Surya Grahana Shanti Parihara Sloka – sūryagrahaṇa śānti ślokāḥ


śānti ślokāḥ –
indro:’nalo daṇḍadharaśca rakṣaḥ
prācetaso vāyu kubera śarvāḥ |
majjanma r̥kṣe mama rāśi saṁsthe
sūryoparāgaṁ śamayantu sarve ||

grahaṇa pīḍā parihāra ślokāḥ –
yo:’sau vajradharo devaḥ ādityānāṁ prabhurmataḥ |
sahasranayanaḥ śakraḥ grahapīḍāṁ vyapohatu || 1

mukhaṁ yaḥ sarvadevānāṁ saptārciramitadyutiḥ |
candrasūryoparāgotthāṁ agniḥ pīḍāṁ vyapohatu || 2

yaḥ karmasākṣī lokānāṁ yamo mahiṣavāhanaḥ |
candrasūryoparāgotthāṁ grahapīḍāṁ vyapohatu || 3

rakṣo gaṇādhipaḥ sākṣāt pralayānalasannibhaḥ |
ugraḥ karālo nir-r̥tiḥ grahapīḍāṁ vyapohatu || 4

nāgapāśadharo devaḥ sadā makaravāhanaḥ |
varuṇo jalalokeśo grahapīḍāṁ vyapohatu || 5

yaḥ prāṇarūpo lokānāṁ vāyuḥ kr̥ṣṇamr̥gapriyaḥ |
candrasūryoparāgotthāṁ grahapīḍāṁ vyapohatu || 6

yo:’sau nidhipatirdevaḥ khaḍgaśūladharo varaḥ |
candrasūryoparāgotthāṁ kaluṣaṁ me vyapohatu || 7

yo:’sau śūladharo rudraḥ śaṅkaro vr̥ṣavāhanaḥ |
candrasūryoparāgotthāṁ doṣaṁ nāśayatu drutam || 8

oṁ śāntiḥ śāntiḥ śāntiḥ |


See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed