दों इरन्देलोरेम्बावाय् ॥ २४ ॥

ओरुत्ति मगनाय् प्पिरन्दु, ओरिरविल्
ओरुत्ति मगनाय् ओळित्तु वळर,
तरिक्किलानागित्तान् तींगु निनैन्द,
करुत्तै प्पिळै’प्पित्तु क्कंजन् वयिट्रिल्,
नेरुप्पेन्न निन्र नेडुमाले, उन्नै
अरुत्तित्तु वन्दों परै तरुदियागिल्,
तिरुत्तक्क शेल्वमुं शेवगमुं यांपाडि,
वरुत्तमुं तीर्न्दु मगिळ्’न्देलोरेम्बावाय् ॥ २५ ॥

माले ! मणिवण्णा ! मार्गळि’ नीराडुवान्,
मेलैयार् शेय्वनगळ् वेंडुवन केट्टियेल्,
ञालत्तैयेल्लां नडुंग मुरल्वन,
पालन्न वण्णत्तु उन् पांचजन्नियमे,
पोल्वन शंगंगळ् पोय्प्पाडुडैयनवे,
शालप्पेरुं परैये पल्लांडिशैप्पारे,
कोल विळक्के कोडिये वितानमे,
आलिनिलैयाय् अरुळेलोरेम्बावाय् ॥ २६ ॥

कूडारै वेल्लुं शीर् गोविंदा, उन् तन्नै
पाडि परै कोण्डु यां पेरु शम्मानम्,
नाडु पुगळुं परिशिनाल् नन्राग,
शूडगमे तोळ् वळैये तोडे शेविप्पूवे,
पाडगमे एन्रनैय पल्गलनुं यामणिवोम्,
आडै युडुप्पों अदन् पिन्ने पार्शोरु,
मूड नेय् पेय्दु मुळ’ंगै वळि’वार,
कूडियिरुन्दु कुळिर्न्देलोरेम्बावाय् ॥ २७ ॥

करवैगळ् पिन् शेन्रु कानं शेर्न्दुण्बोम्,
अरिवोन्रु मिल्लाद वाय्क्कुलत्तु, उन्तन्नै
पिरवि पेरुन्दनै प्पुण्णियुं यामुडैयोम्,
कुरै ओन्रुमिल्लाद गोविंदा, उन् तन्नोडु
उरवेल् नमक्कु इंगोळि’क्क ओळि’यादु,
अरियाद पिळ्ळैगळों अन्बिनाल्, उन् तन्नै
शिरुपेरळै’त्तनवुं शीरि यरुळादे,
इरैवा! नी ताराय् परै येलोरेम्बावाय् ॥ २८ ॥

शिट्रं शिरु काले वंदुन्नै शेवित्तु, उन्
पोट्रामरै अडिये पोट्रुं पोरुळ् केळाय्,
पेट्रं मेय्त्तुण्णुं कुलत्तिल् पिरन्दु, नी
कुट्रेवल् एंगळै कोळ्ळामल् पोगादु,
इट्रै परै कोळ्वानन्रु काण् गोविंदा,
एट्रैक्कुं एळ्’ एळ्’ पिरविक्कुम्, उन् तन्नोडु
उट्रोमे यावों उनक्के नां आट्चेय्वोम्,
मट्रै नं कामंगळ् माट्रेलोरेम्बावाय् ॥ २९ ॥

वंगक्कडल् कडैन्द मादवनै केशवनै,
तिंगळ् तिरुमुगत्तु च्चेयिळै’यार् शेन्रिरैंजि,
अंगप्परै कोंडवाट्रै, अणिपुदुवै
पैंगमलत् तण्तेरियल् पट्टर् पिरान् कोदै शोन्न,
शंग त्तमिळ्’ मालै मुप्पदुं तप्पामे,
इंगु इप्परिशुरैप्पार् ईरिरंडु माल्वरैत्तोळ्,
शेंगन् तिरुमुगत्तु च्चेल्व त्तिरुमालाल्,
एंगुं तिरुवरुळ् पेट्रु इन्बुरुवरेम्बावाय् ॥ ३० ॥

आंडाळ् तिरुवडिगळे शरणम् ॥


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed