Tiruppavai – tiruppāvai


nīḷā tuṁga stanagiritaṭī suptamudbōdhya kr̥ṣṇaṁ
pārārthyaṁ svaṁ śrutiśataśiraḥ siddhamadhyāpayaṁtī |
svōcchiṣṭāyāṁ sraji nigaḷitaṁ yā balātkr̥tya bhuṁktē
gōdā tasyai nama idamidaṁ bhūya ēvāstu bhūyaḥ ||

anna vayal puduvai yāṇḍāḷ araṁgarku
pannu tiruppāvai ppal padiyam, inniśaiyāl
pāḍikkoḍuttāḷ narpāmālai,
pūmālai śūḍikkoḍuttāḷai ccōllu,
śūḍikkōḍutta śuḍarkōḍiyē tōlpāvai,
pāḍiyaruḷavalla palvaḷaiyāy, nāḍi nī
vēṁgaḍavarkēnnai vidi yēnra immāṭram,
nān kaḍavā vaṇṇamē nalku.

————-

mārgaḷi’t tiṁgaḷ madinirainda nannāḷāl ,
nīrāḍa ppōduvīr pōduminō nēriḷai’yīr ,
śīr malgumāypāḍi śēlvaccirumīrgāḷ ,
kūr vēl kōḍundōḷi’lan nandagōpan kumaran ,
ērārnda kaṇṇi yaśōdai yiḷaṁ śiṅgaṁ ,
kārmēni ccēṁgaṇ kadir matiyambōl mugattān,
nārāyaṇanē namakkē parai taruvān ,
pārōr pugaḷa’ ppaḍindēlōrēmbāvāy || 1 ||

vaiyattu vāḷ’vīrgāḷ nāmuṁ naṁ pāvaikku,
śēyyuṁ kiriśaigaḷ kēḷīrō, pārkaḍaluḷ
paiya ttuyinra parama naḍipāḍi,
nēyyuṇṇōṁ pāluṇṇōṁ nāṭkālē nīrāḍi,
maiyiṭṭēḷu’tōṁ malariṭṭu nāṁ muḍiyōm,
śēyyādana śēyyōṁ tīkkuraḷai cēnrōdōm,
aiyamuṁ piccaiyumāndanaiyuṁ kaikāṭṭi,
uyyumārēṇṇi ugandēlōrēmbāvāy || 2 ||

ōṁgi yulagaḷanda uttaman pēr pāḍi,
nāṁgaḷ naṁ pāvaikkuccāṭri nīrāḍināl,
tīṁginri nāḍēllāṁ tiṁgaḷ mummāri pēydu,
ōṁgu pēruṁ śēnnēlūḍu kayalugaḷa,
pūṁguvaḷaippōdil ppōrivaṇḍu kaṇpaḍuppa,
tēṁgādē pukkirundu śīrta mulaipaṭri vāṁga,
kkuḍaṁ niraikkuṁ vaḷḷal pēruṁ paśukkaḷ,
nīṁgāda śēlvaṁ niraindēlōrēmbāvāy || 3 ||

āḷi’maḷai’ kkaṇṇā ōnru nī kaikaravēl,
āḷi’yuḷ pukku mugandu kōḍārtēri,
ūḷi’ mudalvanuruvambōl mēy karuttu,
pāḷi’yandōḷuḍai pparbanāban kaiyil,
āḷi’pōl minni valamburipōl ninratirndu,
tāḷā’dē śārṅgamudaitta śaramaḷai’ pōl,
vāḷa’ vulakinil pēydiḍāy, nāṁgaḷuṁ
mārkaḷi’ nīrāḍa magiḷ’ndēlōrēmbāvāy || 4 ||

māyanai mannu vaḍamadurai maindanai,
tūya pērunīr yamunai tturaivanai,
āyar kulattinil tōnruṁ aṇi viḷakkai,
tāyai kkuḍal viḷakkaṁ śēyda dāmōdaranai,
tūyōmāy vandu nāṁ tūmalar tūvittōḷu’du,
vāyināl pāḍi manattināl śindikka,
pōya piḷai’yuṁ pugudaruvā ninranavum,
tīyinil tūśāguṁ śēppēlōrēmbāvāy || 5 ||

puḷḷuṁ śilambina kāṇ puḷḷaraiyan kōyilil,
vēḷḷai viḷiśaṅgin pēraravaṁ kēṭṭilaiyō ?
piḷḷāy ēḷu’ndirāy pēy mulai naṁjuṁḍu,
kaḷḷaccagaḍaṁ kalakkaḷi’ya kkālōcci,
vēḷḷattaravil tuyilamarnda vittinai,
uḷḷattukkōṁḍu munivargaḷuṁ yōgigaḷum,
mēḷḷavēḷu’ndu ariyēnra pēraravam,
uḷḷaṁ pugundu kuḷirndēlōrēmbāvāy || 6 ||

kīśu kīśēnrēṁguṁ ānaiccāttan,
kalandu pēśina pēccaravaṁ kēṭṭilaiyō pēy ppēṇṇē,
kāśuṁ pirappuṁ kalakalappa kaipērtu,
vāśa naruṁkuḷa’lāyicciyar, mattināl
ōśai ppaḍutta ttayiraravaṁ kēṭṭilaiyō,
nāyaga ppēṇpiḷḷāy nārāyaṇan mūrti,
kēśavanai ppāḍavuṁ nī kēṭṭē kiḍattiyō,
dēśamuḍaiyāy tiravēlōrēmbāvāy || 7 ||

kīḷ’vānaṁ vēḷḷēnru ērumai śiruvīḍu,
mēyvān parandana kāṇ mikkuḷḷa piḷḷaigaḷum,
pōvān pōginrārai ppōgāmal kāttu,
unnaikkūvuvān vandu ninrōm, kōdugalamuḍaiya
pāvāy ēḷu’ndirāy pāḍipparai kōṁḍu,
māvāy piḷandānai mallarai māṭṭiya,
dēvādidēvanai śēnru nāṁ śēvittāl,
āvāvēnrārāyndaruḷēlōrēmbāvāy || 8 ||

tūmaṇimāḍattu ccuṭruṁ viḷakkēriya,
tūpaṁ kamaḷa’ ttuyilaṇai mēl kaṇvaḷarum,
māmān magaḷē maṇikkadavaṁ tāḷ tiravāy,
māmīr avaḷai ēḷuppīrō, un magaḷ tān
ūmaiyō ? anri ccēviḍō, anandalō ?,
ēma ppērunduyil mandirappaṭṭāḷō ?,
māmāyan mādavan vaikundan ēnrēnru,
nāmaṁ palavuṁ navinrēlōrēmbāvāy || 9 ||

nōṭru ccuvarkkaṁ puguginra ammanāy,
māṭramuṁ tārārō vāśal tiravādār,
nāṭra ttuḷā’y muḍi nārāyaṇan, nammāl
pōṭra pparai taruṁ puṇṇiyanāl,
paṇḍōrunāḷ kūṭrattin vāy vīḷ’nda kuṁbakaraṇanum,
tōṭrumunakkē pērunduyil tān tandānō ?,
āṭra vanandaluḍaiyāy aruṁgalamē,
tēṭramāy vandu tiravēlōrēmbāvāy || 10 ||

kaṭrukkaravai kkaṇaṁgaḷ palakarandu,
śēṭrār tiralaḷi’ya ccēnru śēruccēyyum,
kuṭramōnrillāda kōvalar taṁ pōrkōḍiyē,
puṭraravalgul punamayilē pōdarāy,
śuṭrattu tōḷi’mārēllāruṁ vandu, nin
muṭraṁ pugundu mugil vaṇṇan pēr pāḍa,
śiṭrādē pēśādē śēlva ppēṁḍāṭṭi,
nī ēṭrukkuraṁguṁ pōruḷēlōrēmbāvāy || 11 ||

kanaittiḷaṁ kaṭrērumai kanrukkiraṁgi,
ninaittu mulai vaḷi’yē ninru pāl śōra,
nanaittillaṁ śērākkuṁ narcēlvan taṁgāy,
panittalai vīḷa’ nin vāśar kaḍai paṭri,
śinattināl tēnnilaṁgai kkōmānai ccēṭra,
manattukkiniyānai ppāḍavuṁ nī vāy tiravāy,
inittānēḷu’ndirāy īdēnna pērurakkam,
anaittillattāru marindēlōrēmbāvāy || 12 ||

puḷḷin vāy kīṇḍānai ppōllā varakkanai
kkiḷḷi kkaḷaindānai kkīrtimai pāḍippōy,
piḷḷaigaḷēllāruṁ pāvaikkaḷaṁbukkār,
vēḷḷi yēḷu’ndu viyāḷa’muraṁgiṭru,
puḷḷuṁ śilambina kāṇ! pōdarikkaṇṇināy,
kuḷḷakkuḷira kkuḍaindu nīrāḍādē,
paḷḷikkiḍattiyō pāvāy! nī nannāḷāl,
kaḷḷaṁ tavirndu kalandēlōrēmbāvāy || 13 ||

uṁgaḷ puḷai’kkaḍai ttōṭṭattu vāviyuḷ,
śēṁgaḷu’ nīr vāy nēgiḷ’ndu ambal vāy kūmbina kāṇ,
śēṁgal pōḍi kkūrai vēṇbal tavattavar,
taṁgaḷ tirukkōyil śaṁgiḍuvān pōginrār,
ēṁgaḷai munnaṁ ēḷu’ppuvān vāy pēśum,
naṁgāy ēḷu’ndirāy nāṇādāy nāvuḍaiyāy,
śaṁgōḍu śakkaramēnduṁ taḍakkaiyan,
paṁgayakkaṇṇānai ppāḍēlōrēmbāvāy || 14 ||

ēllē! iḷaṁkiḷiyē innamuraṁgudiyō,
śillēnraḷai’yēnmin naṁgaimīr pōdaruginrēn,
vallai un kaṭṭuraigaḷ paṁḍē yun vāyaridum,
vallīrgaḷ nīṁgaḷē nānēdānāyiḍuga,
ōllai nī pōdāy unakkēnna vēruḍaiyai,
ēllāruṁ pōndārō? pōndār pōndēṇṇikkōḷ,
vallānai kōnrānai māṭrārai māṭraḷi’kka
vallānai, māyānai pāḍēlōrēmbāvāy || 15 ||

nāyaganāy ninra nandagōpanuḍaiya
kōyil kāppānē, kōḍittōnruṁ tōraṇa
vāyil kāppānē, maṇikkadavaṁ tāḷ tiravāy,
āyar śirumiyarōmukku, araiparai
māyan maṇivaṇṇan nēnnalē vāy nērndān,
tūyōmāy vandōṁ tuyilēḷa’ppāḍuvān,
vāyāl munnamunnaṁ māṭrādē ammā, nī
nēya nilaikkadavaṁ nīkkēlōrēmbāvāy || 16 ||

ambaramē taṇṇīrē śōrē araṁ śēyyum,
ēmbērumān nandagōpālā ēḷu’ndirāy,
kōmbanārkkēllāṁ kōḷundē kula viḷakkē,
ēmbērumāṭṭi yaśōdāy arivurāy,
ambaramūḍaruttu ōṁgi ulagaḷanda,
umbar kōmānē! uraṁgādēḷu’ndirāy,
śēṁ pōrkaḷa’laḍi ccēlvā baladēvā,
umbiyuṁ nīyumuraṁgēlōrēmbāvāy || 17 ||

undu mada gaḷiṭranōḍāda tōḷvaliyan,
nandagōpālan marumagaḷē! nappinnāy!,
gandaṁ kamaḷu’ṁ kuḷa’lī kaḍaitiravāy,
vandu ēṁguṁ kōḷi’ yaḷai’ttana kāṇ, mādavi
pandal mēl palkāl kuyilinaṁgaḷ kūvina kāṇ,
pandār virali un maittunan pēr pāḍa,
śēndāmarai kkaiyāl śīrār vaḷaiyōḷippa,
vandu tiravāy magiḷ’ndēlōrēmbāvāy || 18 ||

kuttu viḷakkēriya kkōṭṭukkāl kaṭṭil mēl,
mēttēnra paṁcaśayanattin mēlēri,
kōttalar pūṁguḷa’l nappinnai kōṁgaimēl,
vaittu kkiḍanda malar mār pā vāy tiravāy,
maittaḍaṁ kaṇṇināy nīyun maṇāḷanai,
ēttanai pōduṁ tuyilēḷa’vōṭṭāy kāṇ,
ēttanaiyēluṁ pirivāṭra gillaiyāl,
tattuvamanru tagavēlōrēmbāvāy || 19 ||

muppattu mūvaramararku mun śēnru,
kappaṁ tavirkuṁ kaliyē tuyilēḷā’y,
śēppamuḍaiyāy tiraluḍaiyāy, śēṭrārku
vēppaṁ kōḍukkuṁ vimalā tuyilēḷā’y,
śēppanna mēnmulai śēvvāyi śirumaruṁgul,
nappinnai naṁgāy tiruvē tuyilēḷā’y,
ukkamuṁ taṭṭōḷiyuṁ tandun maṇāḷanai,
ippōdē yēmmai nīrāṭṭēlōrēmbāvāy || 20 ||

ēṭra kalaṁgaḷ ēdirpōṁgi mīdaḷippa,
māṭrādē pāl śōriyuṁ vaḷḷal pēruṁ paśukkaḷ,
āṭrappaḍaittān maganē arivurāy,
ūṭramuḍaiyāy pēriyāy, ulaginil
tōṭramāy ninra śuḍarē tuyilēḷā’y,
māṭrārunakku valitōlaindu un vāśarkaṇ,
āṭrādu vandu unnaḍi paṇiyumāpōlē,
pōṭriyāṁ vandōṁ pugaḷ’ndēlōrēmbāvāy || 21 ||

aṁgaṇ mā ñālattaraśar, abhimāna
baṁgamāy vandu nin paḷḷikkaṭṭirkīḷē’,
śaṁgamiruppār pōl vandu talaippēydōm,
kiṁkiṇi vāyccēyda tāmarai ppūppōlē,
śēṁgaṇ śirucciridē yēmmēl viḷi’yāvō,
tiṁgaḷumādittiyanu mēḷu’ndārpōl,
aṁgaṇiraṇḍuṁkōṇḍu ēṁgaḷ mēl nōkkudiyēl,
ēṁgaḷ mēl śāpamiḷi’ndēlōrēmbāvāy || 22 ||

mārimalai muḷai’ñjil manni kkiḍanduraṁgum,
śīriya śiṁgamarivuṭru ttīviḷi’ttu,
vēri mayirppōṁga vēppāḍuṁ pērnduudari,
mūri nimirndu muḷa’ṁgi ppurappaṭṭu,
pōdarumā pōlē nī pūvaippūvaṇṇā, un
kōyil ninru iṁganē pōndaruḷi, kōppuḍaiya
śīriya śiṁgāśanattirundu, yāṁ vanda
kāriyamārāyndaruḷēlōrēmbāvāy || 23 ||

anru ivvulagamaḷandāy aḍipōṭri,
śēnraṁgut tēnnilaṁgai śēṭrāy tiral pōṭri,
pōnra ccagaḍamudaittāy pugaḷ’ pōṭri,
kanru kuṇilā vērindāy kaḷa’l pōṭri,
kunru kuḍaiyāy ēḍuttāy guṇaṁ pōṭri,
vēnru pagai kēḍukkuṁ ninkaiyil vēl pōṭri,
ēnrēnrun śēvagamē yētti pparai kōḷvān,
inru yāṁ vandōṁ irandēlōrēmbāvāy || 24 ||

ōrutti maganāy ppirandu, ōriravil
ōrutti maganāy ōḷittu vaḷara,
tarikkilānāgittān tīṁgu ninainda,
karuttai ppiḷai’ppittu kkaṁjan vayiṭril,
nēruppēnna ninra nēḍumālē, unnai
aruttittu vandōṁ parai tarudiyāgil,
tiruttakka śēlvamuṁ śēvagamuṁ yāṁpāḍi,
varuttamuṁ tīrndu magiḷ’ndēlōrēmbāvāy || 25 ||

mālē ! maṇivaṇṇā ! mārgaḷi’ nīrāḍuvān,
mēlaiyār śēyvanagaḷ vēṁḍuvana kēṭṭiyēl,
ñālattaiyēllāṁ naḍuṁga muralvana,
pālanna vaṇṇattu un pāṁcajanniyamē,
pōlvana śaṁgaṁgaḷ pōyppāḍuḍaiyanavē,
śālappēruṁ paraiyē pallāṁḍiśaippārē,
kōla viḷakkē kōḍiyē vitānamē,
ālinilaiyāy aruḷēlōrēmbāvāy || 26 ||

kūḍārai vēlluṁ śīr gōviṁdā, un tannai
pāḍi parai kōṇḍu yāṁ pēru śammānam,
nāḍu pugaḷuṁ pariśināl nanrāga,
śūḍagamē tōḷ vaḷaiyē tōḍē śēvippūvē,
pāḍagamē ēnranaiya palgalanuṁ yāmaṇivōm,
āḍai yuḍuppōṁ adan pinnē pārśōru,
mūḍa nēy pēydu muḷa’ṁgai vaḷi’vāra,
kūḍiyirundu kuḷirndēlōrēmbāvāy || 27 ||

karavaigaḷ pin śēnru kānaṁ śērnduṇbōm,
arivōnru millāda vāykkulattu, untannai
piravi pērundanai ppuṇṇiyuṁ yāmuḍaiyōm,
kurai ōnrumillāda gōviṁdā, un tannōḍu
uravēl namakku iṁgōḷi’kka ōḷi’yādu,
ariyāda piḷḷaigaḷōṁ anbināl, un tannai
śirupēraḷai’ttanavuṁ śīri yaruḷādē,
iraivā! nī tārāy parai yēlōrēmbāvāy || 28 ||

śiṭraṁ śiru kālē vaṁdunnai śēvittu, un
pōṭrāmarai aḍiyē pōṭruṁ pōruḷ kēḷāy,
pēṭraṁ mēyttuṇṇuṁ kulattil pirandu, nī
kuṭrēval ēṁgaḷai kōḷḷāmal pōgādu,
iṭrai parai kōḷvānanru kāṇ gōviṁdā,
ēṭraikkuṁ ēḷ’ ēḷ’ piravikkum, un tannōḍu
uṭrōmē yāvōṁ unakkē nāṁ āṭcēyvōm,
maṭrai naṁ kāmaṁgaḷ māṭrēlōrēmbāvāy || 29 ||

vaṁgakkaḍal kaḍainda mādavanai kēśavanai,
tiṁgaḷ tirumugattu ccēyiḷai’yār śēnriraiṁji,
aṁgapparai kōṁḍavāṭrai, aṇipuduvai
paiṁgamalat taṇtēriyal paṭṭar pirān kōdai śōnna,
śaṁga ttamiḷ’ mālai muppaduṁ tappāmē,
iṁgu ippariśuraippār īriraṁḍu mālvaraittōḷ,
śēṁgan tirumugattu ccēlva ttirumālāl,
ēṁguṁ tiruvaruḷ pēṭru inburuvarēmbāvāy || 30 ||

āṁḍāḷ tiruvaḍigaḷē śaraṇam ||


See more vividha stōtrāṇi for chanting. See more śrī viṣṇu stōtrāṇi for chanting. See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed