Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śānti ślokāḥ –
indro:’nalo daṇḍadharaśca rakṣaḥ
prācetaso vāyu kubera śarvāḥ |
majjanma r̥kṣe mama rāśi saṁsthe
sūryoparāgaṁ śamayantu sarve ||
grahaṇa pīḍā parihāra ślokāḥ –
yo:’sau vajradharo devaḥ ādityānāṁ prabhurmataḥ |
sahasranayanaḥ śakraḥ grahapīḍāṁ vyapohatu || 1
mukhaṁ yaḥ sarvadevānāṁ saptārciramitadyutiḥ |
candrasūryoparāgotthāṁ agniḥ pīḍāṁ vyapohatu || 2
yaḥ karmasākṣī lokānāṁ yamo mahiṣavāhanaḥ |
candrasūryoparāgotthāṁ grahapīḍāṁ vyapohatu || 3
rakṣo gaṇādhipaḥ sākṣāt pralayānalasannibhaḥ |
ugraḥ karālo nir-r̥tiḥ grahapīḍāṁ vyapohatu || 4
nāgapāśadharo devaḥ sadā makaravāhanaḥ |
varuṇo jalalokeśo grahapīḍāṁ vyapohatu || 5
yaḥ prāṇarūpo lokānāṁ vāyuḥ kr̥ṣṇamr̥gapriyaḥ |
candrasūryoparāgotthāṁ grahapīḍāṁ vyapohatu || 6
yo:’sau nidhipatirdevaḥ khaḍgaśūladharo varaḥ |
candrasūryoparāgotthāṁ kaluṣaṁ me vyapohatu || 7
yo:’sau śūladharo rudraḥ śaṅkaro vr̥ṣavāhanaḥ |
candrasūryoparāgotthāṁ doṣaṁ nāśayatu drutam || 8
oṁ śāntiḥ śāntiḥ śāntiḥ |
See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.